________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८] श्रीश्रीधरचरितमहाकाव्यम् । [पञ्चमा
क्षणेन भोः तलारक्षे, स्तेनमेनमिहानय । इत्युक्वा चेटकं स्मृत्वा, क्षणाद् बद्धं तमानयत् ॥ २९॥ तथाऽवस्थं पुरः स्तेनं, वीक्ष्य लोके सविस्मये ।। नृपस्तं स्माऽऽह किं कुर्वे, सोऽवग् यत् त्वयि रोचते ॥३०॥ रोचते जीवितं मह्यमतश्चौरेऽपि चातुरी । चिन्तयन्तमिति मापमाख्यत् पाटच्चरः पटुः ।। ३१ ॥ ममावस्वापिनीविद्या, वर्तते वसुधापते ! । घूर्णयित्वा यया लोकं, सर्वस्वं हियते मया ॥ ३२ ।।
दृष्टे मुखेन्दौ ते नाथ !, विलीनं मेऽखिलं तमः। आरुरुक्षुः शिवावासं, जिघृक्षे संयमश्रियम् ॥ ३३॥
लोत्रं लातु निजं लोको, विद्यां त्वं मे सनाथय । तथाकृतेऽसौ पाबाजीद्, भूभुजा विहितोत्सवः ॥ ३४ ॥ दु० व्या०-लोन्त्रम्-हृतद्रव्यम् ।। ३४ ।। दुष्कर्ममर्मभिदुरं, तप्त्वाऽसौ दुस्तर तपः। केवलश्रियमासाद्य, सद्यः शिवपुरं ययौ ॥ ३५ ॥ चौराकृष्टिचरित्रं ते, चरा वाराणसीपतेः। पोचुः शीघ्रतरं सोऽथ, साध्व साऽऽकुलितोऽभवत् ॥३६।। उपदासहितैस्तेन, प्रहितैः सचिवैर्हितः।। राजा विजयचन्द्रः प्राग, रोषितोऽपि हि लोषितः ॥ ३७॥ १ 'स्तपं त° B। १ वाणारसी° BI
-
-
For Private And Personal Use Only