________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६ ] श्रीश्रीवरचरितमहाकाव्यम् । (मनमः
स्थगीधरः स्थिरीकुर्वन् , स्वसैनिकभटावलीम् । बली बाणमिवायान्तं, शैलवत् तमचिस्खलत् ।। ४११ ।। चमरेन्द्र पुराराध्यप्राप्तां शक्तिममुं प्रति ।। चिक्षेप स च साक्षेप, वित्रस्ताखिलशात्रवीम् ॥ ४१२ ।। नीलवज्राङ्गहेमन्ताः, कुन्ताँस्तामक्षिपन्नमि । बज्रबाहुगदाघातात्, परं साधयलाऽभवत् ॥ ४१३ ।। इच शम्पाकृताकम्पा, सा पपात स्थगीभृतः। शीर्ष हाहारवे विश्वे, ज्योतिर्विद्योतिताम्बरा ॥ ४१४ ॥ दु. व्या०-शम्पा-विद्युत् ।। ४१४ ॥ तं ज्वलन्तं नृपो वीक्ष्याकुलः कुर्यात् प्रतिक्रियाम् । यावत् तावच्छली शैलं, मुमोचास्योपरि द्विषन् ॥ ४१५ ॥ छलेन घातिनी दृष्टवा, राति स्फाति फणीश्वरः । तूलबल्लीलया शैलमन्यतः, क्षिपति स्म तम् ॥ ४१६ ॥ विजया निजहस्तान्जपवित्रीकृतवारिणा। सिक्तं शक्तिव्यथामुक्तं, क्षणाच्चके स्थगीभृतम ॥ ४१७ ॥ रणोत्थितरजोबातावगुण्ठित इवारुणे। मग्नेऽथ पश्चिमाम्भोधौ, तारकैः शीकरायितम् ॥ ४१८ ॥ सन्ध्याऽरुणप्रभापूरसिन्दूरभरभूषितः । उडुसुक्तालसत्कुम्भः, कालः कुम्भिकला ललौ ॥ ४१९ ।। दिदृक्षाऽपि न शूराणां, रणे यस्य कुतूहलात् । मत्वा स्वकान्ते कातयं, श्यामा श्यामाननाऽभवत् ॥४२०॥ वीरविध्वंसवीक्षोत्थप्रमोदमदमेदूरः । शनैः शनैश्च सर्वत्राभ्रमध्वान्तनिशाचरः ॥ ४२१ ।।
For Private And Personal Use Only