________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपनदुर्गपदव्याख्यालङ्कतम् ।
[७९ अथ मणिमालाछन्दःतं भूपतिकोटीकोटीरमिलाख्यं, दक्ष जनताना नव्यं सुरवृक्षम् । स्वर्गाधिपतुल्यं कस्मीरधरित्या, लब्ध्वा भज हेलो शच्या शुचि।।
___ अथातिजगत्यां प्रहर्षिणीछन्दःउद्दामातिभरमण्डलाग्रजाग्रद्वीरश्रीविहितकटाक्षलक्षिताङ्गः । क्ष्मापालः क्षितिपतिमण्डलीषु, मान्योऽसामान्योजयति पुरस्तव प्रताप
अथ नन्दिनीछन्दःजनकस्य जन्यमयतेऽनुरूपतामिति सत्यमस्य यदरिप्रघातिनः। शशभृत्छलेन यशसा निहन्यते, रिपुदुर्यशोऽपि तिमिरस्य मूर्तिभाक् ॥
दु० व्या०-जन्यं पुत्रादि । अयते-याति ॥ ५९॥
अथ रुचिराछन्दःवदन्ति केऽप्यहह! पितामहंगतां, समाश्रितां सलिलनिधिं च केचन। सरस्वती वयमिह सुन्दरे, पुनर्लभामहे सुललितकण्ठसङ्गताम् ॥६०॥
अष्टौ जाती-वाणिनीछन्दः
कलयति नोजवलाङ्गमपि राजमण्डलं किं,
धृतिरतिरद्भुतयुतिभरेऽत्र पद्मिनी ते । इति चतुरोक्तिमालिमभिलापिनीमनैषुः,
सपदि कनों नरेन्द्र विजयं विमानवाहाः ॥ ६१ ॥
८० व्या०-भुवनम् , पक्षे जलम् . जलमध्यस्थत्वात् कमलम् , राजमण्डलम् , पक्षे चन्द्रमण्डलम् । अत्र वीक्ष्यमाणे इने-सूर्ये, स्वामिनि वा सा विजयचन्द्रं दृष्ट्वा निजं भावं प्रतीहार्थे प्रोचे इति भावः ॥ ६१ ॥
For Private And Personal Use Only