________________
Shri Mahavir Jain Aradhana Kendra
सर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थोपच दुर्गपदव्याय्यालङ्कृतम् ।
समरं समरे बद्ध्वा दिशो रुद्ध्वा यशोभरैः । चचाल बलवानेष प्रतापी ग्रीष्मभानुवत् ॥ ५२५ ॥ करालीभूत उष्णतै, मरालो भूषितान्तिकः । तस्यामेव सरस्यां स विशश्राम पटाश्रमे ।। ५२६ ॥ ऊर्ध्व गलज्जलामंत्र जलबिन्दुनिरीक्षणात् । ईक्षण द्वितीयादश्रुविन्दुनि क्षरति स्म सः ॥ ५२७ ।।
[ १४७
दु० व्या० - जलामंत्र ॥ ५२७ ॥
,
हंसी स्माह तवाप्येतत् प्रभो ! किं दुःखचेष्टिताम् । मयि प्रसादज्जल्प, जगौ सोऽपि सगद्गदम् ।। ५२८ ।।
मत्प्रयाणे प्रियाभ्रूणि यान्यमुश्चच्छुचाऽऽकुला । जलामत्रेण मित्रेण, तान्यद्य स्मारितानि मे ।। ५२९ ।।
तद् दृष्ट्वा हंसीका प्रोचे, तवापि किमु दुःखिता । वात्सल्यं यदि मय्यस्ति, तदा कथय हे प्रभो ! ॥ ५३० ॥
भूपोऽवग् वासरे यत्र, चलितः कान्तया तदा । यान्यश्रूणि विमुक्तानि तान्यद्य स्मृतिमाययुः ।। ५३१ ॥
तमालपन्मराली तमानये मानिनीमिह । सोsव मे जीवितं दत्तं तच्छकौ किं विलम्ध्यते ॥ ५३२॥
For Private And Personal Use Only
अपनीय गुणं गौरगुणा, गौरी स्वरूपभाकू ।
मां मुदं विदधे पत्युस्तां विवेद स एव हि ॥ ५३३ ॥
"
अम्भोरुहास्ये रम्भोरु !, परिरम्भो रतिप्रदः । क्रियतामिति गीस्तां स प्रशस्ताङ्गीमरीरमत् ।। ५३४ ॥
१. ववले Al