________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०] धीश्रीधरचरितमहाकाव्यम् । [नवमः
आबाल्यसञ्चितं किञ्च, धनं घातनिषेधनम् । धनस्य तस्य लोपेऽद्य, सद्यो राज्येन तेन किम् ? ॥ ६८ ॥ पुरमन्तःपुरं पृथ्वी पृतना च परिच्छदः । तत् कृपा न कथं नाथ 1, क्रियते करुणाम्बुधे ! ।। ६९ ॥ अवधेहि धियं धीराऽस्माकमाकुलचेतसाम् । इति मन्त्रिकुले जल्पत्युदस्थान्नृपतिस्ततः ॥ ७० ।। युग्मम् ॥ मन्त्रिणोऽन्योऽन्यमाचक्षुर्दक्षत्वं धिम् निजं ननु । अपायरक्षणोपायः, प्रभोर्येन न जायते ॥ ७१ ॥ धीरचन्द्रोऽवदत् प्रायो भाव्यं भवति नान्यथा । तथापि श्रेयसां हेतुः, पुरे धर्मों विधाप्यते ॥ ७२ ।। विश्वम्भरा निराधारा, धर्मात तिष्ठति निश्चला। न मुञ्चन्ति स्वमर्यादा, धर्माद् रत्नाकरा अपि ॥ ७३ ।। हृष्यन्ति स्वजना धर्माद्, धर्मात तुष्यन्ति देवताः। धर्मादन्यत् परित्राण, नास्ति विश्वत्रयेऽप्यहो ! ।। ७४ ।। तथेति प्रतिपद्यते, चतुष्के चत्वरे त्रिके। इत्येवं कारयामासुः, पुरे पटहघोषणाम् ॥ ७५ ।। आप्रभातं प्रभोः स्वस्य, कश्चित् क्लेशोऽस्ति दुस्तरः । पुण्यं कुरुध्वं भो पौराः ! श्रेयसे परमादरात् ।। ७६ ।। श्रुत्वेति लोकास्त्यक्तान्यकृत्याः स्वस्वामिभक्तितः । देवा स्मरणायेषु, पराः सर्वेऽपि जज्ञिरे ।। ७७ ।। प्रियातोऽप्यधिकप्रीत्याऽऽश्रित्य सत्चश्रियं स्यात् । सायं प्रापदथ क्षमापः, सौधर्यशिरोगृहम् ॥ ७८ ।। रचौ तद्वीरतां ख्यातुमिव द्वीपान्तरं गते । दोषामुखे स निर्दोषस्तत्र शय्यामशिश्रयत् ।। ७९ ।।
For Private And Personal Use Only