________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८] भीश्रीधरचरितमहाकाव्यम् । [अष्टमः
किं हतेन स्वसैन्येन, स्वयं जन्यं वितन्यते । प्रपन्ने तेन कोऽप्यासीदनयोर्दारुणो रणः ॥ ४३३ ॥ दु० व्या० -जन्यं-युद्धम् ॥ ४३३ ।। कोदण्डकाण्ड कुन्तासिशस्त्री सकवचा रिपोः । छित्त्वा शरैर्नृपो विश्वमपि चक्रे सविस्मयम् ॥ ४३४ ॥ खेटोऽथ विकटं प्रैसीदाग्नेयास्त्रं नृपं प्रति । स्वसैन्ये ज्वलति मापो, वारुणास्त्रममुश्चत ॥ ४३५ ॥ एवं वायव्य मौजले, गारुडं तामसं तथा । सौरं वैधुन्तुदास्त्रं च, तावन्योऽन्यममुञ्चताम् ॥ ४३६ ॥ दु० व्या०-सौर-सूर्यास्त्रम् । वैधुन्तुदास्त्रं-राहवीयास्त्रम् ॥४३६ ॥ हीनोऽस्त्रशस्त्रैीणश्च, वज्रदाढो विमूढधीः । दधावे बाहुयुद्धाय, क्रुधा दष्टोऽष्टपल्लवः ॥४३७ ॥ विश्वे सविस्मये भूपो, यावत् किमपि चिन्तयेत् । तावद् विमानमायासीद्, व्योम्ना विजिततापनम् ॥ ४३८॥ कापि रामाऽमिरामाङ्गी, विभूषाभिर्विभासुरा। मा युद्धयां हहाँ वत्सौ 1, वदन्तीति विनिर्ययौ ।। ४३९ ।। साश्चर्ये सकले वीरलोके सा समरक्षितौ । समेत्य समतासारगिरा प्राह प्रभू उभौ ।। ४४०॥ श्रूयतां धातकीखण्डद्वीपे वैताठ्यपर्वते । रत्नज्योतिःपुरे रत्नचूडाख्या खेचरेश्वरः ॥ ४४१ ॥ तस्याहं वल्लभा रत्नमालिनी भावशालिनी । तीर्थङ्करं वज्रधरं नत्वाऽपृच्छं निजं भवम् ॥ ४४२ ॥ जिनोऽवादीदिह द्वीपे, दिदीपे स्वगुणैर्नृपः। कुपनाम्ना पुरे सुरपुरे स्वर्गपतियथा ॥ ४४३ ॥
For Private And Personal Use Only