________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स
स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । यथा यथाऽकृषद् वल्गां, कुमारः स तथा तथा । चचाल व्यालवदनो, वैनतेय इवोत्पत्तन् ॥ ४६॥ दु० व्या०-व्याल:-सर्पः ॥ १६ ॥ जन्तुवत् कर्मणा तेन, नीयमानेन कानने । कुमारेण कराद् वलगा, मुमुचे खिनचेतसा ।। ४७ ॥ वातपूर्णमुखमाणोऽश्वोऽपि तत्रैव तस्थिवान् । मेने राजाङ्गजेनायं, वैपरीत्येन शिक्षितः॥ ४८ ॥ तस्मादुत्तीर्य पर्याणे, कुमारेण विदूरिते । अस्वामिभक्त इत्यश्वः, स प्राणैः परितत्यजे ।। ४९ ॥ क्रमचारी भ्रमन्नेष दवदग्वद्रुमे वने । फलं जलं विना क्षुत्तुट्पीडितोऽगमयद् दिनान् ॥ ५० ॥ दशमे वासरे तत्र, निषण्णं खिन्नविग्रहम् ।। पिव नीरमिदं भद्रेत्यभ्यधात् कोऽपि तं नरम् ।। ५१ !! दु० व्या०-विग्रहः-देहम् ॥ ५१ ।। सोऽपि कण्ठगतप्राणः, प्रतिवक्तुमशक्नुवन् । पयः पीत्वाऽवदत् कस्त्वमित्येनं सोऽपि तं जगौ ॥ ५२ ॥ अदूरेऽस्ति पुरं स्वस्तिपात्रं श्रीहस्तिनापुरम् । यत्र मुक्तामया लोका हारा एव गुणोज्ज्वलाः ।। ५३ ।। दु० व्या०-मुक्तामयाः पक्षे मुक्तरोगाः ॥ ५३ ।। तत्र पालयति प्राज्य, राज्यं राजा गजभ्रमः । विजया पट्टदेव्यत्येन्द्रस्येव जयवाहिनी।। ५४ ।। दु० व्या०-जयवाहिनी-इन्द्राणी ॥ ५४॥
For Private And Personal Use Only