________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२ ] .
श्रीश्रीधरचरित महाकाव्यम् ।
[ षष्ठः
सा शैशवं यवनिकां विशाले, श्रितानुकूले कलिता रसौधैः । मनोरमा नित्यमरालगत्या, सरस्वती कैर्न जगे कुमारी ॥३६॥
दु० व्या० - कुमारीपक्षे शैशवं बाल्यम्, यौवनिकां तारुण्यं श्रिता । ते द्वे, किंविशिष्टा ? विशालभारती, पक्षे विशाले - अनुकूले हिते पुरुषे श्रिता शेषं स्पष्टम् । नदीपक्षे विशाले विगते पक्षे तु विगते कूले तटे द्वे श्रिता, नित्यं अरालगल्या चक्रगत्या ॥ ३६ ॥
न नागकान्ता न च नाकनारी, न खेचरी कापि तुलामुपैति । तस्याः पुनर्दर्पणतल्पशा यिच्छाया कियच्छायलवं लभेत ||३७||
दु० व्या० - छायालवम् ॥ ३७ ॥
अथान्यदा यौवनपल्वलान्तविहारिणी तातसमानलिन्याम् । प्रातः सखीव्रातयुता वितेनेऽलिनीव सा नूपुरझङ्कृतानि ॥ ३८ ॥
तातं नता नन्दितनेत्रभृङ्गमालाप्रवालाभकरा न कस्य । कोडीकृता तेन च भूभृता सा, चेतोहरच्चम्पकवल्लरीव ॥ ३९ ॥
दु० व्या० - तातं प्रति ॥ ३९ ॥
,
छन्दः स्थितिज्ञाशुभलक्षणाऽसि त्वं विश्वसाहित्यबुधा द्विधेति । नरेश्वरः स्वीय गिरावनम्रां प्रष्टुं सुतां प्रेरयति स्म विज्ञान् ॥४०॥
दु० घ्या०- छन्दोऽभिप्रायः - छन्दशास्त्रं वा लक्षणम्, शास्त्रं सामुद्रिक वा, विश्वं समस्तम्, साहित्यं पक्षे हितसहितत्वं तद्विषये बुधा विज्ञा इति गिरा ॥ ४० ॥
एके समस्यामपरे प्रमाण प्रहेलिकादीन्यवदन् विदग्धाः । लब्धोत्तराः पृष्टनिरुत्तराय, न बालया बालतराः कृतास्ते ॥४१॥
For Private And Personal Use Only