________________
Shri Mahavir Jain Aradhana Kendra
१
www.kobatirth.org
१०२ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
वृत्तं युगलकस्यास्य, श्रूयतां पूर्वजन्मजम् । द्वीपेऽस्ति जम्बूनाम्न्यत्र माकन्दीनामतः पुरी ॥ ५१ ॥ राजा दुर्ललितस्तत्र तस्य राज्ञी मनोरमा । तया मनोरमाकारं, युगलं सुषुवेऽन्यदा ।। ५२ ।। पुत्री पुत्रश्च तौ धात्रीपालनादष्टवार्षिकौ । समं विद्याकलाभ्यासरम्यौ यौवनमापतुः ॥ ५३ ॥ अन्येद्युर्भूपतिः कृत्वा, तौ निजोत्सङ्गसङ्गिनौ । पुण्यं तद्रूपलावण्यं दृष्ट्वा चित्ते व्यचिन्तयत् ॥ ५४ ॥ विवाहमनयोर्नूनं, विधास्येऽहं परस्परम् । पृथगेवंविधौ कन्यावरौ न स्तो जगन्नये ।। ५५ ।। ध्यात्वेति नृपतिः प्रातरवादीन्निजपार्षदान् । विवाहव्यवहारोऽभूत् कथं वृषभवारके ।। ५६ ।। युगलस्येति तैरुक्ते, राजा प्रोवाच तन्मया । पूर्वरीतिर्विधीयेत, दातव्यं न हि दूषणम् ॥ ५७ ॥ इत्युक्त्वा पुत्रयोरेषोऽन्योऽन्यं पाणिग्रहं व्यधात् । धूनयन्तः शिरः सर्वे, जना निजगृहं ययुः ॥ ५८ ॥
दु० व्या० - पुत्रयोः - पुत्री पुत्रयोः पुत्रशब्दलोपोऽत्र ॥ ५८ ॥
पद्मश्च पचिनी चेति नाम्ना तो स्नेहनिर्भरौ । बुभुजाते सुखं राजा, पद्मोऽभूत् पितुरत्यये ।। ५९ ।। अन्तःपुरे पुरेऽप्यस्या जन्मस्नेहेन पद्मिनीम् । सम्भोगपात्रं वीक्ष्याएं, पुरोधा हितमब्रवीत् ॥ ६० ॥
● स्ति धातकीखण्डे मा
० #
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ अष्टमः