________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९० ]
श्रीश्रीधरचरितमहाकाव्यम
हृते विकल्पैः पृष्ठाङ्के, शेषाङ्केन गणं न्यसेत् । लब्धं सैकं सति शेषे, नष्टाऽप्यवमाप्यते ॥ ४ ॥
[ अष्टमः
अस्यायं भावः - चतुरशीतितम्यार्या कीदृशी इति पृष्टे ८४ अङ्क एव स्थाप्यते, आद्यगगस्य । चतुर्विकल्पत्वात् चतुर्भिर्भागोऽस्य, ८४ ह्रियते, लब्धं २१ शेषाभावाच्चतुर्लघुरेव लब्धः स पदे लिख्यते ।
अथ द्वितीय गणस्य पञ्च विकल्पत्वात् पञ्चभिः २१ हियतें, लन्धं ४, शेषं १ एकेन सर्वगुरुर्लभ्यते, अतः सोऽपि चतुर्लघोरये लिल्यते ॥*
अथ यत्र कञ्चिदवशिष्यते तत्र लब्धं सैकमितिवचनाच्चतुष्के एकः १ क्षिप्तो जाताः ५, अस्मिँश्चतुभिर्हते धं १ शेषमपि १ पुनरेककेन सर्वगुरुलब्धः, सोऽप्यग्रे स्थाप्यः । लब्धं सैकमिति वचनात् पुनरेकमध्ये १ क्षिप्यते, जातं २ अङ्कस्य निष्ठितत्वाद् द्वितीयोऽन्तगुरु लिल्यते । अग्रे यथा गुरवः
स्थापना च |||| ssss || s
अथास्य प्रतीत्यर्थमुद्दिष्टम्
गणानुद्दिष्टगाथायाः, संस्थाप्य तदधो लिखेत् ।
चतुःपञ्चादिकां संख्यां स्थानस्थानोचितां ततः ॥ ५ ॥ हत्वा इत्वाद्यमन्तेन, चोपरिस्थगणादधः । पृथग् घृतगणेभ्योऽथ, गणसंख्यां विशोधयेत् || ६ | हत्वा धार्योचिता तावद्, यावदाद्याङ्कसंभवः । तत्संख्यामुद्दिशेद् गाथामुद्दिष्टप्रत्यये बुधः ॥ ७ ॥
For Private And Personal Use Only
आयार्याः सर्वगुणान् स्थापयित्वाऽधश्चतुष्कपञ्चादिविकल्पान् लिखेत्, यावदन्ते : गुरोरध एकस्ततः पाश्चात्यपरिपाट्या एकेन ४ गण्यन्ते ४ एव भवन्ति । तत उपरि दृष्टिविकल्पं स्थापयित्वाऽघस्तनविकल्पांस्त्यजेत् । अत्रेदः १ * एतचिह्नान्तर्गताः पतयः पतिता दृश्यन्ते A आदर्श ॥