________________
Shri Mahavir Jain Aradhana Kendra
सर्गः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वोपज्ञदुर्ग पदव्यास्यालङ्कृतम् t
अनौचित्यं कृतं पित्रा, यदि ते किं ततस्त्वया । अथ सत्यपि शुद्धान्तेऽनया धर्मे विलुप्यते ।। ६१ ।।
दु० व्या० - शुद्धान्ते - अन्तःपुरे ॥ ६१ ॥
सोऽवादीद् व्यवहारोऽयं, पुराणेऽपि निगद्यते । प्रजापतिश्चिरं रेमे, दुहित्रा चतुरोऽपि यत् ।। ६२ ।। अलं तच्चरितैरुक्तैर्धर्मं भज नराधिप । । इति प्रकुपितः सोऽस्मै, देशत्यागमकारयत् ।। ६३ ।। ऊचिवान सचिवोऽन्येद्युस्तं सुधर्माभिधः सुधीः । कुधीमत्वं परित्यज्य, भज धर्म धरापते ! ॥ ६४ ॥ जन्तोर्धर्मनयः, श्वभ्रे स्युस्तीत्रयातनाः । तप्तस्तीरपाञ्चालीपानाश्लेवपुरःसराः ॥ ६५ ॥
शीतातपादिभिः कष्टं स्पष्टं तिर्यक्ष्वपि ध्रुवम् । न्यायधर्मफलं स्वर्गो, यद् रम्यं तत् कुरु प्रभो ! ॥ ६६ ॥ भीतो मन्त्रिगिरा पद्मस्तयाऽसौ कान्तया सह । तापसत्रतमादाय, तपस्तेपे सुदुस्तपम् ॥ ६७ ॥ वर्षा- शीतोष्णकष्टं स, सह पत्न्याऽन्वहं सहन् । क्षयं निनाय दुष्कर्म, देहे दुःखं महाफलम् || ६८ ||
दु० व्या० - 'सह' धातुर्युजादिकः ॥ ६८ ॥
प्रान्ते ज्योतिष्कदेवेषु, देवीभूय ततश्युतौ । कर्मणः सावशेषत्वे, जातौ केकी च केकिनी ॥ ६९ ॥ व्याधशीतादिभिर्घात्यो, हंसी हंसौ मृगी मृगौ । कपोती च कपोतव, भवे षष्ठे बभूवतुः ॥ ७० ॥
For Private And Personal Use Only
[ १०३