________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सगे।] स्वोपक्षदुर्गपदव्याख्यालङ्कृतम्। [१०७
सत्यं पृष्टे पुरो वेति, विभ्रान्तो यावदाययौ। प्रियां विना पटावास, तावद् दृष्ट्वा मुमूर्छ सा ॥१०४॥ संसिक्तः चन्दनाम्भोभिरदम्भैः पारिपार्श्वकैः ।। कथचिल्लम्धचैतन्यो, विललाप क्षमापतिः ॥ १०५ ।। हा प्रिये ! हा. कुरङ्गाक्षि!, छलिना च्छलितोऽस्मि चेत् । तत् किं कुर्वे पटवासः, कपटावासतामगात् ॥ १०६ ॥ स्मृतागतश्चेटकोऽवग, वजदाढोऽस्ति खेचरः । पुर्यां चमरचञ्चायां, जहे तेन सुलोचना ॥ १०७ ॥ मयाऽप्यजय्यः स प्राज्यबलविद्याबलोद्धतः । विजेष्यते च कालेन, सत्त्वतः स त्वया स्वयम् ॥ १०८ ।। गते तस्मिन् नृपः स्माह, धैर्यात् प्रातः स्वसैनिकान् । आहरामि प्रियामेष जित्वा देवमपि ध्रुवम् ॥ १०९॥
दु० व्या०-आहारामि-आनयामि ।। १०९ ॥
इत्युक्त्वा नृपतिः सत्त्वशाली शालीनमानसः । दवा चमृपतेः शिक्षा, प्राचालीदुत्तरां प्रति ॥ ११० ॥ स्थगीधरो धराधीशभक्तिभार धैर्यवन्धुरः । कामप्याशा द्विधाऽऽश्रित्य, चचाल करवालभृत् ।। १११ ।। किमप्युपायमप्राप्य, भ्रमन् गिरिवनादिषु । आक्रान्तस्कृषयान्येधुरपश्यद् भूपतिः सरः ।। ११२ ॥ अखण्डं पुण्डरीकश्रि, लसच्चामरचित्तहृत् । यद् भूपास्थानवद् रेजे, राजहंसविभूषितम् ।। ११३ ॥ दु० व्या०-पुण्डरीकपक्षे छत्रम् ॥ ११३ ॥
For Private And Personal Use Only