________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपज्ञ दुर्गपदव्याख्यालङ्कसम् ।
जयति जिननयनयुगलं, निर्मलतारं कृपारसामारम् । विकसितनिलीनमधुकरनलिनोएममतुलकान्तिभरम् ॥ १ ॥ जीवदयार्थे निरतः, श्रीमद्विजयादिदेवताभिमतः । धरणेन्द्रनागपुत्रः, स जयति राजा विजयचन्द्रः ।। २ ॥ दु० व्या०-जयतीत्यादि-सुगमौ ॥ १-२ ॥ यस्यात्मकर्मनीरक्षीरविवेक मराल इव चक्रे । पार्श्वजिनमणिधानं, स जयति राजा विजयचन्द्रः ॥३॥ दु० व्या०-श्रीपार्श्वजिनप्रणिधानेन स केवलज्ञानं प्राप इति भावः ॥३॥ यस्य कथापीयूपं, श्रवणपुटैः सुकृतिनां चिरं पिवताम् । याति न याति च तृष्णा, स जयति राजा विजयचन्द्रः ॥४॥ दु० व्या०-लोभरूपा तृष्णा याति, श्रवणेच्छारूपा तृष्णा न याति । तथाहिलक्ष्मीमङ्गलनिलयं, जम्बूद्वीपोऽस्ति भारते क्षेत्र। मङ्गलपुरं पुरन्दरपुरोपमा प्रापित पौरैः ॥५॥ जिनसमशङ्गसङ्गिध्वजवजव्याजतो व्यराजन्त । यत्पौरसुकृतपार्वणनिशीथिनीनाथकरनिकराः ॥ ६ ॥ शिवरूपोऽपि न रुद्रो, न धनसुहृद्वाहनोऽपि च स्वामी । यत्र न्यविशत लोको, लक्ष्मीकान्तो न वैकुण्ठः ॥ ७ ।।
दु० व्या०-न्यविशत इति 'विश्' धातुः । निपूर्वो “निविशः" [३. ३. २४.] इति आत्मनेपदम् । किविशिष्टः लोकः ? यः शिवरूपः स कथं न रुद्रः स्यात् ? इत्थं विरोधः । विरोधपरिहारमाह-शिवरूपः कल्याणरूपो, न रौद्रश्च स्वामी अपि, यः स्वामी कार्तिकेयो भवति स कनसुहृद्द्वाहनः कथं न स्यात् । इत्थं विरोधः । स्वामी स्वस्वगृहापेक्षया । न च बनाः
For Private And Personal Use Only