________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९४ ]
श्रीभीधरचरितमहाकाव्यम् ।
[ अष्टमः
व्याख्या - वर्णसङ्ख्यया ऊर्ध्वपङ्क्या द्विगुणद्विगुणान् गुरुलघून् लिखेत् । एवं समवृत्तप्रस्तारः स्यात्, यथा एकाक्षर प्रस्तारो | वयक्षरे ssIS-SI- 11 त्र्यक्षरे SSS-ISS SIS-IIS-SS| - 15/- 5/- 111 एवमयेऽपि ज्ञेयमिति प्रस्तारः ।
Acharya Shri Kailassagarsuri Gyanmandir
नष्टस्य या भवेत् सङ्ख्या, तदर्धेऽर्धे समे लघुः । विषमे त्वेकमाधाय तदर्धेऽधे गुरुं लिखेत् ॥ १८ ॥
.
3
स्पष्टं यथा चतुर्दशं किंरूपं पञ्चाक्षर -जाताविति पृष्ठे १४ इत्यस्याद्वै सप्त ७ लब्धे लक्ष, अत्रैकं क्षिप्वा ८ कृत्वा अर्धे कृते लब्धो गः ४, સર્વે लब्धोऽलमलम्, अर्षे लब्धो लः अत्रैकं क्षिप्त्वा वो कृत्वा अर्धे लन्धो ग Isils इदं रूपमिति वाच्यम् । एवमन्यत्रापीति नष्टम् । अन्त्यलाऽधो द्विकं न्यस्य पश्चाद् द्विद्विगुणं लिखेद् गुरौ त्वेकोज्झनादाद्याकेनोद्दिष्टं निगद्यते, यथा - ISIS इदं चतुर्दशं रूपमिति वाच्यम् । एवं सर्वत्रेत्युद्दिष्टम् ॥
१४७४२
ऊर्ध्वश्रेणिस्थितान् सैकान्, वृत्तवर्ण समैककान् । उद्धर्श्वमूर्ध्वं क्षिपेदन्त्यं, मुक्त्वा सैषा गलक्रिया ॥ १९ ॥
व्याख्या - ऊर्ध्वश्रेणिस्थितान्
एककान् -एक
वृत्त वर्णसमान् सहितान् संस्थाप्य, ऊर्ध्वमूर्ध्वं क्षिपेत्, अन्त्यवर्णस्त्याज्यः, एषा गलक्रिया स्यात् । तथाहि - चतुरक्षरजातौ कियन्ति गुरुलघुरूपाणि इति पृष्टे, चत्वार एककाः सैकाः १११११ स्थाप्याः ताश्चोर्ध्वमूर्ध्वमन्यं मुक्त्वा पुनः पुनः क्षिपेत् यथा - १ - ४-३-२-१ पुनः क्षेपे १-४-६-३-१ पुनः क्षेपे
>
अन्त्यत्यागे १-४-६-४-१ एतावताऽऽयं रूपं सर्वगुरु बन्वारि रूपाणि त्रिगुरूणि षडूरूपाणि द्विगुरूणि चत्वार्येकगुरुणि एकं सर्वलघु ॥ इति गुरुलघुक्रिया ॥
।
गलक्रियाः सख्या स्यान्मित्रैः सा द्विगुणोकृता । एकोनाध्वाङ्गुलव्यापी, स्वधस्तादङ्गुलान्तरः ॥ २० ॥
For Private And Personal Use Only