________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ नवमः
चेन्म विवोढुं वाञ्छा तत्, कार्यस्तादृक् पुरोहितः । सत्येतस्मिन् वृणोमि त्वामधुनाऽपि न संशयः ।। १११ ॥ वृत्तं मदंसहंसादेर्ममापि च स वक्ष्यति । तस्मिन्नवसरे त्वं मामाविर्भूतां विलोकयेः ॥ ११२ ॥ इत्युक्त्वाऽस्यां गतायां स तच्चरित्रं स्मरन्मुहुः । कोमलेsपि हि पल्यङ्के, कथञ्चित् प्राप संलयम् ॥ ११३ ॥
I
दु० व्या० - संलयं - निद्राम् ॥ ११३ ॥
1
प्रातरास्थानमास्थाय विज्ञपञ्चशतीं नृपः । अपृच्छत् क्वापि कस्यापीदृक् पुरोधाः श्रुतो न वा ॥ ११४ ॥ नैवेत्युक्ते तया भूपो, मन्त्रिदूतवरान् नरान् ।
लिङ्गिनोऽपि हि बौद्धादीन् पप्रच्छेकैकशोऽनिशम् ॥ ११५ ॥
1
भूपे पृच्छति देवाधिदेवत्वं केशवे शिवे ।
इन्द्रे ब्रह्मणि विप्राद्याः, प्राहुर्बुद्धे च सौगताः ॥ ११६ ॥
ऊचे सिद्धिपुरीत्वेन, वैकुण्ठः कुण्ठबुद्धिभिः । कैश्चिदन्यैश्च कैलासः परैर्वाणारसी पुरी ।। ११७ ॥ देवाधिदेवपुत्रीत्वे, जयन्ती भारतीमुखाः । ऊचिरे त्रिकयोगस्तु, क्वापि साङ्गत्यमाप न ॥ ११८ ॥ पुरोधसतुः शैलधरत्वं धीरचेतसा ।
केनापि क्वापि वाङ्मात्रेणापि नो घटितं पुनः ॥ ११९ ॥ एवं प्रश्नपरस्यास्य, विस्मृता परकर्मणः । अकान्ता नर्मणस्त्रिंशद्वासरा व्यतिचक्रमुः ॥ १२० ॥ एकत्रिंशेऽह्नि स प्रातर्यावदास्थानमास्थितः । शुश्राव तावता दिव्यदुन्दुभिध्वनिमद्भुतम् ॥ १२१ ॥
For Private And Personal Use Only