________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कतम् । [१०१
स विद्यावलवाँश्चारुतारुण्यतरलेक्षणः। कपिलाद्रिं गतोऽन्येयुः, काश्चिद् विद्यामसाधयत् ॥ ४०॥ वलमानो रत्नपुरोद्याने कामपि कन्यकाम् । वीक्ष्य कामातुरो हत्या, स वैतात्यगिरि ययौ ।। ४१ ॥ यावदालापयेद् बाला, स माकन्दतरोस्तले । तस्य शाखास्थिता तावद्, वानरी वानरं जगौ ॥ ४२ ॥ यामोऽन्यपादपं जामि, निजामानीय खेचरः। रन्तुमिच्छति निर्लज्जो, लज्जते मन्मनः परम् ।। ४३ ॥ दु० व्या०-यामः-गच्छामः ॥ ४३ ॥ श्रुत्वेति भीतं कन्यायाः, पृच्छन्तं चरितं खगम् । जगौ वानर्यदूरेऽद्रौ, पृच्छ केवलिन मुनिम् ॥४४॥ गवैनं सत्वरं तत्र, पृच्छन्तं केवली जगौ । कन्यां तामेव भो ! पृच्छ, या मुक्ताऽस्ति तरोरधः ॥४५॥ व्यावृत्तः सोऽपि तां नत्वाऽपृच्छच्चरितमद्भुतम् । सोऽवम् वक्ष्ये निजं वृत्तं, न पुना तव वेम्यहम् ॥ ४६ ॥ रत्नाङ्गदो रत्नपुरे, पिता मे तस्य वल्लभा । मदना सुषुवे पुत्र-पुत्रीयुगलमन्यदा ॥४७॥ अपुत्रतायां संप्राप्ते, पुत्रे केनाप्यथो हृते । जातं शोकाकुलं राजकुलं जानपदैः सह ।। ४८॥ चारणः श्रमणः साधुचन्द्रस्तत्र समागतः । प्रणतं नृपति प्रोचे, न शोकः क्रियतां त्वया ।। ४९ ।। येन जीवेन यत् कर्म, भवेऽकारि शुभाशुभम् । तन्नूनं तेन भोक्तव्यं, निर्जयं तपसाऽथवा ।। ५० ।। ,°लं जन ° RI
For Private And Personal Use Only