________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः:] स्वोपनदुर्गपदव्याख्यालङ्कतम् । [९५.
व्याख्या-प्रागुक्तर्गलक्रियाकैमर्मीलितैः सद्भिः सङ्ख्या स्यात्, यथा--एषां मीलने १६ चतुरक्षरजातौ १६ षोडशरूपाणि भवन्तीति वाच्यम् । सङ्ख्या द्विगुणीकृता चैकोनाधा स्यात् , स चालव्यापी, अधस्तादगुलान्तरः। एतावतेकत्रिंशदङ्गुलायां भुवि चतुरक्षरजातिः प्रस्तयते । एकमङ्गुलं वर्णेनावष्ठभ्यते । एकं चान्तरालमित्यध्वमानमित्यध्वा आर्यावद् गीतिः प्रस्तार्यते । तस्याश्च प्रथमदले द्वादशसहस्राणि अष्टौ शतानि १२८००॥ द्वितीयदलेऽपि तावन्त्य. न्योऽन्यतानायां पोऽशकोट्योऽष्टत्रिंशल्लक्षाणि चत्वारिंशत्सहस्राणि रूपाणि, १६३८४०००० प्रस्तारः सर्वत्र पूर्ववज्ज्ञेयः । उपगीतिप्रस्तारे पूर्वाध चतु:षष्टिशतानि रूपाणि ६४०० अपरार्धेऽपि तावन्त्यन्योऽन्यतानायां चतस्रः कोट्यः नवलक्षाः षष्टिसहस्राणि ४०९६०००० उद्गीत्यार्यागीत्यो रूपाणि आर्यावज्ज्ञेयानि ८१९२०००० ॥
अथ वैतालीयादयः-पण्मात्राप्रस्तारे त्रयोदशरूपाणि स्युरेतेषु पराश्रितकलारूपाणि त्यक्त्वा शेषाणि ८ रूपाणि वैतालीवविषमपादे ज्ञेयानि, तथाऽष्टमात्राप्रस्तारे रूपाणि चतुस्त्रिंशत् स्युः । तेषु पराश्रितकलानां निरन्तरं षट्कलानां च रूपाणि त्यक्त्वा शेषाणि त्रयोदशरूपाणि वैतालीयसमपादे स्युः । ततोऽष्टभिः त्रयोदशानां ताडने जातम् १०४ । एते वैतालीयपूर्वार्दै भेदा भवन्ति । परार्धेऽपि तावन्त एव १०४ । परस्परं गणने जातानि दश सहस्राणि अष्टौ शतानि षोडशाधिकानि १०८१६ । औपछन्दप्तिकेऽपीयन्त एव १०८१६ भेदाः । श्लोकस्य प्रथमे पादे आयो गुरुलधुर्वा, अतो द्वौ विकल्पौ २, ततः षड्गणाः ६, ततोऽपि षड्गणाः २, अन्ते गुरुर्लो वा २, एषामन्योऽन्याभ्यासे जातं चतुश्चत्वारिंशदधिकं शतं १४४ । द्वितीये पादे आयो गुरुलॊ वा, मतो छो विकल्पो, ततः पञ्च गणाः ५, ततोऽपि एको गणः, ततोऽन्ते गुरु वा प्रागुक्तस्य चतुश्चत्वारिंशदधिकशतस्य द्विकगणने ज्ञातं द्वे शते अष्टाशीत्यधिके २८८ । पुनरस्य पञ्चगणने जातं चतुर्दशशतानि चत्वारिंशदघिकानि १४४० । पुनरस्य एकगणने तदेव स्यात् । पुनरस्य द्विकगणने
For Private And Personal Use Only