Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
Catalog link: https://jainqq.org/explore/032137/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ mahAkavizrIrAjazekharaviracitA kaperama jarI (The Karpura manjari) वासुदेवकृतया टीकया, पाठान्तर-परिशिष्टादिभिः, बालभारतेन च समेता -निर्णयसागरमुद्रणालयम् , मुंबई Page #2 -------------------------------------------------------------------------- ________________ महाकविश्रीराजशेखरकृता कर मञ्जरी (The Karpura manjari) वासुदेवकृतया टीकया, पाठान्तरपरिशिष्टादिभिः, बालभारतेन च समेता चतुर्थ संस्करणम् : 1949 निर्णयसागरमुद्रणालयम्, मुंबई मूल्यं 2 ॥ रूप्यको Page #3 -------------------------------------------------------------------------- ________________ [ All rights reserved by the publisher Publisher :-Satyabhamabat Pandurang) for the 'Nirnaya Sagar' Press, Printer:-Ramchandra Yosu Shodgo, 26-28 Kolbhat Street, Bombay Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् माधवकृत-शंकरविजय-भोजकृत सरस्वतीकण्ठाभरण-क्षेमेन्द्रकृतौचित्यविचारचर्चासुवृत्ततिलक-कविकण्ठाभरण - सोमदेवकृतय शस्तिलकचम्पू - शार्ङ्गधरपद्धति - आरोहकभगदत्तजह्वणसंगृहीतसूक्तिमुक्तावलि - हरिक विसंगृहीत सुभाषितहारावलि - वल्लभदेवसंगृहीतसुभाषितावलि-राजशेखरकृतबालरामायण - बालभारत - कर्पूरमञ्जरी-विद्धशालभञ्जिकादिसंस्कृतग्रन्थेषु, तथा विल्सनपण्डितकृत 'हिन्दूथिएटर' - भट्टमोक्षमुल्लरकृत 'इण्डिया, व्हाट् इट् कएण्न् टीच् अम्'-वेबरपण्डितकृत 'हिस्टरी ओण्फ् इण्डियन् संस्कृत लिटलेचर' - अनेकपण्डित संकलित 'इण्डियन् अएण्ण्टिक्वेरी' - DaoNkTarapITarsanariporTa-DaoNkTarabhANDArakarariporTAdiiGgli शभाषानिबद्धेषु प्रन्थेषु च लिखितं राजशेखरविषयं सम्यग्विलोक्य विस्तरभिया चात्र तत्सर्वं परित्यज्य तन्निर्गलितार्थं एव संक्षेपेण लिख्यते. - राजशेखरस्य समयनिश्चितावन्यमतानि - तत्र शंकरविजये 'तन्नोदितः कश्चन राजशेखरः' इति द्वितीयसर्गप्रारम्मे, 'एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् । केरलक्षितिपतिर्हि दिदृक्षुः प्राहिणोत्सचिवमादृतभिक्षुः ॥ 'तेन पृष्टकुशलः क्षितिपालः स्वेन सृष्टमथ शात्रवकालः । हाटकात समर्पणपूर्व नाटकत्रयमवोचदपूर्वम् ॥ ' इति पञ्चम सर्गे, 'कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः । मुनिवर्यममुं मुदा वितेने निजकोटीरनिघृष्टपन्नखाग्रम् ॥ प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः ' इत्यादिचतुर्दशसर्गे च राजशेखरकथा वर्तते, नाटकत्रयनामानि तु शंकरविजये न सन्ति एतेन नाटकत्रयकर्ता केरलक्षितिपालो राजशेखरः सप्तमशतकप्रारम्भसमुद्भूतशंकराचार्यसमकालीन आसीदिति स्फुटमेव प्रतीयते. किं तु भोजप्रबन्धादिवच्छंकरविजयस्यापि समयादिनिर्णयविषये विश्वासानर्हत्वान्नैतच्छ्रद्धेयम् न चास्य शंकरविजयस्य कर्ता पण्डितशिरोमणिः सायनमाधवाचार्यः अयं च कश्चिदन्य एव नवकालिदासापर्यायो माधव इति भाति. Page #5 -------------------------------------------------------------------------- ________________ राजशेखरकृतेषु बालरामायणादिषु महेन्द्रपालस्य वर्णनमस्ति. तत्र 'इण्डियन aeNNTikkerI'nAmakamAsikapustakasya पञ्चदशे भागे 112 मिते पृष्ठे 'OM खस्ति श्रीमहोदयसमावासितानेकगोहस्त्यश्वरथपत्तिसंपन्नस्कन्धावारात्--परमभगवतीभक्तो महाराजश्रीभोजदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः परमभगवतीभक्तो महाराजश्रीमहेन्द्रपालदेवः श्रावस्तीभुक्तौ श्रावस्तीमण्डलान्तःपातिबालयिकाविषयसंबद्धपानीयकग्रामसमुपगतान्सर्वानेव यथास्थाननियुक्तान्प्रतिवासिनश्च समाज्ञापयति--संवत्सर 100 50 5 माघसुदि 10 निबद्धम्' इति महेन्द्रपालस्य दानपत्रं मुद्रितमस्ति. अत्र पृथक्पृथग्लिखितानामकानां संकलने जाता 155 मिता संख्या. अयमेव श्रीहर्षवर्धनसंवत्सरः, तत्र च 606 वर्षेषु योजितेषु जातः 761 मितः निस्तसंवत्सरः. 'अयमेव पूर्वलिखितदानपत्रसमयः' इति fITapaNDitaH, एतदनुरोधेनैव सुभाषितावल्युपोद्धाते राजशेखरसमयो लिखितः; किं त्वत्र श्रीहर्षवर्धनसंवत्सरादिकल्पनं युक्तिरहितमिति 761 मितख्रिस्तसंवत्सरे राजशेखरो बभूवेत्यपि संदिग्धमेव. दानपत्रं त्वेतद्राजशेखरवर्णितमहेन्द्रपालस्यैवास्ति, यतोऽस्मिन्दानपत्रे महोदयस्य नाम वर्तते. राजशेखरकृतबालभारतप्रस्तावनायां च 'कथमेते महोदयमहानगरलीलावतंसा विद्वांसः सामाजिकाः' इत्याद्यस्ति. महोदयमिति कान्यकुब्ज (कनौज)स्य नामान्तरम् कान्यकुब्ज महोदयम्, 'कन्याकुन्जं गाधिपुरं कौशं कुशस्थलं च तत्' इति हैमनाममालायाम् , 'महोदयः कान्यकुब्जे' इति विश्वप्रकाशमेदिनीकोषयोश्च वर्तते. बालरामायणे दशमेऽङ्केऽपि 'लक्ष्मणः-इदं पुनस्ततोऽपि मन्दाकिनीपरिक्षिप्तं महोदयं नाम नगरं दृश्यते । रामः- शश्वत्सुधामवसुधामहितं द्विषद्भिर्नो गाहितं भवति गाधिपुरं पुरस्तात् । वैदेहि देहि शफीसदृशं दृशं तदस्मिन्नितम्बिनि नितम्बवद्युसिन्धौ ॥ 88 ॥ इदं द्वयं सर्वमहापवित्रं प्र्स्प्राल्ण्क्र्न्नैखेतु। पुरं च हे जानकि, कान्यकुब्ज सरिच्च गौरीपतिमौलिमाला ॥ 89 ॥ ' इत्याद्यस्ति. एतेन राजशेखरकविः कान्यकुब्जमहीपतेर्महेन्द्रपालस्य सभायामासीदिति ज्ञायते. बाणभट्ट-भवभूति-वाक्पतिराज-श्रीहर्षादयोऽन्येऽपि बहवो महाकवयः कान्यकुब्जनरपतीनां हर्षवर्धनयशोवर्मप्रभृतीनां सभासु खखसमय आसन्. - राजशेखरो दशमे शतके बभूवेति भाण्डार करपण्डितः, एवमेव वेबरपण्डितः, एकादशशतकसमाप्तौ द्वादशशतकप्रारम्भे वेति विल्सनपण्डितः, बालरामायणकर्ता राजशेखरश्चतुर्दशशतक आसीदिति च भट्टमोक्षमुल्लरनामा वदति. Page #6 -------------------------------------------------------------------------- ________________ - राजशेखरस्य कालनिर्णयः - वस्तुतस्तु राजशेखरकविः 884 मितख्रिस्तसंवत्सरादनन्तरम् 959 संवत्सरात्पूर्व मध्ये वर्तमानेषु 75 वर्षेषु बभूव. यतः 884 मितसंवत्सरपर्यन्तं कश्मीरान्पालयितुरवन्तिवर्मणः समकालीनयोरानन्दवर्धनरत्नाकरयो राजशेखरकृतौ स्तुलिश्लोको सूक्तिमुक्तावलि-सुभाषितहारावल्योर्विशिष्टकविप्रशंसाप्रकरणे लभ्येते. 