________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपश्च दुर्गपदव्याक्यालङ्कृतम् ।
गान्धारी कुक्षिसंभूतौ सुतौ तस्य बभूवतुः । चन्द्रश्च श्रीधरती, क्रमात् तारुण्यमापतुः ॥ ४४४ ॥ मृगयाव्यसनासक्तं निघ्नन्तं कानने मृगान् । व्याघ्रो भूपं जघानै नमैनसं दर्शयन् फलम् ॥ ४४५ ॥ मन्त्रिभिर्बोधिता प्राणान्, जिहासुर्मासरेऽनले । गान्धारी धर्ममर्मज्ञा, चन्द्रं राज्ये न्यवीविशत् ॥ ४४६ ॥ श्रीधरस्य प्रिया गौरी, गौरीवाभून्मनोहरा । सेवालनीलं गङ्गाम्बु, यस्याः शीलसमं न हि ॥ ४४७ ॥ क्रीडितुं काननेऽन्येद्युर्व्रजन् वातायनस्थिताम् । चन्द्रचन्द्रमुखीमेतां वीक्ष्य चित्ते व्यचिन्तयत् ।। ४४८ ॥ कटरे रूपलावण्यस्फुटरेखामियं ययौ । धन्यः स मन्यते योऽस्याः परिरभ्याधरं पपौ ॥ ४४९ ॥ भृत्याद् ज्ञात्वा वधूं बन्धोर्बन्धुराङ्गीमिमामसौ । स्वराज्यफलमस्यैव, मेने मलिनमानसः ॥ ४५० ॥ गत्वा वनं सभवनं प्राप्तो व्याप्तो मनोवा | कदापि निर्जनं ज्ञात्वा, गौरी वासगृहं ययौ ॥ ४५१ ॥ साऽभ्युत्थाय तमायान्तं, ज्येष्ठं श्रेष्ठगुणाश्रया । विष्टरादिप्रदानेन, प्रतिपत्ति वितेनुषी ॥ ४५२ ॥ स्माह स्मेरस्मरालाएं, तं पापं सा पतिव्रता । न किं ते सुगुणक्षीरसिन्धोर्बन्धोरपि त्रपा || ४५३ ॥ तद्गिरेति स निश्चिक्ये, निवृत्तोऽस्या निवासतः । नूनं मामीहते सेयं शङ्कते किन्तु कान्ततः ।। ४५४ ॥ समामाशु समेत्यासौ, दम्भाद् भम्भामनीवदत् । तनादश्रवणादेव, मिमिलुः कोटिशो भटाः || ४५५ ॥
}
For Private And Personal Use Only
[ १३९