________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
निमीलकः कैरविणीवनानामुन्मीलकः पद्मवनावलीषु । चालांशुकिम्मरित शैलसानुरुदेति राजेन्द्र सहस्रभानुः ॥ ९५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दु० व्या० - किमरिता - कर्बुरिता ।। ९५ ।।
प्रतापविध्वस्ततमः समूह, समुल्लसद्दीधिति मण्डलाग्रम् । त्वां मित्रवन्मित्रमुपैति मित्रो, दृष्टुं प्रभातेऽप्युचितः प्रबोधः ॥ ९६ ॥ पूर्व प्रबुद्धोऽपि नृपः प्रबोधकरेषु दच्वोचितमप्रबुद्धः । नाभूत् ततः प्राञ्जलिभृत्यजातः, प्रभातकृत्यं सकलं स चक्रे ॥९७॥
[ षष्ठः
दु० व्या० - अप्रबुद्ध: - मूर्खः ॥ ९७ ॥ कर्पूरकालागुरुगन्धधूपमणीवकाद्यैरनणीयसीं सः । पार्श्वप्रभोर्मादिममूढबुद्धिर्वितत्य सुस्थः पुरतः प्रतस्थे ॥ ९८ ॥
दु० व्या०-मणोवकादि - पुष्पादिपूजा ( ' माढि पूजाम्' इति B आदर्श टिप्पणी । ) ।। ९८ ।। उल्लङ्घतेऽध्वन्यनिशं प्रयाणैः पुरः पुरं रत्नपुरं निरीक्ष्य । भ्रूपल्लवोल्लासितलब्धचेताः, स्थागीभृदूचे रमणं पृथिव्याः ||९९ ।। इदं मुदं मेदुरयत्यमन्दं, रत्नाङ्गदक्ष्मापपुरं नरेन्द्रः | खामाह्वयत् तुङ्गनिकेतनाग्रचलत्पताका करपल्लवेन ॥ १०० ॥
१ रुधूपगन्धं म° A २ नामे च B
०
इह स्फुटस्फाटिकसौधगृङ्गसमुल्लसत्कान्तिसमुच्चयेषु । सदा शशाङ्के द्युतिविभ्रमेण, शोकं न जातु श्रयते चकोरः ॥ १०१ ॥ एतजिनौकः शिखराधिरूढप्रौढप्रभाप्राभव हेमकुम्भान् । निभालय भानुभ्रमतः कदापि, शुचं क्वचिद् यान्ति न चक्रवाकाः ।।
दु० व्या० - ओक :- गृहम ॥ १०२ ॥
For Private And Personal Use Only