'तत्कर्ता कश्चिदन्यो राजशेखर' इत्यपि न वक्तुं युक्तम् , यतो बालरामायगवर्णितानामकालजलद-तरल-सुरानन्दकवीनां राजशेखरपूर्वपुरुषाणां नातिप्रसिद्वानामपि देशकुलनामग्रहणपूर्वकं वर्णनश्लोकास्तत्रैव विद्यन्ते, तन्मध्य एव रत्नाकरानन्दवर्धनयोरपि वर्णनमस्ति. तेन सर्वेषां श्लोकानां कर्ता एक एव राजशेखरः, अथ च 881 मिते शके 959 मिते वा निस्ताब्दे जैन सोमदेवेन यशस्तिलकचम्यूः प्रगीता. तत्र तृतीय आश्वासे माघादिक विनामसु राजशेखरस्यापि नाम वर्तते. तस्मात्तत्कालात्प्राचीनो राजशेखरः, न च प्रबन्धकोषकर्तुजैनराजशेखरसूरेस्तत्र नामास्तीत वक्तव्यम्. प्रबन्धकोषस्य 1347 मिते संवत्सरे निर्माणाद्राजशेखरसूरेर्यशस्तिल ककर्तुरर्वाचीनत्वात्. - राजशेखरस्य वंशदेशादिपरिचयः - राजशेखरो ब्राह्मणः क्षत्रियो वाऽऽसीदिति संदिग्धमेव. यतो बाल रामायगादिषु 'उपाध्यायः' 'गुरुः' इत्यादिपदैरात्मानं विशिनष्टि, तेन तस्य ब्राह्मगत्वं स्फुट प्रतीयते, क्षत्रिय स्याध्यापनादिष्वनधिकारात्. राज्ञां शेखरो राजशेखर इति तु समासो नोचितः राजा चन्द्रः शेखरो यस्य स इत्युचितः समासः. यतः कर्पूरमजरीप्रस्तावनायाम् 'रजनीवल्लभशिखण्डः' इति राजशेखरनाम्नः पर्यायशब्दो वर्तते. रजनीवल्लभश्चन्द्रः शिखण्डः शेखरो यस्य इति तदर्थः; अथ च कपूरमञ्जरीप्रस्तावनायामेव 'चाहमानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी' इत्याद्यस्ति. चाहमानकुलं 'चौहाण' इति प्रसिद्धं क्षत्रियकुलम्. यस्मिन्हम्मीरपृथ्वीराजादयः क्षितिपाला अभूवन्. तत्कुलप्रसूता च कथमस्मिन्युगे ब्राह्मणस्य भार्या भवितुमर्हति ? तस्माद्राजशेखरः क्षत्रिय आसीदिति कथमपि नातीवानुचितं भाति. राजशेखरो महाराष्ट्रदेशोत्पन्नश्चेदिदेशोत्पन्नो वेत्यत्रापि संदेह एव. यतो बालरामायणप्रस्तावनायां खप्रपितामहमकालजलदं महाराष्ट्रचूडामणिं वदति. सूक्तिमुकावल्यादिस्थकविवर्णनश्लोकेषु खपूर्वपुरुष सुरानन्दं चेदिमण्डलमण्डनं च बदति. भाति चायं चेदिदेशोद्भवः, चेदिदेशमहीपतीनां करचूलीनामेव विद्धशालभजिकादिषु Page #7 -------------------------------------------------------------------------- ________________ प्रायशो वर्णनात्. एतत्सर्वमग्रे विशिष्टकविवर्णनश्लोकेषु टिप्पण्यां स्फुटीभविष्यति. बिहणकविर्यथा खदेश कश्मीरं परित्यज्य कर्णाटमहीपतेराश्रये जगाम, तद्वदयमपि खदेशं विहाय कान्यकुब्जमहीपालं शिश्रिये. * दशरूपकावलोक-सरखतीकण्ठाभरण-क्षीरखामिकृतामरकोषटीका-मुकुटकृतामरकोषटीका-श्रीमदभिनवगुप्ताचार्यकृतध्वन्यालोकलोचन-काव्यप्रकाश-साहित्यदर्पणशार्ङ्गधरपद्धति-सूक्तिमुक्तावलि-सुभाषितावलि-सुभाषितहारावल्यादिषु राजशेखरश्लोकाः, श्रीकण्ठचरितसमाप्तिसर्गे राजशेखरस्य नाम च वर्तते. एते सर्वेऽपि ग्रन्था अस्मिन्निर्णीतराजशेखरसमयादर्वाचीनाः. केवलं क्षीरस्वामिविषये मनाक्संदेहः. काश्मीरदेशमहीपालस्य जयापीडस्याध्यापकः क्षीराभिधः कश्चन शब्दविद्योपाध्याय आसीत् (राजतरङ्गिणी 4 / 488). स एवामरकोषटीकाकर्ता क्षीरस्वामीति न सम्यक्. यतः क्षीरखामिकृतामरकोषटीकायां 'श्रीभोजः' इति नाम बहुषु स्थलेषु वर्तते. भोजश्चैकादशशतकमध्यभाग आसीत्. तस्मादेकादशशतकमध्यभागादर्वाचीनः क्षीरस्वामी कथमष्टमशतकोत्तरार्धसमुद्भुतस्य जयापीडनृपतेरध्यापको भवितुमर्हति? तस्मात्क्षीरोपाध्यायात्क्षीरखामी भिन्न एव. -राजशेखरप्रणीता ग्रन्थाः - बालरामायणम् , बालभारतम् (प्रचण्डपाण्डवम् ), कर्पूरमञ्जरी, विद्धशालभञ्जिका चेति ग्रन्थचतुष्टयमेव राजशेखरकृतं प्राप्यते. तत्र बालरामायणं मूलमात्रमेव, बालभारतस्य केवलमङ्कद्वयम् , नारायणदीक्षितकृतटीकासमेता विद्धशालभञ्जिका, वासुदेव-धर्मदास-कामराज-कृष्णसूनुकृताभिष्टीकाभिः समेता कर्पूरमञ्जरी च लभ्यते. बालरामायणे भर्तृमेण्ठ-भवभूति-शंकरवर्मा-अकालजलद-तरल-सुरानन्द-कविराजानाम् कर्पूरमञ्जर्या च मृगाङ्कलेखाकथाकारापराजित-हाल-हरिचन्द्र-नन्दिचन्द्र-कोटिसानां कवीनां नामानि सन्ति. तेषु शंकरवापराजितौ राजशेखरसमकालीनौ, अकालजलद-तरल-सुरानन्द कविराजा राजशेखरस्य पूर्वपुरुषाः. तेषु कविराजो राघवपाण्डवीयकर्ता, भर्तृमेण्ठ-भवभूतिहाक-हरिचन्द्राः प्रसिद्धा एव, नन्दिचन्द्र-कोटिसौ चाप्रसिद्धौ स्तः. पूर्वोक्तग्रन्थचतुष्टयप्रस्तावनासु राजशेखरेण रघुकुलचूडामणिमहेन्द्रपालः स्खशिष्यत्वेन वर्णितः. बालभारतप्रस्तावनायां तु निर्भयनरेन्द्रसूनोमहीपालदेवस्यापि वर्णनमस्ति. निर्भयराजोऽपि राजशेखरस्य शिष्य एवासीत्. 'बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः' इति कर्पूरमञ्जरीप्रस्तावनायाम्. 'विभ्रमराजस्य Page #8 -------------------------------------------------------------------------- ________________ तयोपाध्यायः' इति कामराजसंमतः पाठः. निर्भयराज इति महेन्द्रपालस्यैव नामान्तरमिति केचित्. महीपालदेवश्च चण्डकौशिकप्रस्तावनायामार्यक्षेमीश्वरेणापि वर्णितः. 'कर्णाटीदशनाङ्कितः शितमहाराष्ट्रीकटाक्षाहतः प्रौढान्ध्रीस्तनपीडितःप्रणयिनीनूमावित्रासितः । लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः सोऽयं संप्रति राजशेखरकविआराणसी वाञ्छति ॥ ' अयं श्लोक औचित्यविचारचर्चायाम्, 'दातुरिधरस्य-' इत्यादिश्लोकाः सुभाषितावल्याम्, 'भासो रामिलसौमिलौ' इत्याद्याः श्लोकाः शाळेधरपद्धती, 'अकालजलदेन्दोः सा' इत्याद्या बहवः श्लोकाः सूक्तिमुक्तावलि-सुभाषितहारावल्यो राजशेखरनाम्ना समुद्धृताः सन्ति. ते च प्रसिद्धेषु राजशेखरग्रन्थेषु न प्राप्यन्ते. तस्मात्सन्त्यन्येऽपि केचन राजशेखरकृता ग्रन्था इति ज्ञायते. 'विद्धि नः षट्प्रबन्धान्' इति च बालरामायणप्रस्तावनायां खयमेव राजशेखरो वदति. अस्य कवेः शार्दूलविक्रीडितच्छन्दोनिबद्धाः श्लोका अतिसमीचीनाः सन्ति. 'शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः । शिखरीव परं वनः सोल्लेखैरुच्चशेखरः ॥ ' इति सुवृत्ततिलके क्षेमेन्द्रः 'आगस्कारिणि कैटभप्रमथने तत्ताडनार्थ रुषा नाभीपङ्कजमस्त्रता गमयितुं जाते प्रयत्ने श्रियः । स्वावासोन्मथनोपपादितभयभ्रान्तात्मनस्तत्क्षणादब्रमण्यपराः पुरातनमुनेर्वाग्वृत्तयः पान्तु वः ॥ ' अयं श्लोकः सूक्तिमुक्तावलौ राजशेखरान्तेवासिनाम्ना समुद्धृतः. तेन राजशेखरस्य कश्चन शिष्योऽपि कविरासीत्. -राजशेखरकृतोऽन्यकविपरिचयः - सूक्तिमुक्तावलि-सुभाषितहारावलि-शार्ङ्गधरपद्धतिषु राजशेखरकृताः प्राचीनकावेप्रशंसाश्लोकाः केचन समुपलभ्यन्ते, ते सर्वेऽप्यत्युक्तत्वादत्र कविनामक्रमेण समुद्रियन्ते अकालजलदेन्दोः सा हृद्या वचनचन्द्रिका । नित्यं कविचकोर्या पीयते न च हीयते ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) .. अकालजलदकवी राजशेखरस्य प्रपितामह आसीत् . 'अकालजलदस्य प्रणप्तः' इति विद्धशालभलिकाप्रस्तावनायाम्. 'स मूर्तो यत्रासीद्गुणगण इवाकालजलदः सुरानन्दः सोऽपि श्रवणपुटपेयेन वचसा । न चान्ये गण्यन्ते-तरलकविराजप्रभृतयो महाभागस्तस्मिन्नयमजनि यायावरकुले ॥ तदामुष्यायणस्य महाराष्ट्रचूडामणेरकालजलदस्य चतुर्थो दौ?किः (दौहिकिः) शीलवतीसूनुरुपाध्यायश्रीराजशेखरः' इति Page #9 -------------------------------------------------------------------------- ________________ च बालरामायणप्रस्तावनायां वर्तते. अकालजलदकृतः कोऽपि ग्रन्थो नाद्याप्युपलब्धः. केवलं 'भेकैः कोटरशायिभिः' इत्यादिश्लोकः शाङ्गधरपद्धत्यादिषु लभ्यते. ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना । आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) काव्यालोकाद्यनेकग्रन्थकर्ता काश्मीरदेशोद्भवोऽवन्तिवर्मनृपतिसमकालीनोऽयमानन्दवर्धनाचार्यः प्रसिद्ध एव. अकालजलदश्लोकैश्चित्रमात्मकृतैरिव । जातः कादम्बरीरामो नाटके प्रवरः कविः ॥ __ (सूक्तिमुक्तावलिः.) सरखतीव कर्णाटी विजयाङ्का जयत्यसौ । या वैदर्भगिरां वासः कालिदासादनन्तरम् ॥ - (सूक्तिमुक्तावलिः, सुभाषितहारावलि..) 'एकोऽभूनलिनात्ततश्च पुलिनाद्वल्मीकतश्चापरस्ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे । अर्वाञ्चो यदि गद्यपद्यरचनैश्चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वामचरणं कर्णाटराजप्रिया ॥ एतच्छ्रोककी कदाचिदियमेव विजयाङ्का कर्णाटी स्यात्. एकोऽपि जीयते हन्त कालिदासो न केनचित् । . शृङ्गारे ललितोद्वारे कालिदासत्रयी किमु । / (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च रावणश्च यदि क्षमः ॥ (सूक्तिमुक्तावलिः.) काव्यमालाप्रथमगुच्छके औचित्यविचारचर्चायां 144 पृष्ठे कुमारदासनामोपरि टिप्पणं विलोकनीयम्. Page #10 -------------------------------------------------------------------------- ________________ दूरादपि सतां चित्ते लिखित्वाश्चर्यमञ्जरीम् । कुलशेखरवर्मा भ्यां(?) चकाराश्चर्यमञ्जरीम् ॥ (सूक्तिमुक्तावलिः.) आश्चर्यमञ्जरी कश्चन ग्रन्थः. 'पाणिनिप्रत्याहारो वा महाप्राणसमाश्लिष्टो झषालिजितश्च समुद्रः, इत्याश्चर्यमञ्जरी' इत्यमरकोषटीकायां वारिवर्गे झषपदव्याख्याने मुकुटः. 'केरलोत्पत्ति-केरलविशेषमाहात्म्यनामकग्रन्थाभ्यां समुद्धृते कस्मिंश्चन लेखे केरलदेशक्षितिपालः कुलशेखरः 332 मिते ख्रिस्तसंवत्सरे आसीदिति दर्शितम्' इति वामन-शिवराम-आपटे प्रणीतायां राजशेखरवर्णनपुस्तिकायां 13 पृष्ठे टिप्पण्यां द्रष्टव्यम्. कुलशेखरनृपतिकृता मुकुन्दमाला प्रसिद्धव. कुलशेखर एव राजशेखर इति मिथ्यैव केरलीयानां प्रवादः, यतो राजशेखरेणात्र कुलशेखरो वर्णितः. आदौ गणपतिं वन्दे महामोदविधायिनम् । विद्याधरमणेर्यस्य पूज्यते कण्ठगर्जितम् ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) . 'महामदविधायिनम्' इति पुस्तकान्तरपाठः. हुता शिखिनि गौणाढ्या स्तोकशेषापि सा कथा । सुरलीढेन्दुलेखेव लोके पूज्यतमाभवत् । (सुभाषितहारावलिः.) गुणाढ्यप्रणीता बृहत्कथा षड्लक्षमितामौ दग्धा, केवलमेकलक्षमितावशिष्टा, इति कथासरित्सागरेऽष्टमतरङ्गे कथा द्रष्टव्या. अनुप्रासिनि संदर्भे गोनन्दनसमः कुतः । यथार्थनामतैवास्य यद्वाग्वदति चारुताम् ॥ (सूक्तिमुक्तावलिः.). यायावरकुलश्रेणेहरयष्टेश्च मण्डनम् । सुवर्णबन्धरुचिरस्तरलस्तरलो यथा ॥ (सूक्तिमुक्तावलिः, मुभाषितहारावलिः.) Page #11 -------------------------------------------------------------------------- ________________ तरलो हारमध्यमणिरपि अयमपि कवी राजशेखरस्य पूर्वपुरुषः पूर्वमकालजलदश्लोकटिप्पणे लिखितं बालरामायणप्रस्तावनापद्यं विलोकनीयम्. राजशेखरोऽप्यात्मानं यायावरकुलोत्पन्नमेव खग्रन्थेषु वर्णयति. कर्तुं त्रिलोचनादन्यः कः पार्थविजयं क्षमः । तदर्थः शक्यते द्रष्टुं लोचनद्वयिभिः कथम् ॥ (सुभाषितहारावलिः.) त्रयोऽमयस्त्रयो वेदास्त्रयो देवास्त्रयो गुन्नाः। त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः । / (शार्ङ्गधरपद्धतिः, सुभाषितहारावलिः.) दशकुमारचरितम् , काव्यादर्शश्चेति प्रबन्धद्वयमेव लभ्यते. मल्लिकामारुतकर्ता तूहुण्डापरनामा रङ्गनाथकविः, न तु दण्डी. कलापरिच्छेद-च्छन्दोविचित्यादयःसन्त्यन्येऽपि दण्डिकृता ग्रन्था इति काव्यादर्शाज्ज्ञायते. कविरयं सप्तमशतकप्रारम्भसमुद्भुतः. सरखतीपवित्राणां जातिस्तत्र न कारणम् । व्यासस्पर्धी कुलालोऽभूद्यद्रोणो भारते कविः ॥ (शार्ङ्गधरपद्धतिः.) पुस्तकान्तरे 'न देहिनाम्' इति पाठः. द्विसंधाने निपुणतां स तां चक्रे ध्न्ण्ज्य्ः। यया जातं फलं तस्य सतां चके धनं जयः ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) वसुदेवश्रीदेवीसूनुर्द्विसंधान काव्यकर्तायं धनंजयमहाकविर्जन आसीत्. राघवपाण्डवीयमपि द्विसंधानकाव्यस्य नामान्तरम्. कविराजकृतं प्रसिद्ध मुद्रितं च राघवपाण्डवीयकाव्यं मिन्नम्. . खस्ति पाणिनये तस्मै यस्य रुद्रप्रसादतः । आदौ व्याकरणं काव्यमनु जाम्बवतीजयम् ॥ (सूक्तिमुक्तावलिः; सुभाषितहारावलिः.) Page #12 -------------------------------------------------------------------------- ________________ 11 ' पयः पृषन्तिभिः स्पृष्टा वान्ति वाताः शनैः शनैः, इति जाम्बवतीविजयवा क्यम्', 'स पार्षदैरम्बरमापुपूरे, इति जाम्बवत्यां पाणिनिः' इत्यादि जाम्बवतीजयकाव्य पयैकदेशा मुकुटेनामरकोषटीकायामुदाहृताः सन्ति. ' तथाहि पाणिनेः पातालविजये महाकाव्ये-- संध्यावधूं गृह्य करेण' इत्यादि काव्यालंकारटीकायां नमिसाना चोदाहृतम् तेन जाम्बवतीजयस्य पातालविजयमित्यपि नामान्तरं भाति, सुभाषितावलि-सदुक्तिकर्णामृतादिषु बहवः पाणिनिश्लोकाः प्राप्यन्ते. 'स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः । चमत्कारै कसाराभिरुद्यानस्येव जातिभिः ॥ ' इति सुवृत्ततिलकस्थक्षेमेन्द्र श्लोकेनोपजातिच्छन्दोनिबद्धाः पाणिनिश्लोका अत्युत्तमाः सन्तीति ज्ञायते. य एव व्याकरणसूत्रकर्ता स एव जाम्बवतीजयकाव्यस्य कर्तेत्यस्माद्राजशेखर श्लोकात्स्फुटं प्रतीयते तस्मात्पाणिनिद्वयकल्पनं व्यर्थमेव. प्रद्युम्नानापरस्येह नाटके पटवो गिरः । प्रद्युम्न्नान्ना परस्येह पौष्पा अपि शराः खराः ॥ (सूक्तिमुक्तावलिः. सहर्षचरितारब्धाद्भुतकादम्बरीकथा । बाणस्य वाण्यनार्येव स्वच्छन्दा भ्रमति क्षितौ ॥ बाणेन हृदि लग्झेन यन्मन्दोऽपि पदक्रमः । प्रायः * कविकुरङ्गाणां चापलं तत्र कारणम् ॥ (सूक्तिमुक्तावलिः. ) सूक्तीनां स्मरकेलीनां कलानां च विलासभूः । प्रभुदेवी कविर्लाटी गतापि हृदि तिष्ठति ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः . ) कृत्स्नप्रबोधकृद्वाणी भा रवेरिव भारवेः । माघेनेव च माघेन कम्पः कस्य न जायते ॥ ( सुभाषितहारावलिः . ) Page #13 -------------------------------------------------------------------------- ________________ 12 भासनाटकचक्रेऽपि च्छेकैः क्षिप्ते परीक्षितुम् । खप्नवासवदत्तस्य दाहकोऽभून्न पावकः ॥ (सूक्तिमुक्तावलिः.) केषांचन नाटकानां कर्ता भासकविः कालिदासात्याचीनः. यतो मालविकाग्निमित्रप्रस्तावनायां भासकवेर्नाम वर्तते. 'सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेमे भासो देवकुलैरिव ॥ ' इति हर्षचरितप्रारम्मे बाणभट्टः 'पेया सुरा प्रियतमामुखमीक्षणीयं ग्राह्यः स्वभावललितो विकटश्च वेषः । येनेदमीदृशमदृश्यत मोक्षवम दीर्धायुरस्तु भगवान्स पिनाकपाणिः ॥ ' इति यशस्तिलकचम्प्वां भासकवेः श्लोकः, अन्येऽपि भासकवेः श्लोकाः सुभाषितावल्यादिषु प्राप्यन्ते. तत्कृतो प्रन्थस्तु नाद्याप्येकोऽप्युपलब्धः. किंतु स्वप्नवासवदत्तनाटकस्य 'संचितपक्ष्मकपाट-' इत्यायेकार्था श्रीमदभिनवगुप्तेन ध्वन्यालोकलोचनस्य तृतीयोहयोत उदाहृतास्ति. कालारप्रतिश्चक्रे भीमटः पञ्चनाटकीम् । प्राप प्रबन्धराजत्वं तेषु खप्नदशाननम् । / (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) 'कलिञ्जरपतिः' इति पुस्तकान्तरपाठः. कालजरगिरिः प्रयागनगराद्वायुकोणे द्वादशयोजनान्तरे वर्तते. तदुपलक्षितदेशाधिपतिरयं भीमटः. 'दृष्टे चन्द्रमसि' इत्यादिश्लोकः सूक्तिमुक्तावलौ भीमटनाम्ना समुद्धृतोऽस्ति. अहो प्रभावो वाग्देव्या य्न्मात्न्ग्ग्दिवाक्र्ः। श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः । / ( शार्ङ्गधरपद्धतिः.) पुस्तकान्तरे 'यच्चाण्डालदिवाकरः' इति पाठः. दर्प कविभुजंगानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायरी वाङ् निकृन्तति । / . (सूक्तिमुक्कावलिः.) Page #14 -------------------------------------------------------------------------- ________________ मायूराजसमो जज्ञे नान्यः करचुलिः कविः । उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) हैहयवंशोद्भवाः करचुलि ( कलचुरि ) नामानः केचन क्षत्रिया अद्यापि 'रीमा' (रेवा)| राज्ये वर्तन्ते. राजशेखरसमये चेदिदेशान्तर्गता माहिष्मती नाम नगरी तेषां राजधान्यासीत्. 