________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्गः ]
स्वोपश दुर्ग पदव्यास्थालङ्कृतम्
| १४२
"
पुनः श्रीधरः- “ विलोकयाम्यक्षरमालिकेपा " इत्यार्थ पदमाह ।
हंसी चामतस्त्रीणि पदानि -
पत्री किमु प्रेषितव प्रियेण,
नालं प्रमोदाविलोलनेत्रा ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रीधरमित्रं प्राह - " शिरोहीना सुलोचना " |
।
हंसी
तद्वाचने त्वं ननु वाचयामि ॥ ५०७ ॥
I
क्रीडन्तीमम्बुधिक्रोडे, बेडां वीक्ष्यावदज्जनः । चित्रं पश्य तनौ रेखा, 'शिरोहीना सुलोचना ' ॥ ५०८ ॥
पुनः श्रीधरः स्माह
अथात्र पाणिग्रहणक्षणं प्रति, प्रणम्य शम्भुं जगतः पतिंवरम् । असात कर्मापधर्मदेशना,
चतुर्थ पदं हंसी प्राह-
स्मरा अपीन्द्राः समयोचितं व्यधुः ॥ ५०९ ॥ दु० न्या० - शम्भुं सर्वज्ञं ऋपभादिकम् ॥ ५०९ ॥ एवं सकौतुकं कृत्वा, कान्तयेव तया चिरम् । रत्नरुकपिञ्जरे स्वर्णपञ्जरे तां न्यवीविशत् ॥ ५१० ॥ समरेरितदूतोऽथ तत्रागत्य तमब्रवीत् ।
कुतः पूर्वमवैरेऽपि मद्देशं क्लेशयस्यलम् ॥ ५११ ॥
"
स्वयं वोत्थापिते सर्पे, लभस्व समरे फलम् । क्रुद्धोऽथ श्रीधरः प्रोचे, प्रति दूतं महाभुजः || ५१२ ॥
For Private And Personal Use Only
उत्तरं तावदाद्यं ते, वीरभोग्या वसुन्धरा ।
अन्यच्च त्वत्प्रभौ सर्पे, सर्पारातिरिहास्म्यहम् ।। ५१३ ॥
१९