________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२ ] श्रीधीघरधरितमहाकाध्यम [ अपमा
तदङ्गसङ्गमे रङ्गत्तरङ्गरतिभङ्गिभिः । अनङ्गतापनिर्वापमाप सा पद्मलोचना ॥ ५७९ ॥ मातरं च स्वसारं च, गागलेराश्रमान्नृपः । अनीकिनी च कान्तारात्, खगैः स्वान्तिकमानयत् ॥५८०॥ नवज्योतिश्चक्रभ्रममथ विमानवियति स
सफुरज्ज्योतिर्जालैर्जनमनसि तन्वन्ननु दिशम् । महानन्दोत्साहोत्सवमयमहो ! मङ्गलपुरं,
प्रविश्य प्राणसी पिचरणपो प्रमुदितः ।। ५८१ ॥ पिताऽऽश्लिष्य स्वाङ्गैश्चिरविरहदावानलशम
क्षमं सूनुं नूनं नयनजलधाराजलधरम् । मुदश्रूणां श्रावं सपदि विदधानः स्वयमपि,
प्रतेने नाश्चर्य क्षितिधरवरः कस्य हृदये ॥ ५८२ ॥ तस्मिन्नेव मुहूर्त एष विजयं माणिक्यसिंहासने,
न्यस्य श्रीजयचन्द्रभूपतिरदात् प्राज्यं स्वराज्यं मुदा । श्रीक्षेमकरसद्गुरुक्रमतले कृत्वा तपो निर्मलं, सिद्धिश्रीपरिरम्भसम्भवसुखं मेजे स्वयं केवली ॥ ५८३ ॥
इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविचिते माणिक्याङ्के श्रीश्रीधरचरित विजयकथायां
सुलोचनाहरण-प्रत्यानयनवर्णनो नाम अष्टमः सर्ग समाप्तः ॥ ग्रन्थानम् ५६९ अ० २३ ॥
For Private And Personal Use Only