________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८)
श्रीश्रीधरचरितमहाकाव्यम् । अपमः इत्युक्त्वोत्तिष्ठति स्फूर्जत्खड्गे श्रीविजये तदा । प्रतापप्रेरिताः सर्वे, सज्जीभूता रणे नृपाः ॥ ११ ॥ हया हेपारवं चक्रुर्गजा गर्जितमूर्जितम् । सुभटाश्च भुजास्फोटं, रथचक्राणि चीत्कृतिम् ॥ १२॥ प्रतापो मुख्यतां दधे, भूधनेष्वखिलेष्वपि। राजा रत्नाङ्गदो भेजे, विजयं सारसैनिकः ॥१३॥ दण्डादण्डि च खड्गाखड्गि बाणावाणि च भल्लाभल्लि | केशाकेशि च मुष्टामुष्टि युद्धं वृत्तं कृतसुरहष्टि ॥ १४ ॥ प्रतापः पुरतो भूत्वा, योधयामास भूभुजः। तथा यथा क्षणाद् मेजुर्विजयस्य भटा दिशः ॥१५॥ तद् दृष्ट्वाऽक्षय्यतूणीरधारी' वीरो धनुर्धरः । अश्वोऽस्य स्वभटान् वैरिघटाः प्रहरति स्म सः॥ १६ ॥ ज्ञात्वा प्रतापं दुर्जेयं, स च सस्मार चेटकम् । सोऽपि स्फुरज्जटाजुटः, कालरूप इवागमत् ।। १७ ॥ प्रणष्टाः केपि तं दृष्ट्वा, केपि कम्प्राङ्गतां दधुः। धृत्वा स पाणिपादेषु, शत्रून् कांश्चिदलूलुठत् ॥ १८ ॥ कोलाहलमये जाते, विश्वे तत्र विसंस्थुले । भ्यन्तरं सोऽपि सस्मार, प्रतापः पूर्वसाधितम् ॥ १९ ॥ आयाते व्यन्तरे व्योम्नि क्षणाच्चेटकरोधिनि । सप्रतापा महीपालाः, पुनर्योर्बु डुढौकिरे ॥ २० ॥ रणतूर्यरवेणालं, जायमाने रणे ततः। अकालप्रलयं वीक्ष्य, दध्यौ कन्यापिता हृदि ॥ २१ ॥
१ रो धीरो AI २ तापदु
A । ३ °तापपू A1
For Private And Personal Use Only