________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२ ] श्रीमीयरचरितमहाकाव्यम् । [ अपमा
वजयद् वज्रदादोऽथ, वाढं स्फूर्जथुकल्पया । गिराऽवोचदसहोचलोचनः कोपरोपतः ।। ३६७ ।। दु. व्या०-स्फूर्जधुः-वज्रघोषः ॥ ३६७ ।। कोऽयं विजयचन्द्रो यः, स्थिते मभुजपञ्जरे। क्रष्टुमिच्छेत् पुरीदेव्यौ, हरिदन्तामिषं यथा ॥३६८ ॥ दूतोऽवग् दुष्टदेवेन, रे ! लं नूनं कटाक्षितः । विजयं धरणेन्द्रस्य, पुत्रं यदवमन्यसे । ३६९ ॥ सुप्तो जागरितः सिंहो, दण्डेनोत्थापितः फणी। प्राप्तो विजयचन्द्रोऽयं, त्वं नूनं प्रलयं गतः ॥ ३७० ॥ एनं वनीत बनीतेत्येवं जल्पति वैरिणि । भुजाम्या सद्भटान् क्षिप्त्वोत्पते दतन विद्युता ॥ ३७१ ॥ परासह परिस्फुर्जज्ज्योतिर्विद्योतिताम्बरः।। स्थगीधरः क्षणादेव, क्षोणीनाथं तचिवान् ।। ३७२ ॥ दतप्रदर्शिताश्चरितश्च सचिवैः समम् । वज्रबाहुर्लघुभ्राता, वजदादं व्यजिज्ञपत् ।। ३७३ ॥ प्रातांतः परं पापं, परखीहरणं हि यत् । तस्याः प्रत्यर्पणादेव, देव ! तत् त्यज सांप्रतम् ॥ ३७४ ॥ तइताच्चे पराभूतिः, पराभूतिः कुतस्तव । विचारय ततो बन्धो , तसो बन्धो वधोऽथवा ॥ ३७५ ।। दु० व्या०--पराभवः पक्षे पराकृष्टा भूतिः ॥ ३७५ ॥ फणी यथा पयः पीत्वा, विषोद्गार विमुञ्चति । पीततद्वाझ्या एवं, व्यसृजद् गिरमग्रजः ॥ ३७६ ।। शत्रुपाक्षिकमायाविन!, मा यासीदृक्षथं मम । नुनथेति ससैन्योऽयं, शिश्रिये विजयं नृपम् ॥ ३७७ ॥
For Private And Personal Use Only