________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः स्थोपनदुर्गपदव्याख्यालङ्कृतम् । [५१ विद्युल्लतागोलकवद् विजेता, न जायतेऽसौ रणमेघकाछे । स्वयं रयादभ्रबलं ददानो, यतोऽनुकूलोऽसि महाबलस्त्वम् ॥२९॥
दु० व्या०-भूपपक्षे रयाद् , अदभ्रं-बहु ॥ २९ ॥ नक्तं दिने वा दिवसावसाने, तन्मण्डलेऽध्वन्यवधूश्चरन्ती। विभूषणं मुश्चति भारभीत्या, न चौरभीत्या न च शत्रुभीत्या ॥३०॥
अथेन्द्रवज्रादित्रयं यथेच्छम् ।
नवाम्बुदस्येव विलोकनाय, सदा तदन्तःकरणं मयूरः । तथापि मे संप्रति यनिदानं, समागमे तच्छृणु सावधानम् ॥३१॥
दु० व्या०-मयूरसदृशम् ॥ ३१ ॥ तस्य प्रभोश्चित्तसरोजहंसी, राज्ञीषु मान्या मदनास्ति राज्ञी। रूपश्रियाऽस्या व्यथिताशया सा, रम्भान्तराऽसारतरुवनेऽभूत् ॥३२॥
दु० व्या०-प्रसिद्धरम्भा-कदली, अन्तरे असारः ॥ ३२ ।। सुलोचनेत्यस्य समस्ति कन्या, तत्कुक्षिपद्माकरलब्धजन्मा। यां पद्मिनीमादित एव रङ्गाद् , भेजुर्जनानां नयनानि भृङ्गाः ॥३३॥ सा चन्द्रलेखेव सुनिष्कलङ्काऽलं कामभल्लीव सुनिष्कलङ्का । तरीव तूर्ण सकलं समन्ताद्, कलासमुद्रं कलयांबभूव ॥३४॥
दु० व्या०-अलम्-अत्यर्थम् , कामभल्लीव सुतेजः, तदेव निष्क स्वर्णं तस्य लङ्का ॥ ३४ ॥ आस्येन तस्य विजितः कलावान् , निजाः कलाः कौशलकीचकार । स शुन्यहृत्वेन विलोक्यतेऽकन्यलीकतस्तत्र च ताः समस्ताः ॥३५॥
For Private And Personal Use Only