________________
Shri Mahavir Jain Aradhana Kendra
――
१२
www.kobatirth.org
अथ आर्यादीनां प्रस्तारादयः ।
आदितः स्थापयित्वाऽऽ, तद्गणानामघो लिखेत् । चतुष्कं पञ्चकं षष्ठे, द्विकं त्वेकं गलोरधः ॥ १ ॥ हताश्चतुर्भिः पञ्च स्युर्विंशतिः सा चतुर्हता । अशीतिरेवं गणने, या सख्या सा निगद्यते ॥ २ ॥ अष्टौ कोटय आर्याणां, लक्षा एकोनविंशतिः । विंशतिश्च सहस्राणि, छन्दोभेदाः प्रकीर्तिताः ॥ ३ ॥ तथाहि प्रस्तारो लिख्यते
अष्टमः सर्गः ।
'कं त्रिकं ग R
एषा प्रथमा ssssssssss / s sss । sss sss ssss | sss एषा द्वितीया s । sss sss 55*15 | sss | sss sss sss s sss एषा तृतीया s । sss sss ss | 5 | sss | SSS SSS SSS s | sss एषा चतुर्थी ।। ।। sss SSS SS | 5 | sss । sss sss sss s । sss एषा चतुर्भिर्विकल्पेश्वतस्त्र आयो जाताः । अथैभिश्चतुर्भिरेव विकल्पैः सह पृथक् पृथक् पञ्च पञ्च आर्या स्युर्यथा-
sss ssss | ऽ । ऽऽऽ । ऽऽऽ ऽऽऽ s । sss
एषा पञ्चमी sss | SSS SSS S | 5 | sss । sss sss sss ss। एषा षष्ठो || 5 || sss sss s । s । ssss sss sss sss एषा सप्तमी | 5 || एषा अष्टमी ||| || ssssss s st sऽऽ ऽऽऽ । sss sss sl sss एवमप्रेत नैस्त्रिभिर्विकल्पैः पृथक् पृथक् चतुःप्राप्त्या आर्या ज्ञेयाः, सर्वमीलने विंशतिः २० । एवमग्रेऽपि प्रस्तरणीयम् । अत्यार्या सर्वलघुरिति
इत्यार्याप्रस्तारः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only