________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम्। [९३
उद्दिष्ट रूपशीर्षेऽङ्कान , लिखित्वा तान गुरुस्थितान् । सङ्ख्याङ्कतस्त्यजेद् ग्राह्यो गुर्वङ्केनानगः पुनः ॥ १४॥
अस्य भावना--उदिश्यरूपशीर्षे एक द्वि-त्र्यादिकान् लिखेत् । अत्र गुरुरायाति तत्र गुर्वकेन अग्रगो द्वि-त्र्यादिकोऽको ग्राह्यः । एतावता तमकं मुक्त्वाऽप्रेतनोऽङ्कोऽये लेख्यः | गुरुस्थानकानेकत्र कृत्वा संख्यातस्त्यजेत् । शेषमुद्दिष्टं स्यात् १-२-३-५-८-१३ इदं तृतीयं रूपम् । एवं सर्वत्र ज्ञेयमिति उद्दिष्टम् ।
एक-द्वयादीन् लिखेदकानेककोपरि चैककम् । एकेन द्विगुणीकृत्य, चैकं न्यसेद् द्विकोपरि ॥१५॥ द्विकं द्विकेन पाश्चात्यैकेन युक्तं त्रिकोपरि । अग्रेऽपि व्यङ्कसंयोगे, प्रान्त्याङ्काम्यां गलक्रिया ॥१६॥
अस्य च भावना --चतुर्मात्राप्रस्तारे पञ्चरूपाणि । तेषु पञ्चस्वपि रूपेषु कियन्तो गाः, कियन्तो ला इति पष्टे १-२-३-५ इत्याद्याङ्काः स्थाप्याः । एककोपरि एककः स्थाप्यः, एककेन द्विगुणीकृत्य एतावता द्विकं कृत्वा द्विकोपरि स्थाप्यः । द्विको मूर्धस्थेन द्विकेन पात्रात्येनैकेन च युक्त एतावता पञ्चकं कृत्वा त्रिकोपरि न्यस्यते । अग्रेऽपि त्रिकं मूर्धस्थपञ्चकं पाश्चात्यधिक मीलयित्वा एतावता १० कृत्वा पञ्चकोपरि स्थाप्याः। एवमग्येऽप्यङ्कत्रयसंयोगे. नाङ्कशीर्षेऽङ्कस्थापना ज्ञेया । प्रान्त्याकशिरस्थाभ्यामकाभ्यां गलक्रिया स्यात् । एकमात्राप्रस्तारे ६ एको लः, द्विमात्राप्रस्तारे १३ एको गः, द्वौ लौ, तिसृणा प्रस्तारे १३५ छौ गौ, पञ्च लाः । चतसृणां मात्राणां प्रस्तारे १३१६० पश्च गा दश लाः। एवमग्रेऽपि ज्ञेयम् ॥ इति गुरुलधुक्रिया । अथ समवृत्तप्रस्तारादयः
वर्णसङ्ख्योऽर्धपसिस्थान्, द्विगुणद्विगुणान् लिखेत् । एकान्तरान् गलानेष प्रस्तारः समवृत्तगः ॥ १७ ॥
For Private And Personal Use Only