________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८] भीश्रीधरचरितमहाकाव्यम् । [अष्टमी
उत्फुल्लनालिनालीषु, निलीना यत्र षट्पदाः । बमुस्तमिव पश्यन्तो, नेत्रतारास्सरः श्रियः ॥ ११४ ।। पयः पीत्वा नृपस्तत्र, छायामिच्छबवैक्षत । श्रितहल्लीसकक्रीडा, नागकन्या वनान्तरे ॥ ११५ ।। फणीन्द्रमुकुटास्तारशृङ्गारास्ता निरीक्ष्य सः । भयाश्चर्यरसापूर्णः, स्थातुं गन्तुं न शक्तवान् ॥ ११६ ॥ तं वीक्ष्य तास्वपि स्वरमागच्छन्तीषु सन्मुखम् । तत्स्वामिनी पुरोभूय, जगौ वत्स ! कुतो भवान् ? ॥११७॥ साश्चय नृपतिः प्राह, मातस्तेऽहं सुता कुतः ।। साऽवग् गजपुरेशस्य, प्रियाम्बा विजया तव ॥ ११८॥ गृहीतदीक्षे त्वत्ताते, तत्ताहर धर्मतत्परा । जझेऽहं घरणेन्द्रस्य, वल्लभा विजयाऽभिधा ।। ११९ ॥ इमा जानीहि वैरोट्यामेनां पद्मावती जयाम् । वयं स्वपरिवारेण, विहरामो यथासुखम् ॥ १२० ।। तां नत्वा विजयेनोक्ते, स्वचरित्रे तया रयात् । नागेन्द्रपार्थे निन्येऽसौ, स्वाङ्के तं न्यस्य सोऽवदत् ॥१२१॥ पुत्रस्त्वं विजयायाश्चेत्, तन्ममापि विशेषतः । त्वत्प्रियामानये तूर्ण, नैवं ते गौरवं पुनः ॥ १२२ ।। किश्चिद् ध्यात्वेति च प्रोचे, वैरिणं रुन्द्रि तावता । सानिध्यं हि विधास्यामो, वयं तव रणाङ्गणे ॥ १२३॥ नागलोकं विलोक्याऽसौ, विविधापर्यसकुलम् । नित्याहत्प्रतिमां नत्वा, स्वं कृतार्थममन्यत ॥ १२४ ॥
For Private And Personal Use Only