________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपचदुर्गपदव्याख्याखङ्कृतम् ।
[st
हृदयम् -- यदि सर्वगुरोरघो ४ दृश्यन्ते तदा सर्वगुरोराध विकल्पस्यैव सफलत्वात् प्रस्तारानायातं शेषविकल्पत्रयमधः स्थचतुष्टत्वात् व्यजते ।
क एक एव स्यात्, यदि कदाचिदुपरि अन्तगुरुः स्यात् तदा विकल्पद्वयस्योपरि भुक्तत्वात् ४ मध्याद् द्वौ त्यज्येते । यद्युपरि आदिगुरुस्तदा ४ मध्यात् १ त्याज्यः, यद्युपरि सर्वलघुस्तदा न किञ्चित् त्याज्यम् । एवं पञ्चकेsपि भुक्त विकल्पेभ्यो अधो विकल्पास्त्याज्या इति तत्त्वम् । एवमङ्कगणने विकल्पत्यागे मुख्यगणे यथोक्तं लभ्यते । तथाहि |||| ऽऽऽऽ । ऽऽऽ | st इत्याद्यैषा आर्या स्थापिता अधो विकल्प लिखिताः । अन्यगुरोरधस्तनेनैकेन चतुष्को गण्यते । तत उपरि आद्य विकल्पं सर्वगुरुमेच दृष्ट्वा ४ मध्यात् ३ त्यक्ताः । तत एकके गण्यमाने यथासंभवं त्रिषु चतुर्षु एकस्मिन् रयज्यमानेषु तावद् यावच्चतुर्थे ॥IS रूपे एक एव ९ समेतस्तेन पञ्च गणिताः पञ्च एव ५ । उपरि द्वितीयविकल्पत्वाद् ५ मध्यात् ३ व्यक्ताः, शेषं २ ताभ्यां पूर्वचतुष्के गणिते जातम् ८, अस्य मध्यतः ३ व्यक्ताः जातं पञ्च, तैः पूर्वपञ्चको गणितो जातं २५, भस्य मध्यात् ४ त्यक्ता शेषं २१, तैः पूर्वचतुष्को गणितो जातं ८४, उपरि सर्वलघुत्वादत्र त्याज्यं नास्ति, ८४ एवं एव स्थिता - एषा चतुरशीतितम्यार्या इति वाच्यम् इति आर्या प्रस्तारनष्टोद्दिष्टानि ।
या वर्णानां भवेत् सङ्ख्या, मात्राभ्यस्तां विशोधयेत् । शेषान् गुरून् विजानीयाल्लघूनपि गुरून् विना ॥ ८ ॥ इति गुरु- लघुपरिज्ञानम् ||
अथाssर्याधिकारान्मात्राप्रस्तारादयोऽपि लिख्यन्ते
गुरोरधो लघु कुर्याद्, यथोपरि तथा पुरः । ऊने दद्याद् गुरूने, पश्चादेव पुनः कलाम् ॥। ९ ॥ एवं सर्वलघु यावत् प्रस्तारं कुरुते बुधः । आद्येऽपि रूपे विषममात्रे स्यात् पृष्ठमा कला ॥ १० ॥
For Private And Personal Use Only