________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः सर्गः ।
१. अथार्यादि - आर्यायामाद्येऽद्वै चतुष्कलाः, सप्तगणाः गुरुश्चान्ते विषमे जो न स्यात् । षष्ठस्थाने जचतुर्लघुर्वा, द्वितीयेऽर्द्धे षष्ठस्थाने लघुरेव शेषं पूर्ववत् ।
२. अत्यार्या - आर्याचा पष्ठे चतुर्लयौ सति तदायलघोरये यतिः स्यात् । सप्तमे चतुर्लघौ तदाद्यलघोः पश्चाद् यतिः । द्वितीयेऽर्द्धेऽपि पञ्चमे चतुर्लघौ' तदाद्यलघोः पश्चाद्यतिः ।
३. गीतिः - आर्याद्यार्द्ध तुल्यदलद्वया गीतिः ।
४. उद्गीतिः - दलद्वयव्यत्ययादुद्गीतिः ।
५. उपगीतिः - आर्याद्वितोयार्द्धसदृग् दलद्वयोपगीतिः ।
६. आर्यागीतिः - आर्यादलद्वयेऽप्यन्ते गेऽधिके आर्यागोतिः । ७. वैतालीयम् - वैतालीये प्रथम-तृतीयपादयोः षट्कलाः स्युः । द्वितीय-तुर्ययोरष्टौ च परमत्राद्याः षडपि कला लघवो न स्युः । पादचतुष्केऽप्यन्ते रलगाः स्युः । अत्र च समकला पराश्रिता न स्यात् । तथा च विषमे षट्कला ज्ञेयाः । समे त्वष्टौ च षट् नलाः । वैतालीये समकला नाग्रग्रा अन्ते रलौ गुरुः । यतिं तदेवौपच्छन्दसिकम् ।
८. प्राच्यवृत्तिः - समे पादे तुर्यपञ्चमकल्योर्योगशेषे वैतालीयलक्षणे प्राच्यवृत्तिः ।
९. चारुहासिनी - एतेषां विषमपादजा चारुहासिनी |
१०. अपरान्तिका -समपादजा अपरान्तिका । अथैषां क्रमाल्लस्यमाह । दु० व्या० - आर्यादिलक्षणव्याख्या सुगमा । लक्ष्यं व्याख्यायते ॥
१ धौ सति त ।
२ वादेव यतिः B
For Private And Personal Use Only