'यन्मेखला भवति मेकलशैलकन्या वीतेन्धनो वसति यत्र च चित्रभानुः । तामेष पाति कृतवीर्ययशोवतंसां माहिष्मती कलचुरेः कुल्राज्धानीम्॥' इति बालरामायणम् (3 ॥ 35) मेकलसुता नर्मदा. सा च माहिष्मती इन्दोरनगरा: दक्षिणदिशि पञ्चड्योजनान्तरे नर्मदादक्षिणतटेऽधुना 'महेश्वर' इति नाना प्रसिद्धा इन्दोरनृपतेरेवाधीना वर्तते. चेदिदेश एव नर्मदोपकण्ठे त्रिपुरीनाम द्वितीयापि कलचुरिराजधान्यासीत्. 'सीतास्वयंवरनिदानधनुर्धरेण दग्धात्पुरत्रितयतो विभुना : भवेन । खण्डं निपत्य भुवि या नगरी बभूव तामेष चैद्यतिलकस्त्रिपुरी प्रशास्ति ॥ ' इत्यपि बालरामायणम् (3 / 38). त्रिपुरी चेदिनगरी' इति हैमनाममाला (4 / 41) राजशेखरकृतविद्धशालभजिकाकथानायकः करचुलिकुलोत्पन्नोऽस्यामेव त्रिपुर्यामासीत्. 'करचुलितिलको वर्तते चक्रवती' इति, 'खस्तिश्रीमत्रिपुर्या तुहिनकर सुतावीचिवाचालितायाम्' इति च विद्धशालभञ्जिकाचतुर्थेऽङ्के वर्तते, तुहिनकरसुता सोमोद्भवा नर्मदा. सा च त्रिपुरी इदानीं 'तेवुर' इति नाना प्रसिद्धा जबलपुरसमीपे वर्तते इति दक्षिणदेशेतिहासपुस्तके ( 37 पृष्ठे) पण्डितवरभाण्डारकरः करचूलिवंशोद्भवोऽयं मायूराजक विश्वेदिदेश एवोत्पन्नः स्यात्. 'गण्डूषाशोषिताब्धिप्रकटजलधरोत्फालजातस्मितानां हेलाकृष्टार्कचन्द्राभिनवकृतमहाकुण्डलाभोगभाजाम् । पीनोरःस्थापिताशाद्विरदमदमषीमांसलस्थासकानां दूरं यातस्य वत्स स्मरति दशशिरास्त्वच्छिशुक्रीडितानाम् ॥ ' इत्याद्याः केचन श्लोका मायूराजनाम्ना समुद्धृताः सूक्तिमुक्तावल्यादिषु प्राप्यन्ते. तद्विलोकनेन च मायूराजः कस्यचिद्रामायणकथानुकूलनाटकस्य कर्तासीदिति ज्ञायते. (वक्रोक्त्या मेण्ठराजस्य वहन्त्या सृणिरूपताम् । आविद्धा इव धुन्वन्ति मूर्धानं कविकुञ्जराः ॥ ) मेण्ठो हस्तिपकः; (पक्षे) राजशेखरेण बालभारत-बालरामायणप्रस्तावनायां गृहीतनामा कश्मीर देशोद्भवो हयग्रीववधकाव्यकर्ता विक्रमादित्यसमकालीनो भर्तृमेण्ठः Page #15 -------------------------------------------------------------------------- ________________ 14 कविः. अयं श्लोकः सूक्तिमुक्तावलि - सुभाषितहारावल्यो राजशेखर श्लोकबहिर्भूतस्तत्समीप एव तिष्ठति. भाति चायमपि राजशेखर स्यैवेत्यतोऽत्र गृहीतः. मास्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे । इतीव स कृतो धात्रा कविरत्नाकरोऽपरः ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः . ) हरविजय काव्यकर्ता नवमशतकोत्तरभागे कश्मीरदेशे समुत्पन्नो रत्नाकरमहाकविः प्रसिद्ध एव. तौ शूद्रककथाकारौ रम्यौ रामिलसौमिलौ । काव्यं ययोर्द्वयोरासीदर्धनारीश्वरोपमम् ॥ ( सुभाषितहारावलिः. ) सौमिलस्य नाम मालविकाग्निमित्र प्रस्तावनायां वर्तते तेन कालिदासात्सौमिलस्वस्मादपि शूद्रकः प्राचीनः 'सव्याधेः कृशता' इत्यादिश्लोकः शार्ङ्गधरपद्धतौ शमिल सौमिलयोर्नाम्ना समुद्रतः 'परपुरुषादिव सवितुः' इत्यादिरामिलश्लोकः सुभाषितावलावप्यस्ति . यथार्थता कथं नाम्नि मा भूद्वररुचेरिह । व्यधत्त कण्ठाभरणं यः सदा रोहणप्रियः ॥ (सूक्तिमुक्तावलिः. ) कात्यायनापरनामा वररुचिः प्रसिद्ध एव तत्कृतो व्याकरणवार्तिकपाठः प्राकृतसूत्राणि च सर्वत्र सुलभान्येव सुभाषितावल्यादिषु बहवो वररुचिकृताः श्लोकाः समुपलभ्यन्ते, तस्मात्किमपि काव्यमपि वररुचिना कृतमेव. के वैकटनितम्बेन गिरां गुम्फेन रञ्जिताः । निन्दन्ति निजकान्तानां न मौग्ध्यमधुरं वचः ॥ ( सूक्तिमुक्तावलिः, सुभाषितहारावलिः . ) Page #16 -------------------------------------------------------------------------- ________________ स्थिता माध्वीकपाकत्वान्निसर्गमधुरापि हि । किमपि खदते वाणी केषांचिद्यपि शांकरी । / (सूक्तिमुक्तावलिः.) अत्र बालरामायणप्रस्तावनायां गृहीतनामा खसमकालीनः कृष्णशंकरवा राजशेखरस्य विवक्षितः, न तु शंकराचार्यः कश्चिदन्यो वा शंकर इति भाति. शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते । शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ (सूक्तिमुक्तावलिः, शार्ङ्गधरपद्धतिः.) पृथिव्यां प्रथिता गाथा सातवाहनभूभुजा । व्यधुर्धतेस्तु विस्तारमहो चित्रपरम्परा ॥ (सूक्तिमुक्तावलिः.) पार्थस्य मनसि स्थानं लेमे खलु सुभद्रया । कवीनां च वचोवृत्तिचातुर्येण सुभद्रया ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) 'दुग्धं च यत्तदनु' इत्यादिश्लोकः सुभद्राकृतः सुभाषितावलौ वर्तते. नदीनां मेकलसुता नृपाणां रणविग्रहः । कवीनां च सुरानन्दश्चेदिमण्डलमण्डनम् । / (सूक्तिमुकावलिः.) मेकलसुता नर्मदा. सुरानन्दो राजशेखरस्य पूर्वपुरुष इत्यकालजलदवर्णनश्लोकटिप्पणसमुद्धृते बालरामायणप्रस्तावनापद्ये द्रष्टव्यम्. चेदिदेशो डाहलापरपर्यायः. 'त्रैपुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते' इति हैमनाममाला (4 / 22). 'डाहकाश्चेदयश्चैद्याः' इति त्रिकाण्डशेषे भूमिवर्गः. 'नीत्वा गङ्गाधरधरतां डाहलाधीशपानि' इति विक्रमादेवचरितम् ( 1895). ....." Page #17 -------------------------------------------------------------------------- ________________ भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कवि- माघो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः । . दण्डी बाणदिवाकरा गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरखती भगवती के तस्य सर्वेऽप्यमी ॥ (शार्ङ्गधरपद्धतिः.) एषु कविषु साहसाङ्क-स्कन्धयोर्विषये न किमपि ज्ञायते. कान्त इति तु रत्नाकरविशेषणम्. - अत्रायं निष्कर्षः - अस्य संपूर्णलेखस्य निष्कर्षस्त्वयम्-यन्महाराष्ट्रचेदिदेशयोरन्यतरोद्भवः कान्यकुन्जमहीपालस्य महेन्द्रपालस्याश्रितो ब्राह्मणः क्षत्रियो वा राजशेखरकविः 884 ख्रिस्तसंवत्सरादनन्तरं 959 संवत्सरात्पूर्व चासीत्. राजशेखरस्य विस्तरेण वर्णनं तु पुण्यपत्तनस्थायभूषणयन्त्रालये मुद्रितायां फर्ग्युसनपाठशालाध्यक्षेण एम्. e. पदवीमण्डितेन शिवरामसूनुवामनपण्डितेन प्रणीतायाम् 'राजशेखर' हिज् लाइफ एण्ण्ड रायटिस्' इति नामाङ्कितायां पुस्तिकायां द्रष्टव्यम्, इत्यलं बहुमिः पिष्टस्य मुहुः पेषणेन. UNM Page #18 -------------------------------------------------------------------------- ________________ महाकविश्रीराजशेखरकृता कर्पूर मञ्जरी वासुदेवकृतया टीकया समेता -प्रथमं जवनिकान्तरम् - भई हौ सरस्सईअ कइणो णदंतु वासाइणो ___ अण्णाणं पि परं पाट्टौ वरा वाणी छिल्ल्प्पिआ। वच्छोमी तह माअही फुरदु णो सा किं च पंचालिआ रीईओ विलिहंतु कव्वकुसला जोण्हं चओरा विअ ॥ 1 ॥ दशास्योद्यदास्यच्छिदं जानकीशं कुलोपास्यमानम्य साष्टाङ्गपातम् । गणेशं च गण्डोल्लसद्भङ्गसङ्गं हरोच्चाङ्गसङ्गांश्च गङ्गातरङ्गान् ॥ तातं प्रभाकरं नत्वा मातरं गोमतीमपि । __कर्पूरमारीटीका वासुदेवेन तन्यते ॥ कर्पूरमञ्जर्याख्यसैट्टकारम्मे सूत्रधार आशीरूपां नान्दी प्त्थ्तिभिमिति। भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः ___ अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया । वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव ॥ अत्र च 'व्यासादय' इत्यादौ 'सरखत्या' इत्येतत्प्रभृति षष्ठ्यन्तत्वोपक्रमभङ्गाभासेऽपि 'भवतु' इत्यादिप्रधानक्रियापदानां लोडन्तत्वप्रक्रमः सर्वत्राविहत इति न प्रक्रमभङ्गः शयः । तेन रीतिनाम शब्दगुणः । यथोक्तं सरस्वतीकण्ठाभरणे ( 176 )-'उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते' इति । सरखत्याः सततं 1 अत्र 'साटक' इति पाठः कचित् ; तल्लक्षणं चोक्तं साहित्यदर्पणे (6 / 276) 'सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् । न च विष्कम्भकोऽप्यत्र प्रचुरश्चागुतो र्स्ः। अङ्का जवनिकाख्याः, स्यादन्यन्नाटिकासमम् । ' इति । विशेषस्तु भावप्रकाशे द्र्स्स्त्त्व्य्ः। Page #19 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी भद्रभाजनवादप्राप्तप्रार्थनारूपाशीरसंभवो यद्यपि, तथापि स्वसंबन्धिन्या वा तस्या मङ्गलाशंसनं संभवत्येव । अत एवान्येषामपीत्यग्र आशंसनम् । 'भवेत्तद्भिन्नवचनं यद्भिनवचनोपमम्' इत्युक्तत्वाज्योत्स्नामित्युपमाने भिन्नवचनतादोषो न शक्यः । 'यद्भिन्नलिङ्गमित्युक्तं तद्भिन्नवचनं भवेत् । उपमादूषणं तन्न यत्रोद्वेगो न धीमताम् ॥ ' इति वृद्धः, 'न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥ ' (का. 2 / 51) इति दण्डिना चोक्तत्वात् , अत्र चाल्पीयस्या अपि ज्योनाया अतितृप्तिजनकत्वेन लोकोत्तरत्वस्य 'पदैकदेशरचनावर्णेष्वपि रसादयः' (4 / 43) इति काव्यप्रकाशकृदुक्तेरेकवचनेन व्यञ्जनादुद्वेगाभावो वेदित्व्य्ः। विदग्धप्रियेति विविधगुणालंकारगुम्फितत्वं vynggym। रीतीनां प्रतिनामग्रहणेन तिस्रोऽप्यत्र ताः सन्तीति ध्वनितम् । तदिदं वस्तुना वस्तु व्य्ज्य्ते। 'काव्यकुशला' इति तादृशानामेव सभ्यत्वमत्र सूचितम् । तल्लक्षणं भरते-'सभ्यास्तु विबुधै या ये दिदृक्षान्विता जनाः । मध्यस्थाः सावधानाश्च वाग्मिनो न्यायवेदिनः ॥ त्रुटितात्रुटिताभिज्ञा विन्यान्म्र्क्ण्ध्राः। अगर्वा रससारज्ञास्तौर्यत्रितयकोविदाः ॥ असद्वादनिषेद्धार श्चतुरा मत्सरच्छिदः । अमन्दरसनिष्यन्दिहृदया भूषणोज्वलाः ॥ सुवेषा भोगिनो naanaabhaassaacaarvishaardaaH| khkhocitsthaannisstthaasttprshNsaapraaynnaaH|| इति । चकोरोपमानेन विवेचनकर्तृत्वप्रार्थना व्यङ्ग्या । सोऽयमलंकारेण व्स्तुध्व्निः। विदग्धप्रियेति षष्ठीतत्पुरुषं कृत्वा वाण्या विशेषणम् । यद्वा,-वैदयादीनाम् । अस्मिन्पक्षे कर्मधारयमाश्रित्य वैदादीनां कामिनीरूपत्वं व्यङ्ग्यम् । सोऽयं वस्तुनालंकार ध्वनिः । वैदभाद्या रीतयः शब्दालंकाराः । तल्लक्षणं कण्ठाभरणे ( 2|29)-'त्त्रास्मासा निःशेषसमग्रगुणगुम्फिता । विपञ्चीखरसौभाग्या वैदर्भी रीतिरिष्यते ॥ पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी । समस्तपञ्चषपदामोजःकान्तिविवर्जिताम् । मधुरां सुकुमारां च पाञ्चाली कवयो विदुः ॥ ' इति । रीतिसामान्यलक्षणं च तत्रैव-'वैदादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः । रीङ् गताविति धातोः सा व्युत्पत्त्या रीतिरिष्यते ॥ (स. क. 2 / 27) इति। गौडी लाटीनामेतत्संकरजत्वात्तिसृणामेवोपादानम् । चकोरा इवेत्युपमालंकारः सा यथा-'साधर्म्यमुपमा मेदे' (1087) इति kaavyprkaashe। वामनेनाप्युक्तम्-(का. सू. 4 / 2 / 42) 'उपमानोपमेययोर्गुणलेशतः साम्यमुपमा' इति। दण्डिनाप्युक्तम् (का. 2|14).'ythaakthNcitsaadRshyN यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपञ्चोऽयं Page #20 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् nidrshyte॥" इति। 'भदं होदु' इत्यादी छेकानुप्रास्ः। 'कइणो' इत्यादौ वृत्त्य्नुप्रास्ः। स यथा तत्रैव-वर्णवृत्तिरनुप्रासश्छेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥ इति । इयं च वैदर्भी रीतिः । ओजःप्रसादश्लेषसमाधिमाधुर्यसौकुमायौदार्यार्थव्यक्तिप्रभृतिबन्धगुणानामर्थगुणानां च विद्यमानत्वात् । एतेषां विवरणं न कृतम् ; ग्रन्थगौरवभयात् । एवमन्येऽपि कैशिक्यादयः शब्दालंकारा ज्ञ्येयाः। 'ध्वनिमत्ता तु गाम्भीर्यम्' (स. क. 1173) इत्युक्तत्वाद्गाम्भीर्यादयो गुणाश्च । केचित्तु रीत्यादीनामपि गुणत्वं मन्यन्ते । अत्र च 'रतिर्देवादिविषया' इत्युक्तत्वात्सरखत्यादि. विषया रतिरुक्ता । विदग्धप्रियेत्येतेन विदर्भदेशोत्पन्ननायिकाबोधकेन वैदादिशब्देन च समासोक्त्या रीतेर्नायिकात्वारोपात् , 'kAvyakuzala'padena च तेषां नायकत्वारोपात् शृङ्गारो ध्वन्यते । स्थाय्यादि स्वयमूह्यम् । इदं च शार्दूलविक्रीडि. तम्-'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति । 'व्र्न्न्विन्यास्योग्ः। पद्यादौ वाद्यवक्त्रे वचसि च सकले प्राकृतादी समोऽयम्' इत्युक्तेर्गगादिविचारः क्रियते--तत्र 'मो भूमिस्त्रिगुरुः श्रियं दिशति' इत्युक्तत्वाद्गणशुद्धिरत्रास्ति । 'सुखभयमरणक्लेशदुःखान्यवर्गः' इत्युक्तर्वर्णशुद्धिः । 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि च ॥ ' इत्यभिधानात् । 'मगण नगण दुइ मित्त होइ भगण यगण होइ मिच्। उदासीण जत दुअगणा अवसिट्ट दुइ अरि णिच्च ॥ ', 'मित्रान्मित्रादयः स्युर्यदि धनमुदयं शून्यकं बन्धुपीडाम्' इत्यरिसंज्ञकस्य सगणस्य मित्रसंज्ञान्मगणादुत्तरपठितस्य बन्धुपीडाप्रदत्वं न मन्तव्यम् । नान्दीलक्षणे 'शब्दतो वार्थतो वापि मनाकाव्यार्थसूचनम्' इत्युक्तेस्तदप्युच्यते-सरखत्याः स्त्रीरत्नस्य कपूरमञ्जयोः । 'सरस्वती स्यात्स्त्रीरत्ने नद्यां नद्यन्तरे गवि' इत्यजयः । विविधं वस्त्वभिनवमा समन्तादस्यति क्षिपति दर्शयितुमिति व्यासौ भैरवानन्दः । तदीयोद्योगिनः कवयो विद्वांसः कलाकुशलाः । वरा उत्कृष्टा वाणी यस्यां सा कर्पूरमञ्जरीसदृशी कान्ता । विदर्भमगधपञ्चालदेशीयरीतिषु के सुर्ख यामां ता नानाविलासिन्यः काव्याभिज्ञा रसिका इति । 'हरोत्तमाङ्गस्थितवस्तुवर्णनैः' इत्युक्तः 'ज्योत्स्नाऽपदेन शिवशिरःस्थितचन्द्रकलास्मारणम् । भई इति भद्रशब्दे 'सर्वत्र लवराम्' इति सूत्रेण रलोपे 'शेषादेशयोत्विमनादौ' इति दस्य द्वित्वे 'अत ओ सोः' इति सोरोकारादेशे प्राप्ते 'नपुंसके सोर्बिन्दुः' इत्यनुस्वारः । एवमग्रेऽपि प्राकृतप्रक्रिया ज्ञ्येया। क्वचिद्विशेषं व्क्स्स्याम्ः। छइल्ल-वच्छोमीशब्दौ 'दाढादयो बहुलम्' इति विदग्धवैदर्भीशब्दयोः साधू । जोण्हं इति ज्योत्स्नाशब्दे 'अधो मनयाम' Page #21 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी अवि a, अकलिअपरिरंभविब्भमाइं अजणिअचुंबणडंबराइं दूरं । अघडिअथणताडणाइ~ णिचं णमह अणंगरईण मोह्न्नाई॥2॥ स्थापक: ससिहंडमंडणाणं छम्महणासाण सुराणपिआणं । गिरिसगिरिंदसुआणं संघाडी वो सुहं देउ ॥ 3 ॥ इति नलोपे प्राप्ते 'न्हनष्णक्ष्णश्नां व्हः' इति स्नस्य बहादेशे ऽउपरि लोपः-' इति तलोपे 'अधो मनयाम्' इति यलोपः ॥ अवि अ इति। अपि च,अकलितपरिरम्भविभ्रमाण्यजनितचुम्बनडम्बराणि दूरम् । अगणितघनताडनानि नित्यं नमतानङ्गरत्योर्मोहनानि ॥ - दूरमत्यर्थं ताडनानि चन्द्रकलोद्बोधनार्थानि 'अङ्गुष्ठे चरणे च गुल्फनिलये' इत्यादिना पञ्चसायकाद्युक्तानि । 