________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्षदुर्गपदव्याख्यालङ्कतम् । [१५
दु० व्या०-समीयिवान् समागतः सन् , वीक्षणरेव सुधाभिः ॥२९॥ दिशतु स जिनः कल्याणं वः परः परमेश्वर
त्रिभुवनजनव्यापत्तापच्छिदे धनवन्धुरः । विधुरितभवारातिवातस्तमस्तरुसिन्धुरः,
सहजपरमब्रह्माम्भोजे मराल इव स्थिरः ॥३०॥ दु० व्या०-विधुरितः व्याकुलितः व्याकुलीकृतः ।। ३० ॥ यथा पल्वलं राजहंसाः सलील, यथा रत्नकामाश्च माणिक्यशैलम् । यथा पार्वणं कौमुदीशं चकोरा मुदाऽऽलोकयंस्तं तथा सभ्यपौराः ।।
दु० व्या०-माणिक्यशलं रोहाणाचलम् ॥३१ ।।
इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्य सुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे आर्यागीति
वैतालीयादिलक्षण-पुरनरेश्वर-सभासिद्धपुरुषागमवर्णनो नाम द्वितीयः सर्गः ॥
॥ प्रन्थानम् ५७ अ०९॥
A रवि ।
२ क्याङ्कप्रन्थे दुर्गपदव्याख्यायुक्तश्री R ।
For Private And Personal Use Only