________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२] धीश्रीधरचरितमहाकाव्यम् । [ अष्टमा
अस्यायं भावः-एकस्या मात्रायाः प्रस्तारे एक एव लः, योगुरुलधू s-॥ च तिसृणां लगौ गलौ त्रयो लाः 15- 5/-॥ एवमग्रेऽपि ज्ञेयम्, एतावता गुरोरधो लघुः क्रियते पश्चान्मात्राद्वये वीक्ष्यमाणे गुरुः स्याद् नोचेल्लः । मायेऽपि विषममात्रे त्रि-पञ्चादिरूपे प्रस्तर्यमाणे कलो पश्चात् कृत्वा प्रस्तर्यते इति प्रस्तारः।
एक-दि-त्र्यादिकानङ्कान् , मात्राद्धौ समा लिखेत् । अन्त्याङ्कयुग्मसंयोगे, रूपसंख्या भवेत् पुरः ।। ११ ।।
अथास्य भावना-१-२-३-५-८ इत्यादि, एकस्या मात्राया एकं रूपं, द्वयोः द्वे रूपे, तिसृणां त्रीणि । कथं ज्ञायते त्रीणि इति ! एकस्य द्विक त्रिकयोमीलने ५ त्रिक-पञ्चकयोमर्मीलने ८ स्युः । एवं मात्रावृद्धावन्त्याङ्कद्वयमीलनेनाग्रेड रूपसंख्या ज्ञेया । इति रूपसंख्या ॥
सङ्ख्याङ्कतस्त्यजेत् पृष्ठान् , शेपाङ्के पङ्क्तिगे गुरुः । गुरोरग्यं विना शेषेष्वकेषु लघवः पुनः ॥ १२ ॥ अपक्तिगेऽत्र शेषेऽङ्के, यथाई चाङ्कमीलनम् । तेषामधो गुरुं कुर्याच्छेपे ला नष्टमुच्यते ॥ १३॥
भस्य भावना-षण्मात्राप्रस्तारे दशमं किंरूपमिति पृष्टे १-२-३-५-८ १३ एतानङ्कान् लिखित्वा सङ्ख्याङ्कतस्त्यजेदितिवचनात् , १३ मध्याद १० त्यज्यन्ते शेषं ३, तस्य पङ्क्तिगतस्त्रिकस्याधो गुरुर्लेख्यः ॥७॥ गुरोरण्यं पञ्चकं मुक्त्वा शेषेष्वङ्केषु लाः स्थाप्याः। दशमं रूपमीदृशमिति ॥5॥ वाच्यम् । तथा अपङ्क्तिगे चतुःसप्तादौ शेषे सति पङ्क्तौ यथाहमङ्कान् मीलयेत् । तेषामङ्कानां मध्ये गुरून् कुर्यात् , शेषं पूर्ववत् ॥ यथा यथा नवमं रूपं कीटगिति पृष्टे, १३ मध्यात् ९ त्यक्ताः शेषं ४, ते च पङ्क्तो न दृश्यन्ते, अत एकस्य त्रिकस्य मोलने ४ कृत्वा एकस्य त्रिकस्य चाधो गुरुर्लेख्यः । अयं विना च लघव इति नष्टम् ।
For Private And Personal Use Only