'tADana'padena नखक्षतादीन्यप्युक्तानि । मोहनानि सुरतानि । अत्र संभोगशृङ्गार उक्तः । चुम्बनताडनपदाभ्यां तज्ज्ञानं लक्ष्यते । तेषां क्रियमाणत्वादेव । परिरम्भादिभेदास्त्वनतिप्रयोजनत्वान्न लिखिताः । अनङ्गरत्योरिति काव्यलिङ्गेन नमतेति पदद्योत्यं सभ्यानामतिरसिकत्वं व्यङ्ग्यम् । सुरतानामतिशयितत्वं च मोहनानीति बहुवचनेनोत्तानकरणादयः सर्वे सुरतबन्धाः सूचिताः। सत्वपि परिरम्भादिषु तज्ज्ञानानुत्पत्तविशेषोक्तिः । सा यथा काव्यप्रकाशे(10908) 'विशेषोक्तिरखण्डेषु कारणेषु फलावचः' इति । काव्यार्थसूचनेऽनङ्गरतिरूपयोश्चन्द्रपालकर्पूरमार्यो यकयोर्मोहनानीति ज्ञेयम् ॥ स्थापकः-- अवि a, ससीति । शशिखण्डमण्डनयोः समोहनाशयोः सुरगणप्रिययोः । गिरिशगिरीन्द्रसुतयोः संघटना वः सुखं ददातु ॥ मोहने सुरते आशया सहितयोः । मोहस्य नाशेन सहितयोर्वा । जगन्मोहयतीति मोहनोऽनङ्गस्तस्याशेन व्याप्त्या सहितयोर्वा । 'अशूङ् व्याप्तौ' एतस्माद्ध । मोहनस्यासेन क्षेपेण सहितयोर्वा । शिवेन तस्य जितत्वात् । 'शषोः सः' इति सादेशे सर्वत्र सकार एव । अनेन सदा स्त्रीसंगमेऽपि कामजयित्वादन्येभ्योऽतिशयित्वाद्य Page #22 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् अवि a, ईसारोसप्पसाअप्पणइसु बहुसो सग्गगंगाजलेहिं ___ आमूलं पूरिआए तुहिणकरकलारुप्पसिप्पीएं रुद्दो। जोण्हामुत्ताहलिल्लं णामौलिणिहित्तग्गहत्थेहि~ दोहिं अग्धं सिग्घं व देंतो जाइ गिरिसुआपाअपंकेरुहाणं ॥ 4 ॥ तिरेकालंकारो व्यङ्ग्यः । 'महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा' (सप्त. 8116) इत्यादौ देव्याश्चन्द्रचूडत्वं प्रसिद्धम् । 'maNDana'padena विरुद्धवेषस्याप्यलंकारकारित्वसूचनाध्यतिरेकालंकार एव व्यङ्ग्यः ॥ अवि अ इति। ईर्ष्यारोषप्रसादप्रणतिषु बहुशः स्वर्गगङ्गाजलै रामूलं पूरितया तुहिनकरकलारूप्यशुक्त्या रुद्रः । ज्योत्स्नामुक्ताफलाढ्यं नतमौलिनिहिताभ्यामग्रहस्ताभ्यां द्वाभ्या मध्यं शीघ्रमिव ददजयति गिरिसुतापादपङ्केरुहयोः ॥ बहुश ईर्ष्यारोषयोः सतोः प्रसादार्थ क्रियमाणासु प्रणतिषु नतमौलिनिःक्षिप्ताग्रहस्ताभ्यां द्वाभ्यां गिरिसुतापादकमलयोश्चन्द्रकलारूप्यशुक्त्या शीघ्रममिव ददद्वद्रो जयतीत्यन्वयः । चन्द्रकलायाः शुक्तित्वम् । अन्योऽपि भक्तो जलपूरितया रूप्यशुक्त्या मुक्तायुक्तं प्रणामपूर्व हस्ताभ्यामर्घ ddaatiityrthshlessH| बहुश इति तस्या मानिनीत्वं व्यङ्ग्यम् । स्वर्गगङ्गेति भावित्वमभिप्रेत्युक्तम् । शीघ्रमिति मानवृद्धिभयं व्यङ्ग्यम् । देवीपादयोश्चन्द्रकलासंबन्धकरणं कदाचिदस्याश्चन्द्रस्योद्दीपकत्वान्मदनावेशेन मानभङ्ग इति शङ्कया । अत्र रूपकम्-'उपमैव तिरोभूतमेदा रूपकमिष्यते' (का.2|66) इति तल्लक्षणात् । अर्घ्यमिवेत्युत्प्रेक्षा-'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्तु तामुत्प्रेक्षां विदुर्बुधाः ॥ ' (का. 2 ॥ 221) इत्युक्तत्वात् । 'परोत्कर्षाक्षमा स्याद्दौर्जन्यान्मन्युतोऽपि वा' इति रसकलिकायामुक्तत्वान्मन्दाकिनीरूपसपत्न्यामीआ ज्ञेया गौर्याः । इयं च वाधीन्भ्र्तृका। सा यथा तत्रैव-स्वाधीनपतिका सा तु यां न मुञ्चति वल्लभः' इति । अन्योऽप्यवान्तरनायिकाभेदोऽस्या योजनीयः । 'दाढादयो बहुलम्' इति 'zukti'zabdasya sippiityaadeshH| तदुक्तम्-'अधोवैदूर्यशक्तीनां वधूभ्रमितशब्दयोः । हेहवेरिल्लांसिप्पी' इति । हलिल्लेति 'आल्विल्लोल्लालवतेंता मतुपः' इति मतुप इलः । 'सेवादिषु वा' इति निहितेत्यत्र वा द्वित्वम् ॥ Page #23 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी (नान्द्य्न्ते|) स्थापकः-(परिक्रम्य नेपथ्याभिमुखमवलोक्य । ) किं उण णट्टप्पउत्तो विअ दीसदि अम्हाणं कुसीलवाणं जणो । जदो एक्का पत्तोइदाइं सिअआई उच्चिणेदि । इदरा कुसुमावलीओ गुंफेदि । अण्णा पडिसीसआई पडिसारेदि । कावि हु वण्णिआओ पट्टए घटेदि । एसो वसो ठाविदो ठाणे । इअं वीणा पडिसारीअदि । इमे तिणि वि मिअंगा सज्जीअंति । __ नान्यन्ते सूत्रधार इति कविवचनम् । एवमग्रेऽपि मध्ये मध्ये कविवचनं संस्कृतं ज्ञेयम् । नान्दीलक्षणं तु-'आशीर्नमस्क्रियारूपः श्लोकः काव्यार्थसूचकः । नान्दीति कथ्यते' इत्यादि भरते । नाट्यप्रदीपेऽपि-'नन्दन्ति काव्यानि कवीन्द्रवर्याः कुशीलवाः पारिषदाश्च सन्तः । यस्मादलं सज्जनसिन्धुहंसी तस्मादलं सा कथितेह नान्दी ॥ ' इयं च मङ्गलार्था--'यन्नाट्यवत्पुनः पूर्वरङ्गं vighnopshaantye| कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥ उत्थापकाः प्रकुर्वन्ति सन्ति भूयांसि यद्यपि । तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ॥ ' इत्युक्तत्वात् । सा चेहाष्टपदी कृताऽनाट्यपूर्वकृता नान्दी त्वाशीर्वचनसंयुता । अष्टाङ्गपदसंयुक्ता प्रशस्ता वेद्स्ण्मिता। नान्दी पदइआदशभिरष्टभिर्वाप्यलंकृता ॥ ' इति भरतोक्तेः । पदानि चात्र श्लोकचरणरूपाणि-श्लोकपादं पदं केचित्सुप्तिङन्तमथापरे । परेऽवान्तरवाक्यैकस्वरूपं पदमूचिरे ॥ इति नाट्यप्रदीपेऽभिहितत्वात् । अवान्तरवाक्यपक्षे षट्पदेयं द्रष्टव्या । सा चेयं सूत्रधारप्रयोज्या-'सूत्रधारः पठेन्नान्दी मध्यमं taalmaashritH|' इति भरतोक्तेः । ईदृशीं नान्दी पठित्वा सूत्रधारे गते पश्चात्सूत्रधारः स्थापकाख्योऽपरः प्रविशतीति शेषः । उक्तं च dshruupke-(3|2) 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेनटः ॥ ' इति । भावप्रकाशेऽपि--'इत्थं रओं विधायादौ सूत्रधारे विनिर्गते । तद्वन्नटः प्रविश्यान्यः सूत्रधारगुणाकृतिः ॥ ' इति । पूर्वरङ्गशब्दार्थस्तूक्तो vRddhaiH'pUrva रज्यत इति पूर्वरङ्गो नाट्यशाला । तात्स्थ्यात्प्रथमप्रयोग इति । ' अन्यत्राप्युक्तः-'सभापतिः सभा सभ्या गायका वाचका अपि । अतो रङ्ग इति ज्ञेयः पूर्ववत्परिकल्प्यते । तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते ॥ ' इति । सूत्रधारव्युत्पत्तिः संगीतसर्वस्खे-नर्तनीयकथासत्रं प्रथमं येन सूच्यते । Page #24 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् एस कांसतालाणं पक्खाउज्जाणं हलवोलो सुणीअदि । एदं धुवागीदं आलवीअदि । ता किं पि कुडुंब हक्कारिअ पुच्छिस्सं । ( नेपथ्याभिमुखमवलोक्य संज्ञापयति । ) रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते ॥ ' इति । लक्षणं चास्य मातृगुप्ताचार्यैरुक्तम्- 'चतुरातोद्यनिष्णातोऽनेकभूषासमावृतः । नानाभाषणतत्त्वज्ञो नीतिशास्त्रार्थतत्त्ववित् ॥ वेश्योपचारचतुरः पौरुषेयविचक्षणः । तत्तद्गीतानुगानेककलातालावधारणः ॥ अवधार्य प्रयोक्ता च योक्तृणामुपदेशकः । एवं गुणगणोपेतः सूत्रधारः स उच्यते ॥ ' इति । द्वितीयस्य स्थापकसंज्ञा दर्शिता भरते -- 'स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः । ' इति । सूत्रधार इत्यस्याग्रे क्वचिद्व्यङ्कोऽस्ति । सूत्रधारपदं पुनरप्युच्चारणीयमिति तस्यार्थः । तेन सूत्रधारो वदतीति द्वितीय्प्द्स्यार्थ्ः। एवमग्रेऽपि ज्ञेयम् । नेपथ्याभिमुखमिति । 'नेपथ्यं स्याज्जवनिका रङ्गभूमि प्रसाधनम् । ' इत्यजयः । किं उण इति । किं पुनर्नृत्यप्रवृत्त इव दृश्यतेऽस्माकं कुशीलवानां परिजनः । जदो इति । यत एका पात्रोचितानि सिचयान्युच्चिनोति । इतरा कुसुमावलीर्गुम्फति । अन्या प्रतिशीर्षकाणि प्रसारयति । प्रतिशीर्षकाणि नाट्यलोचने- 'अमात्यक किश्रेष्ठिविदूषकपुरोधसाम् । वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥ ' इति । कापि खलु वर्णिकाः पट्टे वर्तयति । चित्रफलकानि चित्रयतीत्यर्थः । एष वंशो स्थापितो ध्वानः । वंशो वेणुवाद्यम् । इयं वीणा प्रतिसार्यते । इमे त्रयोऽपि मृदङ्गाः सृज्यन्ते । त्रैविध्यं च भरते- 'मायूरी अर्धमायूरी कूर्मरथी चेति त्रिधा । ' इति । एष कांस्यतालानां प्रक्षालनोज्ज्वलानां हलहलः श्रूयते । 