________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६ ] श्रीश्रीधरचरितमहाकाम्यम् । [नवमः
सोऽयं सितासुधास्वादपराजयनलालसम् । पपौ भृङ्गवदस्यास्याम्भोरुहाद् देशनारसम् ॥ १३२ ॥ तथाहिभो भो भव्याः! भवेऽनादी, नानायोनिपरिश्रमात् । केऽपि द्वि-त्रि-चतुः पञ्चेन्द्रियत्वं यान्ति जन्तवः ॥ १३३ ॥ ततस्तिया दुःखानि, सहन्तस्ते कथञ्चन । दुर्लभं दशदृष्टान्तैर्लभन्ते मानवं भवम् ॥ १३४ ।। आर्यदेशादिसामग्र्यो, प्राप्तायां प्राणिनः पुनः । तत्रापि जिनधर्मस्याचरणं दुर्लभ यतः ॥ १३५ ॥ एके मुक्त्वा विवेकेन, मिथ्यारथ्यापतिष्णवः । न कुर्युः सदसदेव-गुरु-धर्मविचारणाम् ॥ १३६ ।। नश्वरीणामपि श्रीणामर्जनाय महाम्बुधिम् ।। तरन्ति केचित् कान्तारं, कामन्ति सुकृतेऽलसाः ॥ १३७ ॥ जीवाः पीवादराः प्रायः, परे विषयविभ्रमे । प्रेर्या मदनमोहाथैः, कुत्याकृत्यं न जानते ।। १३८ ।। जडाशयास्ते धावन्ति, विस्मेरस्मरतृष्णजः। मृगतृष्णास्विव मृगा मृगाक्षीषु सुखार्थिनः ॥ १३९ ॥ वेत्ति वै तरुणी मूर्खः, किं न वैतरणी नवाम् । दृष्ट्वाऽपि यस्या लावण्यत्रपुतापमुपैत्यसौ ॥ १४० ॥ दु० व्या०-वै-निश्चितम् ।। १४० ॥ कान्तारं किल कान्तारं, किं न वेत्तीति मन्दधीः । यद्वाहुबल्यां तं पद्ध्वाऽनङ्गभिल्लो न मुश्चति ॥ १४१ ॥ दु० व्या०-अर-अत्यर्थम् १४१ ॥
For Private And Personal Use Only