________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः स्वोपक्षदुर्गपदव्याख्यालातम् । [१११
सिंहरूपधरोऽभ्येत्य, व्यन्तरो दिव्यरूपभाक् । सिंहासने निवेश्यैनं, बभाषे रचिताञ्जलिः ॥१४६ ।। आदत्य विरहग्रीष्मतप्ताङ्गी भूमिभृद् भुवम् । स्वाङ्गसङ्गसुधासारैरासिश्च शुचिमेघवत् ॥ १४७ ॥
दु० व्या०-भूमिभृत्पक्षे शुचिः-आषाढः ।। १४७॥
तावद्विवाहे नौचित्य, यावौति सुलोचना । विधास्ये वलितः सर्वमित्यसौ तं न्यषेधयत् ॥ १४८॥ आश्वास्य बाला सोऽचालीद्, व्यन्तरानुमतस्ततः । वीक्षमाणा तमङ्गुल्या, सा कथञ्चिन्यवर्तत ॥ १४९ ॥ पीत्वा वारि मनोहारि, नद्यास्तीरे तरुस्थितः । अन्येयुः सहसाऽपश्यन्महीनाथ: स्थगीधरम् ॥ १५० ॥ संभ्रान्तः सोऽपि तं दृष्ट्वा, प्रणम्य परमादरम् । देव्या नामाङ्कितं तस्मै, ददौ श्रवणकुण्डलम् ।। १५१ ।। करण हृदि तश्यस्य, भूपः स्माह सगद्गदम् । गृहाण कुण्डलं देवि !, निवासोऽत्रैव तेधुना ।। १५२ ॥ भूभुजा सादरं पृष्टो, जगौ वृत्तं स्थगीधरः । तदा स्वां चलितं ज्ञात्वा, प्राचलं प्रति पश्चिमाम् ।। १५३ ।। केनाऽध्वना दूता देवीत्येवं चिन्तयता पुरः। मयैतत् कुण्डलं लब्ध्वा , शिश्रियेऽध्वा स एव हि ॥ १५४॥ हा वत्स विजय ! क्यासि, हा चिरण्टि सुलोचने । हा बन्धो विजयेत्येवमोषं दारुणं स्वरम् ।। १५५ ।।
दु० व्या-चिरण्टि-हे वधु ! ।। १५५ ।।
For Private And Personal Use Only