________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालहतम् । [१०९
पाताला बहिरानीय, रूपव्यत्ययहेतवे । गुटिका व्यतरत् तस्मै, विजया विजयप्रदाम् ॥१२५ ॥ विजयोज्य भुवं भ्राम्यन् , रत्नवेश्मवने क्वचित् । विलोक्य विस्मितोऽपश्यत् , सिहं तन्मार्गरोधकम् ॥१२६।। तर्जितस्तेन हर्यक्षो, नादेन स्फोटिताम्बरः । धराच्छोटितलागलो, दधावे विजयं प्रति ॥ १२७ ।। विजयोऽविभ्रमद तं च, करेणाक्रम्य तत्क्रमम् । सोऽपि विद्युल्लताकारं, दर्शयित्वा ययौ क्वचित् ॥ १२८ ।। साश्चर्यो मन्दिरद्वार, प्राप्त गीतं वधूजनैः । अौषीच्चरितं स्वं स यद् बभूव स्वयंवरे ॥ १२९ ।। कन्या काऽपि सखीयुक्ताऽनुरक्तात्रास्ति किं मयि । चिन्तयनिति चक्रेऽसौ, शुकरूपं विचक्षणः ॥ १३० ॥ आशु कोऽपि शुकोऽभ्येति, जल्पत्यस्याः सखीजने । मत्तवारणगामिन्याः, स मेजे मत्तवारणम् ।। १३१ ।। दु० व्या०-आशु-शीघ्रम् , एवं जल्पति, मत्तवारणः-मत्तगजः॥१३॥ शशिलेखां सखीताराचन्दे तारुण्यशालिनीम् ।। कन्यां भद्रासनासीनां, शुको वीक्ष्य विसिष्मिये ॥ १३२ ॥ राहोरहिरिपोर्मीत्या, शशिना शेषभोगिना । वक्त्रवेणीनिभादेणीनेत्राऽसौ शरणीकृता ॥ १३३ ।। सनू पुररणत्कार, कन्याऽप्युत्थाय तं शुकम् । आदाय स्वकरेऽवादीद्, वद किश्चित् प्रियं शुक ! ॥१३४। शुकोऽवक् तद्वनं सौध, यत्र स्यात् प्रियसङ्गमः । तत्सौधमप्यरण्यानी, न यत्र प्रियसङ्गमः ॥ १३५ ॥
For Private And Personal Use Only