________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्थोपचदुर्मपदम्याख्यालङ्कृतम् ।
हर्षो यो जीवहत्याभिर्जायते तेन पूर्यताम् । किं तेन क्रियते हेम्ना, त्रुटतः श्रवणो यतः || ३५५ ॥ विना मांसाहुर्ति चित्ते, चेन्न तृप्तिस्तदा स्वयम् | ददे स्वतनुखण्डानि, हुत्वा तावन्ति पावके ।। ३५६ ।। ओमित्युक्ते नृपस्ताभिः स्थिताभिः परितो स्यात् । जुहाव यावद् द्वात्रिंशत्खण्डानि ज्वलितानले || ३५७ ।। अहो ! तावन्महासत्त्वमित्युक्तिमुखराननाः । तदङ्गं विविशुर्विद्याः, सोऽथ सूर्य इवाशुभत् ॥ ३५८ ॥ स्थगीभृन्नीलवन्नीलनलहेमन्तकादयः ।
प्राप्य श्रीविजया विद्या दीपाद दीपा इवाबभुः || ३५९ ।।
For Private And Personal Use Only
[ १३१
भूरिभिर्भेरिमाङ्कारैर्जनयन् बधिरं जगत् । विमानाच्छादितव्योमा, सोऽचलद् वैरिणं प्रति ॥ ३६० ॥ वैताढ्यगिरिमाक्रम्य, निर्जितान्तरखेचरः ।
सैन्यं निवेश्य स प्रैषीद्, द्विषे दूतं स्थंगीभूतम् ॥ ३६१ ॥ गत्वा चमरचञ्चायां, वज्रदादमयं जगौ । राजा विजयचन्द्रस्वामाज्ञापयति मान्यगीः ।। ३६२ ॥ सत्वरं स्वयमागत्य, प्रत्यर्पय मम प्रियाम् । सोढः प्रौढतरोऽप्येकस्तव मन्तुरयं मया ॥ ३६३ ॥ मायाविना स्वया जहे, स्वानुवृत्या प्रिया मम । अहं प्रत्याहराम्येतामपि विश्वस्य पश्यतः || ३६४ ॥ नीलवत् पूर्वजानां च पुर्या चमरचश्चया । गर्वीयसि कथं निःस्वो यथापरविभूषणैः ।। ३६५ ।। राज्यजीवितयोर्वाञ्छा, हृदि ते यदि तद् ध्रुवम् । पुरीं नीलवते देहि, मझं देवीं सुलोचनाम् ।। ३६६ ॥