________________
Shri Mahavir Jain Aradhana Kendra
वर्गः]
www.kobatirth.org
स्वोपशदुर्गपदव्याक्यालङ्कृतम् ।
तेन सम्मानितस्तूर्ण, सगौरवमयं जगौ । दर्शये शूरभूमिं ते, समराय समं परैः ॥ ३७८ ॥ विजयः कौतुकादल्पतन्त्रस्तेन सह व्रजन् । प्रासादं तुङ्गमद्राक्षीन्मध्ये मूर्ति तथाईतः || ३७९ || एकतः साधुमूर्ति च क्रमलग्ने कखेचराम् । हेतुं पृष्टस्ततः स्माह, वज्रबाहुर्महीपतिम् ॥ ३८० ॥ इदं वालपेस्तीर्थ, तदैतिह्यं शृणु प्रभो ! । पुरे हिरण्यनाभाख्ये, सुवेगः खेचरोऽभवत् ।। ३८१ ॥ भद्राकुक्षिभस्तस्य, देवेन्द्र इति नन्दनः । मुनिचन्द्रमुनेः पार्श्वे, बाल एवाग्रहीद् व्रतम् || ३८२ ॥ बार्षिरिति विख्यातो, वैरविकशिरोमणिः । तपः स दुस्तपं कुर्वन्, कायोत्सर्गेऽथ तस्थिवान् ॥ ३८३ ॥ मिथ्याहक खेचरो हेमचूलस्तस्योपरि ब्रजन् । स्खलितः कुपितो वीक्ष्य मुनिं ताडयति स्म तम् ॥ ३८४ ॥ मुमुक्षोः सहमानस्योत्पेदे केवलमुज्ज्वलम् । बद्ध्वा समसुरैरूचे, हेमचूलो व्यथाकुलः || ३८५ ।। प्रासादो जिनमूर्तिश्व, साधुमूर्तिः स्वमूर्तियुक् । विवाप्यते तन्मोक्षस्तव रे दुष्ट ! नान्यथा ॥ ३८६ ॥ अपने ससुरैर्मुक्तोऽक्षामयन्मुनिपुङ्गवम् । तीर्थ व्यधापयचैतत्प्रभावोऽस्य निशम्यताम् ॥ ३८७ ॥
+
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
| १३३
देवान् नत्याऽत्र यो युद्धं, प्रस्तुतेऽस्य दिशि स्थितः । स नेन्द्रेणापि जीयेत, मल्लाभ्यां वा परीक्षम ।। ३८८ ।।
दु० व्या० प्रस्तुते - प्रारभते || ३८८ ||