________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपशदुर्गपदव्याख्यालङ्कृतम् 1
सोऽथ स्थगीधरं प्रेष्यानैषीत् तत्र सुलोचनाम् । मलिनाङ्गीं वियोगेनाधिकं शीलेन शोभिताम् ।। ५६८ ।। इतश्च सर्वमार्जारकपिमूषक केकिभिः । विविधैर्वाहनैस्तत्राऽऽविर्बभूवुर्दिवः सुराः || ५६९ ॥ किमेतदिति साथ, जने व्यन्तरनिर्जरः । विजयं प्राञ्जलिर्नत्वा, प्रोचे मञ्जुलया गिरा ।। ५७० ॥ स मत्सरायतेऽनङ्गो, वासरो वत्सरायते । अतुच्छरायते दुःखं, पद्मायाः किं वरायते ! ।। ५७१ ॥
दु० व्या० - रायते - दीयते । वरा आयतिर्यस्य तस्य सम्बोधनम् ॥
बालां त्वद्विरहज्वालावलीढां वीक्ष्य वायुवत् । घनोदयं त्वामाद्वातुमागां विविधरूपभाक् ।। ५७२ ॥ श्रुत्वेदं मेदिनीकान्तः, सम्मान्य व्यन्तरामरम् | व्यसृजद् विजया नागनाथादीन् बहुमानतः ॥ ५७३ ॥ तेऽपि क्रियाश्चिरं राज्यमित्याशीः पूर्वमूचिरे । चरोऽस्त्वसौ त्वदाज्ञायां, जन्तुघातकरो नहि ॥ ५७४ ॥ पूर्वी चमरचञ्चायां, नीलवन्तं निवेश्य सः । वज्रदाढसुतेभ्योऽदाद् देशांशान्नतवत्सलः || ५७५ ॥ खेचर्यपि महीशेन, महिता साऽचलत् ततः । वज्रदामुनिः पटिदिनैः सर्वार्थमाश्रयत् ॥ ५७६ ।। विमानस्थः स्वप्रतापदूताहूतखगैर्वृतः । सप्रियो ववले सोऽथ, व्यन्तरेणाग्रयायिना ॥ ५७७ ।। तस्मिन्नरण्ये तारुण्यानिले नोच्छुले खलु । स कामवार्थी मात्याः, पद्मयाः करमग्रहीत् || ५७८ ॥
>
For Private And Personal Use Only
[ १५१