________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रास्ताविकम् । प्रन्थक-गुरुवंशा
अश्चलगच्छपट्टावल्यां वर्णनमस्ति यद्-अञ्चलगच्छेशाचार्यमहेन्द्रप्रभसूरिणा स्वपट्टे त्रय आचार्या प्रतिष्ठापितास्ते इमे
१. प्रथमो मुनिशेखरसूरिः-यतः शेखरशाखा प्रादुर्भूता, अतःपरं. तत्परिचयः क्वापि न दरीदृश्यते ।
२. द्वितीयो मेरुतुङ्गसूरिः-तस्य च वि. सं. १४०३ वर्षे नाणाग्रामे जन्म, सं. १४१८ वर्षे दीक्षा, सं. १४२६ वर्षे सूरिपदं, सं. १४७३ वर्षे जीर्णदुर्गे स्वाप्तिश्च । तेन बालबोधव्याकरण-भावकर्मप्रक्रिया शतकभाष्य-जैनीयमेघदूतकाव्य-नमुथुणस्तुतिटीका-सुश्राद्धकथा--उपदेशमालावृत्ति-पट्टावलीप्रमुखा ग्रन्था निर्मिताः, तत्पट्टे च जयकीर्तिसूरिर्जातः तन्महा. प्रभावकोपाध्यायभुवनतुङ्गसूरितः तुङ्गशाखा निर्गता ।
३. तृतीयो जयशेखरसूरि:-महाकविः, यः शारदालब्धप्रसाद आसीत् । तेन दमयन्तीचम्पू- जैनकुमारसम्भवादिमहाकाव्यपञ्चकटीका- सटीकोपदेशचिन्तामणि-कल्पसूत्रसुखावबोधविवरण-प्रबोधचिन्तामणि-धम्मिलचरितन्यायमञ्जरीप्रमुखा निर्मिता ग्रन्था उपलभ्यन्ते ।
मेरुतुङ्गसूरिशिष्यमाणिक्यसुन्दरसूरिणा ह्येतत् श्रीधरचरितमहाकाव्यं संदृब्धम् । ग्रन्थकर्व-परिचय:
माणिक्यसुन्दरसूरिणा स्वगच्छ-गुरु-वियागुरु-सत्तासमय-प्रन्थरचन!-- निर्देशः स्वयमेवकृतोऽस्ति, स चैवम्सेवन्तेऽमृतकान्तिकीर्तिकमलासौभाग्यभाग्यादयो,
भूपाला इव यं गुणाः कलियुगवस्ताः शरण्यं नृपम् । स श्रीअचलगच्छवासरमणिः सूरीन्द्रचूडामणि- ...
भूमीहारनिमश्चिरं विजयतां श्रीमेरुतुको गुरुः ॥११॥
For Private And Personal Use Only