________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
किमेतदिति संभ्रान्तो यावद् यामि द्रुतं द्रुतम् । स्वामिजामियुता तावद्, दृष्टा माता कलावती ॥ १५६ ॥ नत्वा किमिदमम्बेति, मयि जल्पति सा जगौ । वत्स ! स्थगीधराऽवाच्यं, दुधरित्रं दुरात्मनाम् ॥ १५७ ॥
[ अनुमः
दु ० व्या - हे अम्ब ! ॥ १५७ ॥
गवाक्षस्था सुता शीर्षे, यावद् वेणीं करोम्यहम् | तावत् तत्र विमानस्थः, खेटः प्रापदिति ब्रुवन् ॥ १५८ ॥ ईप्सिताऽपि मयोद्वोढुं तेनात्ता चेद सुलोचना । हरामि तर्हि तज्जामि, ततोऽसौ विधृता करे ॥ १५९ ॥ स्नेहाद् बाहुविलग्नां मामप्यस्याः खेचराधमः । स विमानं समारोप्याचलत् पवन वेगतः ॥ १६० ।। आगतः स कियद्दूरे, कान्तारे कामपि स्त्रियम् । पुनर्विमानमानिन्ये, कदन्तीं तामुवाच च ।। १६१ ॥ मुग्धे ! विजयचन्द्राख्यमर्त्यकीटे त्यादरम् । भजस्व मां भुजादण्डविडम्बितनरामरम् ॥ १६२ ॥ स्वामिन् ! विजयचन्द्रेति, कदन्ती पिहितानना । कर्णन्यस्ताङ्गलिर्मेने, मया पुत्रवधूरिति ॥ १६३ ॥
यदर्थेऽहमुपक्रान्तः, सेयं लेभे सुलोचना । किमाभ्यामिति जल्पाकः, सोऽमुञ्चन्नौ विमानतः ॥ १६४॥ |
For Private And Personal Use Only
दु० व्या० - नौ आवाम् ॥ १६४ ।।
अनुकूले सरित्कूले, सिकतासङ्कुले किल । पतनाज्जीविते आवां त्वं कुतस्तु स्थगीधर ।। १६५ ॥