________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४ ]
भीभीधरचरितमहाकाव्यम
परीक्ष्य सोऽथ साथर्यस्तत्र सैन्यं स्वमानयत् । चरितेऽत्र परैरुक्ते, वज्रदाढो व्यचिन्तयत् ॥ ३८९ ॥ गृहीतं हि बलं भ्रात्राऽखिलं खलु खलेन मे । पशुर्वनस्पतेयेगाच्छिनत्ति हि वनस्पतिम् ॥ ३९० ॥ अस्तु वाऽग्नियुताऽयोवत् कुट्टयामि तमप्यहो ! । इति प्रकोपतः सोऽयं, रणभेरीरताडयत् ।। ३९१ । अथ तस्य बलं प्राज्यवाजिद्विप भटाकुलम् | वाचालीकृतदिक्चक्रम चालीत् तूर्यनिः स्वनैः ॥ ३९२ ॥ शकुनैः सचिवैश्वापि, वार्यमाणः स दुर्धरः । वज्रदाढोऽचलद् विद्याधरवीरविराजितः || ३९३ ॥ विमानाग्रध्वजस्तो मच्छादितव्योममण्डलम् । चपलं तद्बलं प्राप, विजयानीकसंनिधिम् ॥ ३९४ ॥ सैन्यद्वयं रणायोत्कं बभूव भुवनाद्भुतम् । सन्धिं विधातुमन्योऽन्यमक्षमेष्वथ मन्त्रिषु ।। ३९५ ।। शवजागरणं रात्रौ कृत्वा सूरोदये भटाः । दधिरे कवच बद्धरोमाञ्चकवचा अपि ।। ३९६ ।। करवालकराः केऽपि, केऽपि कुन्तघरा बभ्रुः । केsपि दण्डभृतः केऽपि काण्डकोदण्डमण्डिताः ॥ ३९७ ॥ यावन्नृपो जिनं नत्वा, निर्याति जिनमन्दिरात् । । नागेन्द्रं तावदद्राक्षीद्, युक्तं विजयया तया ॥ ३९८ ॥ तं प्रणम्य नृपः स्माह, वीक्ष्यं कौतुकमेव हि । प्राणान्तिकप्रहारस्तु, रक्ष्यस्तात ! त्वया मम ॥ ३९९ ॥ विजयाय वज्रमयं विजया विजयश्रिये ।
५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ अमा
तनुत्रं व्यतरद् विद्यां हृद्यां च मृतजीवनीम् ॥। ४०० ॥
1