________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८ ]
श्रीश्रीधरचरितमहाकाव्यम् |
आलिड्याथ न्यस्तं रङ्गेणैतं पित्रोत्सङ्गे च | मौलेर्लीला लोलन्मालापातं नेमुः क्षोणीपालाः ॥ ८ ॥ बृहत्यां हलमुखी-
पूर्वशैल इव तरणिं विन्ध्यशैल इव करिणम् । अङ्कगं क्षणमथ वहन्नन्दनं नरपतिरभात् ॥ ९ ॥ अथ पङ्क्तौ शुद्धविराट् -
[ षष्ठः
उद्दामद्युतिमण्डलं सदा, युक्तं तेन महाबलेन च । प्रेक्षन्तोऽग्रमिवाग्निमञ्जसा, क्षोणीन्द्रा जयचन्द्र भूपतिम् ॥१०॥
दु० व्या० - महाबलेन पक्षे वायुना ॥ १० ॥ अथ रुक्मवती
प्राभृतमेके कुञ्जरमधं, भूषणमन्ये विस्मितविश्वम् । ढौकितवन्तः श्रीजयचन्द्रात केऽपि च तुष्टात् प्रारिदं द्राक् ॥ ११ ॥
1
मत्ता -
क्रीडागारैः सकलकलायास्तत्रौपम्यैरिव कमलायाः । लीलालो काहृत मदनाभिश्चक्रे नृत्यं शशिवदनाभिः ॥ १२ ॥
अथ त्रिष्टुभि एकरूपम् -
उद्भूतो हृदये ललन् विरेजे, तासां हारमिषेण हर्षभारः । मेदिन्या वलयेऽपि चास्य मानं, नाख्यँस्ताचलकुण्डलच्छलेन ॥ १३ ॥
For Private And Personal Use Only
अथ दोधकम्
श्यामललोमलतावलिदण्डा, कोमलकायघनस्तन तुम्बा | काचन मुग्धसखीमिव वीणामङ्कतलं नयति स्म प्रवीणा ॥ १४ ॥ दु० ० व्या०- प्रवीणा - प्रकृष्टा वीणा । प्र पश्चिमो न गुरुः ॥ १४ ॥
१रिद्रद्रा R