________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.org
Acharya Shri Kailassagarsuri Gyanmandir
एतत्कथानिबद्ध काव्येऽस्मिन् महाकाव्यस्य लक्षणानि कविनाऽसूत्र्यत । सर्वेषां शृङ्गार-हास्याद् भुतशान्तादीनां व्यावर्णनं कविनातिकौशलेन प्रासा. दिकभाषया च कृतमस्ति । कवेरस्य कल्पनागतिं च विचिन्त्यैकमत्येन विदुषां स्वीकृतं स्यादेव यदयं महाकविः कालिदासादिमहाकविकोटावनूनप्रतिभो विराजते ।
प्रान्ते-मुद्रणपाठसंशुद्धिः
वि. सं. २००० वर्षे वयं राजधन्य( राधन )पुरं गताः । तत्र मया सागरगच्छोपाश्रयस्थो ग्रन्थभाण्डागारो दृष्टः । तत्रास्य काव्यस्य प्रतिर्मया समुपलब्धा । तत्रैव मुद्रणयोग्यमिदं काव्यं निश्चित्यादर्शपाठो मया लिखितः । अन्यादर्श: साकं मूलग्रन्थं संशुद्धयाय प्रकटीकृतः । अस्मिन् प्रकाशने आदर्शत्रयं मां समुपालभत । (१) R संज्ञया राधनपुरस्थसागरगच्छोपाश्रयभाण्डागारस्यादर्शः । (२) A संज्ञया पत्तनस्थहेमचन्द्रार्यज्ञानमन्दिरस्यादर्शः । ३६ पत्राणि । (३) B ,, , , , ९५ पत्राणि ।
B आदर्शे एतत्काव्येन साकमनेनैव कविना विरचितं गुणवर्मचरितमपि विद्यते, तस्य पुष्पिकायामिदं लिखितमस्ति
" संवत् १४८७ वर्षे पोष सुवि ७ बुधे भीमणहिल्लपसने सा. नागर सु. सा. आकाभावकेण भार्याजीविणिभ्रातृलिंबापत्रराजाप्रमुखपरिवारसहितेन सप्तदशमेदपूजा कथा लेखयित्वा श्रीमश्चलगच्छे श्रीमेन्तुङ्गसूरीन्द्रपट्टपयोनिधिचन्द्रधीगच्छेशश्रीजयकीर्तिसूरीश्वरगुरूणां प्रदत्ता वाव्यमानाश्चिरं नन्दतु ।
याशं पुस्तके दृष्टा, ताशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥
भीः । महं कालिखितम् ॥ श्री ।।"
For Private And Personal Use Only