________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः
अन्यदा मिथुनं चैतत्, श्रीसङ्घ जिनमन्दिरे । वीक्ष्य जातिस्मृति प्राप्त, स्वं निनिन्द पुनः पुनः ॥ ७१ ।। निद्रापरायण व्याधहतं साधुप्रबोधितम् । पुनयुगलरूपेण, त्वत्कुले जायते स्म तत् ।। ७२ ।। पुरोधास्तदविरोधाच, देशत्यागेन दुःखितः । कृत्वा बालतपो जजे, व्यन्तरो बलदुर्धरः ॥ ७३ ।। जातमात्रममुं पुत्रं, व्यन्तरः पूर्ववैरभाक् । दृष्ट्वा हृत्वा स वैताट्यशृङ्गाग्रमधिरूढवान् ।। ७४ ॥ महाबलः स कष्टाय, तं मुमोच नमस्तलात् । अधः सञ्चरता मेघखगेनासौ धृतः करे ।। ७५॥ रत्नकन्दुकवल्लब्ध्वा, बालं बालार्कभासुरम् । दत्या पियाय चक्रेऽसौ, प्रमोदेन महोत्सवम् ।। ७६ ॥ मुश्च शोकं महाराज ! स सुतस्तव भाग्यवान् । इत्युक्तिप्रणतः पित्रा, मुनिरन्यत्र जग्मिवान ।। ७७ ॥ ततः सुलोचनाऽऽख्यापि, जनन्योद्धरितेत्यहम् । भाष्यमाणाष्टवर्षाम्बामपृच्छं हेतुमन्यदा ॥ ७८ ॥ मात्रा मज्जन्मवृत्तान्ते, साश्रुपातमुदीरिते। जातिस्मृतिरभून्मेऽद्य, हृताऽस्मि भवता पुनः ।। ७९ ॥ श्रुत्वेति चन्दनो विद्याधरो स्वपितरौ क्षणात् । पप्रच्छ साग्रहं वृत्तं, तौ च तथ्यमवोचताम् ॥ ८० ।। विरक्तश्चन्दनो दध्यौ, हा ! मूढेन मया कथम् ?। भवाब्धौ पातितः स्वात्मा, कार्याकार्यविवेकतः ॥ ८१ ॥
For Private And Personal Use Only