________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम्। [४९
अथ श्री:वर्षकरीणां धनिरिव वीणावेणुरवः स्यात् पुनरिह चित्रम् । गर्जति तूर्ये धन इव तासां, हंसकनादः क्रमकमलेऽभूत् ॥ १५ ॥ दु० व्या०-वर्षकरी तिमिरी, हंसकपक्षे नू पुरः ॥ १५ ॥
अभ भद्रिकानटनटनरसाश्चिता जनाः, सफलतरुतुलां न के ययुः ?। वितरणकलयाऽभिमार्गणान् , सुरतरुसदृशो नृपस्त्वभूत् ॥ १६ ॥
अथेन्द्रवज्राइत्थं भवत्युल्लसितप्रभायामस्मिन् महे तत्र महासभायाम् । पार्श्वस्थपुत्र जयचन्द्रभूपं, व्यज्ञापयद् वेत्रधरः प्रणम्य ॥ १७॥
इन्द्रवज्राद्वारि प्रभो रत्नपुराधिनाथरत्नाङ्गादक्ष्मापतिमन्त्रिमुख्यः । आस्ते विधित्सुस्तव देवसेवां, ब्राह्म मुहूर्त लिरिवाम्बुजस्य ॥१८॥
अथोपेन्द्रवत्राततस्तमाज्ञावशतः क्षितीन्दोरवीविशद् वेत्रिवरः समाजम् । पुरः स्फुरत्कौशलिकं निधाय, प्रधानराज्ञः प्रणनाम भूपम् ॥१९॥ अथो निविष्टं नृपतिस्तमिष्टं, जगौ सगौरव्यगुणं गुणज्ञः । अलद्धि कचिल्लघुताविहीनः, सुखं भवद्भिः शुभवद्भिरध्वा ॥२०॥
अथ सङ्करःकश्चित् पुरं रत्नपुरं प्रशस्तं, भिया जनानां न मनो विहस्तम् । न केशलेशप्रहतः स देशः, समुल्लसद्धर्मधनप्रवेशः ॥ २१ ॥ दु० व्या-विहस्तं व्याकुलम् ॥२१॥
'ततः समा° RI
For Private And Personal Use Only