________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रीघरचरितमहाकाव्यम ।
[नवमः यस्या अंसद्वये सद्वयं हस्ते शुकस्तथा । यन्मुक्तो जलगण्डूषो, व्यक्तं मुक्ताफलायते ।। १५२ ।। परं पुरोहितस्तस्या विवाहे दुर्लभो हितः । वर्ण्यते सैव याऽलोकि, त्वयाऽपि नवमन्दिरे ।। १५३ ।। न चेत् प्रतीतिस्तव पश्य, प्रतिज्ञापूर्तिहेतवे । तदूपामेव तो कन्यां, विहायसि समागताम् ॥ १५४ ॥ प्रभो ! किमेतदाश्चर्यमित्युक्ते भूभुजा मुनिः।। ऊचे सर्वमिदं राजन्नन्तदृष्टया विचारय ।। १५५ ॥ देवाधिदेवः सर्वज्ञ एव राजाधिगम्यताम् । तुष्टः प्रदत्ते भव्येभ्यो यो हि सिद्धिपुरे स्थितिम् ॥ १५६ ॥ लोकाग्रे च पुरी सिद्धिरुत्तानच्छत्रसनिभा। साधनन्ता वसन्त्यत्र, सिद्धा नित्यसुखास्पदम् ।। १५७ ।। एतां सर्वज्ञकन्यां च, मन्येथाः संयमश्रियम् । या मान्या मानवेन्द्राणां, देवानामपि दुर्लभा ।। १५८ ॥
तथा च
यदाननं निमर्लभाव एव, जयत्यहो! पार्वणचन्द्रबिम्बम् । अष्टाङ्गयोगेन यदीयमङ्गमष्टाङ्गशोभाभिरलं शुभंयुः ॥ १५९ ।। उपाङ्गकान्ति दधते च यस्या दशाधिकाः संयमसप्तमेदाः । विभूषणत्वं दशधा प्रणीतः, प्रयाति धर्मः सततं यदङ्गे ॥१६॥ यातो यदंसद्वयहंसलीलां, ध्याने चिरं निर्मलधर्मशुक्ले । हस्ते विवेकं च शुकं दधाना, सेयं कनी राजति संयमश्रीः॥ गण्डूषीकृतसिद्धान्तामृतं मुक्ताकणायते । परावर्तनया स्पष्टं, तच्चास्या ध्यानपुष्टये ॥ १६२ ।।
For Private And Personal Use Only