________________
Shri Mahavir Jain Aradhana Kendra
सर्गः ]
www.kobatirth.org
स्वोपज्ञदुर्गपव्याख्यालङ्कृतम् ।
२ ॥
श्रीमान् पार्श्वप्रभुर्जीयाज्जगत्प्रद्योतनो नवः । यस्य स्मरणतोऽप्याशु, प्रणश्यन्ति तमोव्रजाः ॥ १ ॥ अथ संक्षेपतो वक्ष्ये, कथामाप्तप्रथामपि । सुराणां गुरुरप्यस्या नान्यथा पारमाप्नुयात् ॥ तदा स्वयंवरे तस्मिन्नानन्दे स्वजनान् श्रिते । निरानन्दतया श्लिष्टाः, स्पर्धयेव नरेश्वराः ॥ ३ ॥ वृत्ते स्वयंवराम्भोधौ, जिष्णौ तत्र श्रिया तया । उग्रत्वं भेजिरे भूमिभुजः कोपविषग्रहात् ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या०-जिष्णो-जयनशीले पक्षे कृष्णे । श्रिया - श्रीरूपया ।
उग्रत्वं पक्षे ईश्वरत्वम् ॥ ४ ॥
प्रतापस्तेषु भृपाला, कोपभरभालभृत् ।
उवाच विजयं वाचा, वाचालितदिगञ्चलः ॥ ५ ॥
,
बालया बालबुद्धया त्वं वृतो वीग्व्रतोज्झितः । माभिमानं विधा रत्नमाला संभूपितश्ववत् || ६ || दु० व्या० - माः विधा: - मा कार्षीः ।। ६ ।।
प्रेरिताऽसौ प्रतीहार्या भवता प्रत्यजिग्रहत् । बाला मालामिदं चित्र, किं यतः प्रोच्यते जने ॥ ७ ॥ नारी नृपस्तुरङ्गच, तन्त्री वा सारणीजलम् । यथा यथा विधीयन्ते, भवन्त्याऽऽशु तथा तथा ॥ ८ ॥ नेदं सहे सहेलं त्वां विजित्य विजयश्रिया ।
"
साकं कन्यां वृणोम्येष नृर्घृगोऽहं रणाङ्गणे ॥ ९ ॥ सस्मितं विज्ञेयः स्माह, प्रतापं सहते न हि । भत्करे करवालोऽयं, धाराधर इवोन्नतः ॥ १० ॥
०
१ यः प्राह R । २ यं धरा RI
१३
For Private And Personal Use Only
[ २७