________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० ] श्रीधीपरचरितमहाकाव्यम् । [मष्टमः
एतदर्थे च तौ युद्धं, कुरुतः सांप्रतं द्रुतम् । श्रुत्वेति धाविताऽस्म्येषा, वत्सौ वारयितुं रणात् ॥५५८॥ युग्मम्।। मानवं भवमासाद्य, सद्यः कल्पद्रुमोपमम् । कामक्रोधादिदारियैः, पीडयेथे किं युवा हहा ! ॥ ५५९ ॥ श्रूयतां तीर्थनाथोक्तमुपदेशचतुष्टयम् । स्पष्टं भवविष दुष्टं, मन्त्रवद् यन्निवारयेत् ।। ५६० ॥ तथाहि-प्रश्नम्जाग्रतामपि का निद्रा, पश्यतामपि काऽन्धता ? । श्रुते सत्येऽपि किं जाड्यं, प्रकाशेऽपि च किं तमः ॥ ५६१ ॥ अथोत्तराणियया जगदिदं मूढं, सुरासुरसमन्वितम् । जाग्रतामपि सा निद्रा, मोहरूपा निवार्यताम् ॥ ५६२ ॥ उत्तराणियया जीवा न पश्यन्ति, स्त्रीषु विण्मूत्रपात्रताम् । कामानुरागितावश्यं, पश्यतामपि सान्धता ॥ ५६३ ।। उत्तराणिदृष्टिरागकृता येन, न युक्तायुक्तचिन्तनम् । श्रुते सत्यपि तज्जाड्यं, विदुषामपि दुस्त्यजम् ।। ५६४ ॥ यत्र मग्ना न बुध्यन्ते, गुरुदीपे स्फुरत्यपि। विचार्यमाणमज्ञानं, प्रकाशेऽपि च तत् तमः ।। ५६५ ॥ श्रुत्वेति खेचरीवाचं, वज्रदाढो विरागवान् । आहत्य सर्वविरति, कायोत्सर्ग व्यधाद् द्रुतम् ॥ ५६६ ।। साऽश्रुदृक् क्षमयामास, विजयस्तं तथास्थितम् । भ्यानान्मेरुमिवाचालीन चासौ विश्वचित्रकत् ॥ ५६७ ॥
For Private And Personal Use Only