________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम्। [
हा ! कन्येयं कथं सृष्टा, विश्वक्षयकरी विधेः। यत्कृते यान्त्यमी भूपा रणवह्नौ पतङ्गताम् ॥ २२ ॥ विजयोऽचिन्तयचित्ते, जीवरक्षणमेकतः । अन्यतः शत्रजयनं, दुर्घटं घटते द्वयम् ।। २३ ॥ ध्यात्वेत्यवस्वापिनी स, प्रमीला विद्यया ददौ ।। जज्ञिरे शत्रवः सर्वे, यया निद्रावशंवदाः ॥ २४ ॥ राजा विजयचन्द्रोऽपि, सर्वेषां धरणीभुजाम् । शस्त्राणि पाणितो लात्वा, शस्त्रराशि वितनिवान् ।। २५॥ सालस्याश्चक्षुरुन्मील्य, ततो भूपाः सचेतनाः। शस्त्ररिकान् करान् वीक्ष्य, वीक्षाश्चक्रुः परस्परम् ॥ २६ ॥ स्मित्वा विजयचन्द्रोऽपि, साह भो भूपपुङ्गवाः । उपलक्ष्य निजात्राणि, गृह्यन्तां शस्त्रराशितः ॥ २७ ॥ लग्नाचिन्तयितुं लग्ना नृपा नूनं महात्मना। अनेन मुक्ता जीवन्तो, लात्वा शस्त्राणि पाणितः ॥ २८ ।। दु० व्या०-लानाः-लज्जिताः ॥ २८ ॥ मान्योऽयं तन्न सामान्यो, ध्यात्वेति धरणीधवाः । भेजुस्तं तस्य मौलौ च, पुष्पवृष्टिं व्यधुः सुराः ॥ २९ ॥ जाते जयजयारावे, हष्टो रत्नाङ्गदोऽवदत् । अहो ! भाग्यवती कन्या, यस्या वरयितेदृशः ॥ ३० ॥ इति प्रमोदतस्तेन, स्वजनीभृतपार्थिवैः । कन्या विजययोश्चक्रे, पाणिग्रहमहोत्सवः ॥ ३१ ।। भूपाः सम्मानिताः सर्वे, ययुनिजनिजं पुरम् । विजयोऽपि कियतकालं, तत्र स्थित्वाऽचलद् वली ॥३२॥
For Private And Personal Use Only