________________
Shri Mahavir Jain Aradhana Kendra
१४]
www.kobatirth.org
श्रीश्रीधरचरितमहाकाव्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ वैतालीय- चारुहासिनी —
अमरैः किमु कुर्महे नरैरथ संश्रितखेटभूधरैः । विबुधः खगतिर्द्दशोरलं, यदयं दयते कुतूहलम् ॥ २६ ॥
[ द्वितीयः
दु० व्या० - पूर्व जनेनायं चन्द्रहंसो वा समेतीति ततो द्विजेश्वरं ब्राह्मणश्रेष्ठं मन्यते स्म । चन्द्रो हंसः सिद्धपुरुषोऽपि खगतिः । शचिःउज्ज्वलपक्षशाली | सकलः कलावान्, कलो मनोज्ञो वा द्विजेश्वरः द्विजाः पक्षिणस्तेषु ईश्वरो वर्तते । विबुधो विद्वान् देवो वा । दयते दत्ते ॥ २५-२६॥
1
अथौपच्छन्दसिक- चारुहासिनी
मनुजा ननु वञ्चिता वयोवद्, यदमून् विदधे न कः सपक्षान् ? | किमनेन महाताय विद्या, विलसति गगनाध्वगामिनी चेत् ||२७|| दु० व्या० - प्राच्यवृत्तिचारुहासिनी तु वैतालीयचारुहासिनीवत् । कः शब्देन ब्रह्मा, वयोवत् पक्षिवत् ॥ २७ ॥
अथ वैतालीयापरान्तिका
१क्षकसु AI
धनिनां स्याद् धनकोटीभिर्न यत्, नृपतीनामपि नो गिरां शतैः । अनिरुद्धप्रसरं कलाविदां, विदुषां तत् खलु हेलयाऽखिलम् ||२८|| दु० व्या० - तत् कार्यम् ॥ २८ ॥ अथौ पच्छन्दसिका परान्तिका -
नृपसभ्यजने तत्र जल्पतीत्थं वियतः सोऽपि समीयिवान् समाजम् । अभिषिच्य समं वीक्षणैः सुधाभिर्विरचितमङ्गलमालपद् वचोभिः ||२९|| ॥ सप्तभिः कुलकम् ॥
For Private And Personal Use Only