'हलवोल' इति देशी । एतद्ध्रुवगीतमालप्यते । Page #25 -------------------------------------------------------------------------- ________________ 8. कर्पूरमञ्जरी (ततः प्रविशति पारिपार्श्वकः । ) पारिपार्श्वकः - आणवेदु भावो । स्थापक: ---- ( विचिन्त्य । ) किं उण णट्टपौत्ता विअ दीसध ! पारिपार्श्वकः - अध इं । सट्टां णच्चिदवं । / स्थापकः -- को उण तस्स कई ? - पारिपार्श्वकः उक्तं च भरते- 'प्रावेशिकी आक्षेपिणी क्रामिकी उत्थापिनी प्रासादिकी इति पश्च ध्रुवाः । ' इति । तत्किमपि कुटुम्बमाकार्य पृच्छामि । नेपथ्येति । संज्ञापनमाह्वान संकेतकरणम् । तत इति । पारिपार्श्वकलक्षणं च 'तस्यानुचरः पारिपार्श्वकः' इति साहित्यदर्पणे । आणवेदु इति । आज्ञापयतु भावः । 'भाव इत्युच्यते विद्वान्' इति भावलक्षणम् । स्थापकः किं पुनर्नृत्यप्रवृत्ता इव दृश्यध्वे । पारिपार्श्वकः अथ किम् । सट्टकं नर्तितव्यम् । सट्टकमिति । तल्लक्षणं च भावप्रकारों - 'सैव प्रवेशकेनापि विष्कम्मेण विना कृता । अङ्कस्थानीय विन्यस्त चतुर्जवनिकान्तरा ॥ प्रकृष्टप्राकृतमयी सट्टकं नामतो भवेत् । ' स्थापक: कः पुनस्तस्य कविः ? पारिपार्श्वकः Page #26 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् भाव ! कहिजदु एअं को भण्णइ रन्निव्ल्ल्ह्सिह्ण्द्दो। रहूलचूडामणिणो महिंदवालस्स को अ गुरू ॥ 5 ॥ स्थापक:-(विचिन्त्य । ) अए, पण्होत्तरं खु एदं । (प्रकाशम् । ) राअसेह्रो। पारिपार्श्वकः-सो एदस्स कई । स्थापकः-किं सट्टां? पारिपाच्क्ः-(स्मृत्वा|) कधिदं जेव छइल्लेहिं, सो सट्टओ त्ति भण्णइऽदूरं जो णाडिआए~ अणुहरह । किं उण पवेसविकंभंकाई केवलं ण दीसंति ॥ 6 ॥ भाव ! कथ्यतामेतत्को भण्यते rjniivllbhshikhnnddH| रघुकुलचूडामणेर्महेन्द्रपालस्य कश्च गुरुः॥ राजशेखरकविनाम्नः पर्यायो रजनीत्यादिः । स्थापकः-विचिन्तनं ख्ग्त्प्र्याय्ः। अश्राव्यं स्वगतं मतम्' इति तल्लक्षणम् । पण्ह इति । अये, प्रश्नोत्तरं खल्वेतत् । मया पृष्टेऽनेनेदृशमुक्तं चेदत्रोत्तरमस्तीत्यर्थः । प्रकाशमिति । 'सर्वश्राव्य प्रकाशं स्यात्' इति तल्लक्षणम् । राअ इति। raajshekhrH। काका वदतिस एतस्य कविः । 'गोत्रं नाम च बध्नीयात्' इत्युक्तेः कविनामोतिः । किं सट्टकम् ? कधिदं इति। कथितमेव विदग्धैः तत्सट्टकमिति भण्यते दूरं यो नाटिकाभिरनुहरति । किं पुनः प्रवेशकविष्कम्भको केवलं न दृश्यतः ॥ Page #27 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी स्थापकः-(विचिन्त्य । ) ता किं ति सक्कदं परिहरिअ पाउदबंधे पौत्तो कई? पारिपार्श्वक:-सबभासाचौरेण तेण भणिदं जेव । जधा,अत्थविसेसा ते चिअ सहा ते चेअ परिणमंता वि। उत्तिविसेसो कच्वं भासा जा होइ सा हौ ॥ 7 ॥ अवि a, परुसा सक्काबंधा पाउअबंधो वि होइ सूमारो। पुरिसमहिलाण जेत्तिअमिहंतरं तेत्तिअमिमाणं ॥ 8 ॥ दूरमत्यर्थम् । तल्लक्षणं सुधाकरे-'यन्नीचैः केवलं पात्रै विभूतार्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥ इति । 'तत्र विष्कम्भको भूतभाविवस्त्वंशसूचकः । अमुख्यपात्ररचितः संक्षेपैकप्रयोजनः ॥ तद्भेदा अपि तत्रैव--'द्विधा स शुद्धो मिश्रश्च मिश्रः स्यान्नीच्म्ध्य्मैः। शुद्धः केवलमध्योऽयमेकामेककृतो द्विधा॥' ता किं इति। तत्किमिति संस्कृतं परिहृत्य प्राकृतबन्धे प्रवृत्तः कविः ? पारिपार्श्वकःसर्वभाषाचतुरेण तेन भणितमेव । यथा,___ अर्थनिवेशास्त एव शब्दास्त एव परिणमन्तोऽपि । उक्तिविशेषः काव्यं भाषा या भवति सा भवतु ॥ परिणमन्तोऽपीत्यनेन प्राकृतस्य संस्कृतयोनित्वमुक्तम् । तदुक्तं प्राकृतसंजीविन्याम्-'प्राकृतस्य तु सर्वमेव संस्कृतं योनिः' इति । दण्डिना चोक्तम् (का. 1133)-'तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः । ' इति । उक्तिविशेष इति 'तददोषौ शब्दार्थों' (1 / 4) इत्यादिना काव्यप्रकाशे नानाभेदभिन्न काव्यमुपक्षिप्तम् । भाषाविशेषानादरश्चोक्तः । कण्ठाभरणे- (17) 'संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः । ' इत्यादिना 'सर्वाभिरपि कश्चन' (स. क. 2 / 11) इत्यन्तेन । अवि अ इति। अपि च, परुषाः संस्कृतगुम्फाः प्राकृतगुम्फोऽपि भवति सुकुमार्ः। पुरुषमहिलानां यावदिहान्तरं तेषु तावत् ॥ Page #28 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् स्थापकः-ता अप्पा किं ण वण्णिदो तेण ? पारिपार्श्वकः-सुणदु, वण्णिदो जेव तक्कालव ईणं मज्झम्मि मिअंकलेहाकधाआरेण अवराइदेण । जधा, बालकई कैराओ णिभरराअस्स तह उव्ज्झाओ। . इअ जस्स पएहि परंपराइ माहप्पमारूढं ॥ 9 ॥ सो अस्स कई सिरिराअसेहरो तिहुअणं पि धवलेंति । हरिणकपाडिसिद्धीअ णिकलंका गुणा जस्स ॥ 10 ॥ महिलाः कामिन्यः । स्थापकःतदात्मा किं न वर्णितस्तेन ? पारिपार्श्वकः शृणु, वर्णित एव तत्कालकवीनां मध्ये मृगाङ्कलेखाकथाकारेणापराजितेन । यथा, बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः । इत्येतस्य परम्परया आत्मा माहात्म्यमारूढः ॥ यदा तु 'इति यस्य जयैः परम्परामाहात्म्यमारूढम्' इति पाठस्तदा जयैरुत्कषैः । आरूढमिति भावे क्तः । इयं च कार्न्न्माला। सा यथा ( का. प्र. 10|120)'य्थोत्त्र्ण् चेत्पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात्' इति । परिकरोस्प्यत्र । स यथा (का.प्र्.10|118)-'vishessnnairytsaakuutairuktH परिकरस्तु सः' इति । द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेष्वारोपणादुत्तरोत्तरप्रसारित्वलक्षणया परमकाष्ठापन्नत्वं व्यङ्ग्यम् । सो इति। स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति । हरिणाङ्कप्रतिसिद्ध्या निष्कलङ्का गुणा यस्य ॥ प्रतिकूलतया सिद्धिस्तत्कार्यकारित्वम् । त्रिभुवनमिति निष्कलङ्का इति च व्य्तिरेक्ः। 'उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । ' (10 / 105) इति kaavyprkaashe। अन्यस्य व्यतिरेको विशेषेणातिरेक आधिक्यं व्यतिरेक इत्य्र्थ्ः। 'विस्तरादुत संक्षेपाद्विदधीत प्ररोचनाम्' इत्युक्तत्वात् 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । चेत Page #29 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी स्थापकः --ता क्रेण समादिट्ठा पौंजध ? पारिपार्श्वकः चाहुआ णकुल मोलिमा लिआ राअसेहरक इंद्गेहिणी । भत्तु किमवतिसुंदरी सा पउंजइउमेअमिच्छइ ॥ 11 ॥ किं च, - 12 चंडवालधरणीहरिणको चक्कवट्टिपालाहणिमित्तं । एत्थ सट्टावरे रससोत्ते कुंतलाहिव सुअं परिणे ॥ 12 ॥ स्थापकः -- ता एहि । अणंतरकरणिज्जं संपादेम्ह । जदो महाराअदेवीणं भूमिअं घेत्तूण अज्जो अज्जभारिआ अ जवणिअंतरे वट्टंति । ( इति परिक्रम्य निष्क्रान्तौ । ) प्रस्तावना । नास्तु कथानाथकविसभ्यनटाः स्मृताः ॥ अचेतनौ देशकालौ कालो मधुशरन्मुखः ॥ ' इत्युक्तेश्च कविप्रशंसा कृता । नटप्रशंसा 'किं पुनः' इत्यादिना सूचिता । स्थापकः तत्केन समादिष्टाः प्रयुङ्ध्वम् ? पारिपार्श्वकः -- चाहुवानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी । भर्तुः कृतिभवन्तिसुन्दरी सा प्रयोजयितुमेतदिच्छति ॥ कवेर्भार्या प्रयोजिका । किं चेति । चण्डपालधरणीहरिणाङ्कश्च क्रवर्तिपद लाभ निमित्तम् । अत्र सट्टकवरे रसस्रोतसि कुन्तलाधिपसुतां परिणयति ॥ रसाः शृङ्गारादयो जलं च । स्रोतः प्रवाहः । सट्टकलक्षणं त्वभ्यधायि । अत्र ruupkshlessaanupraasaaH| अनेन तथा नायक प्रशंसा सट्टकस्वरूपप्रशंसा च कृता । उक्तं हि--'वाद्याकलापः प्रथमं कलाविधिरनन्तरः । वाद्याशून्या न दृश्यन्ते व्यवहाराः कथंचन ॥ वाद्याकलापस्तु कवेरभीष्टार्थप्रकाशनम् । ' इति । Page #30 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् (ततः प्रविशति राजा देवी विदूषको विभवतश्च प्रिवार्ः। सर्वे परिक्रम्य यथो citmupvishnti|) राजा-देवि दक्खिणाहिवणरिंदणंदिणि ! वड्डावीअसि इमिणा वसंतारंभेण । जदो,बिंबोट्टे बहलं ण देंति माणं णो गंधतेल्लाविला वेणीओ विरांति लेंति ण तहा अंगम्मि कुप्पास्। जं बाला मुहकुंकुमम्मि वि घणे वहति ढिल्लाअरा तं मण्णे सिसिरं विणिजिअ बला पत्तो वसंतूसवो ॥ 13 ॥ देवी-देव! अहं पि तुज्झ पडिवड्डाविआ भविस्सं । जधा,ता इति । स्थापकः-तद्भाव ! एहि; अनन्तरकरणीयं संपादयावः । यतो महाराजदेव्योभूमिकां गृहीत्वा आर्य आर्यभार्या च जवनिकान्तरे व्र्तेते। तत इति । 'एषामन्यतमेनार्थं पात्रावाक्षिप्य सूत्रधृक् । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत् ॥ ' (3121,22) इति दशरूपके उक्तत्वात् । 'गूढमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः । स्यान्नमसचिवस्तस्य कुपित्स्त्रीप्र्साद्क्ः॥' (शं.ति. 1 / 29) इत्युक्त्वा 'पीठमर्दो विटश्चैव विदूषक इति त्रिधा|' इति तद्भेदांश्वोक्त्वा 'क्रीडाप्रायो विदूषकः । खवपुर्वेषभाषामिहर्हास्य कारी खकर्मकृत् । ' (शं. ति. 1 / 31) इति विदूषकलक्षणमभिहितं shRnggaartilke। राजेति। देवि दक्षिणापथनरेन्द्रनन्दिनि ! वर्धसेऽनेन वसन्तारम्भेण । जदो इति|. यतः, बिम्बोष्ठे बहलं न ददति मदनं नो गन्धतैलाविला वेणीविरचयन्त्याददति न तथाङ्गेऽपि कूर्पासकम् । यद्धाला मुखकुङ्कुमेऽपि घने वर्तन्ते शिथिलादरा स्तन्मन्ये शिशिरं विनिजित्य बलात्प्राप्तो वसन्तोत्सवः ॥ कूर्पासकं चोलिका । 'बाला स्यात्षोडशाब्दा' इति बालालक्षणम् । अनेन तासां विलासवत्त्वं व्यङ्ग्यम् । बाला इत्यस्यावृत्तेरर्थदीपकम् । 'अनेकशब्दोपादानान्क्रियै 1 अत्र 'देति' इति पाठो टीकानुगुणः । Page #31 -------------------------------------------------------------------------- ________________ 14 कर्पूरमञ्जरी छोलंति दंतराणाइ गए तुसारे ईसीस चंदणरसम्मि मणं कुणंति । एहि सुवंति घरमझिमसालिआसु पाअंतपुंजिअपडं मिहुणाइ पेच्छ ॥ 14 ॥ (नेपथ्ये । ) वैतालिकयोरेकः-जा जा पुबदिसंगणाभुअंग चम्पाचम्पाकण्णऊर लीलाणिजिदराढाचंगत्तण विक्रमकंतकामरूव हरिकेलीकेलिआर वैकात्र दीप्य्ते|' (का. 21112) इति द्न्न्द्दिनोक्त्म्। अत्र च 'देति देंति' इति कथितपदत्वं काव्यदोषो न शङ्कनीयः । विरांति इत्येतेन च्छेकानुप्रासनिर्वाहकत्वेन गुणत्वात् । तल्लक्षणं च 'सोऽनेकस्य सकृत्यूर्वः' (1 / 79) इति काव्यप्रकाशे । अस्यार्थः-अनेकस्य व्यञ्जनस्य सकृदेकवारं साम्यं पूर्व यस्य स च्छे कानुप्रास इति । न चाव्यवधानेन पूर्वतायामेव स इति वाच्य n । 'ततोऽरुगपरिस्पन्दमन्दीकृतवपुः shshii। दधे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥ ' इत्यादावप्यकारमकाराकाराकारपकाराकारव्यवधानेन तदनुदाहरणत्वापातात् । यद्वा एकस्य 'deMti'padasya दानविशेषार्थान्तरसंक्रामितवाच्यत्वाददोष इति युक्तमुत्पश्यामः । देवीदेव 1 अहमपि तव प्रतिवधिका भविष्यामि । प्रतिवर्धयतीति प्रतिवर्धिका । वसन्तवर्णिकेत्यर्थः । जधा इति । यथा स्फुरन्ति दन्तरत्नानि गते तुषारे . ईषदीपञ्चन्दनरसे मनः कुर्वन्ति । इदानीं स्वपन्ति गृहमध्यमशालिकासु पादान्तपुञ्जितपटं मिथुनानि प्रेक्षस्व ॥ मध्यमशालिकास्वित्यनेनान्तर्गृहखापस्यक्त इत्युक्तम् । पादान्तेयादिना पटानपेक्षोक्ता । स्फुरन्तीत्यनेनोष्टानां हाससहत्वमुक्तम् । यथा शृङ्गारतिलके (3|2)-'किण्चिद्विक्सितैर्ग्न्न्द्दैः किंचिद्विस्फारितेक्षणैः । किंचिल्लश्यद्विजैः सोऽयमुत्तमानां भवेयथा ॥ इति । मिथुनानी.ते विरहासहत्वं व्यङ्ग्यम् । Page #32 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् अवमणिदजच्चसुवण्णवण्ण सवंगसुंदरत्तणरमणिज्ज, सुहाअ दे भोदु सुरहिसमारंभो । इध हि,पंडीणं गंडवालीपुलाणचवला कंचिबालाबलाणं माणं दोखंडांता रैरहसारा चोलसीमंतिणीणं । कण्णाडीणं कुणंता कुरलतरलणं कुंतलीणं पिएसुं गुंफता णेहगंठिं मलासिहरिणो सीअला एंति वाआ ॥ 15 ॥ ज्येति। जय जय पूर्वदिगङ्गनाभुजङ्ग चम्पाचम्पककर्णपूर लीलानिर्जितराढादेश विक्रमाक्रान्तकामरूप हरिकेलीकेलिकारक अपमानितजात्यसुवर्णवर्ण सर्वाङ्गसुन्दरत्वरमणीय, सुखाय ते भवतु सुरभिसमारम्भः । भुजंगः कामुकः । 'राढागाढत्व' 'चङ्गत्व' इति वा पाठः । 'अवमानितकर्णसुवर्णदान' इति वा पाठः । राज्ञः सर्वाः संबुद्धयः । चम्पाराढाकामरूपहरिकेल्याख्या देशाः । कामस्य रूपमिति न व्याख्या। प्रक्रमभङ्गापत्तेः । चङ्गत्वं नानाकलाकौशलत्वम् । आद्ययोः संबुद्धयो रूपकम् । हरिकेली कामिनीवेत्यर्थश्लेषः । सुर्भिर्व्स्न्त्ः। इह हि,पाण्डीनां गण्डपालीपुलकनचपलाः काञ्चीबालावलीनां मानं द्विः खण्डयन्तो रतिरभसकरा चोलसीमन्तिनीनाम् । कार्णाटीनां कुर्वन्तो कुन्तलतरलनं कुन्तलीनां प्रियेषु गुम्फन्तः स्नेहग्रन्थि मलयशिखरिणः शीतला यान्ति वाताः ॥ पाण्ड्यादयस्तत्तद्देशोद्भवाः स्त्रियः । पुलकनं पुलककरणम् । तरलनं तरलवत्त्वकरणम् । एतेन कामोद्दीपकत्वमुक्तं दाक्षिणात्यवायूनाम् । एतेन तत्तद्देशाधिपत्य राज्ञो व्यङ्ग्यम् । अन्यथा विपक्षदेशवर्णनं रोषावहत्वादनौचितीमेव व्रजेत् । णेहेति 'स्नेहेति वा' इत्यनेन विप्रकर्षाभावपक्षे ऽउपरि लोपः-' इत्यनेन सलोपः । लक्ष्यवशालक्षणप्रवृत्तरङ्गीकारात्, परमपि 'अधो मनयाम्' इति प्राप्त नलोपं बाधित्वा 'न्हस्त्रक्णक्ष्णनां ण्हः' इति ण्हादेशः । 'द्वेर्दो' इति द्विशब्दस्य दोआदेशः । अत्र कार्खेत्व्ल्ण्कार्ः। 'हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् । कारकज्ञापको हेतू तौ चानेकविधौ यथा ॥ ' (का. 2 / 235) इति दण्डिनोक्तत्वात् । Page #33 -------------------------------------------------------------------------- ________________ 16 कर्पूरमञ्जरी ( अत्रैव । ) द्वितीय: जाअं कुंकुमपंकलीढमरढीगंडप्पहं चंपां थोट्टिभदुद्धमुद्धकुसुमा पंफुल्लिआ मल्लिआ । मूले सामलमग्गलग्गभसलं लक्खिजए किंसुअं पिज्जंतं भसलेहि दोसु वि दिसाभाषसु लग्गेहि व ॥ 16 ॥ राजा - पिए विब्भमले हे ! एको अहं बढावओ तुज्झ, का तुम पि वड्डाविआ मज्झ । किं उण दुवे वि अम्हे वड्डाविदा कंचणचंडरदणचंडेहिं बंदीहिं ? ता विब्भमप्पाट्टावां तरट्टीणं, णट्टावां मलामारुदंदोलिदलदाणच्चणीणं, चारुप्पवंचिदपंचमं कलकंठिकंठेसुं, कंदलिदकंदप्पको अंडदंडाखंडिद कंडचंडिमं, सिणिद्धबंधवं वसुंधरापुरंघीए पसारिदपसप्पमाणेहिं अच्छीहिं महूसवं जधिच्छं पेक्खदु देवी । जादं इति । जातं कुङ्कुमपङ्कली ढमहाराष्ट्रीगण्डप्रभं चम्पकं स्तोकावर्तित दुग्धमुग्धकुसुमा प्रोत्फुल्लिता मल्लिका । मूले श्यामलमग्रलग्नभ्रमरं लक्ष्यते किंशुकं पीयमानं मधुपाभ्यां द्वाभ्यामपि दिशाभागेषु लग्नाभ्यामिव ॥ मरढी इति दंष्ट्रादिः । थो इति 'स्तस्य थः' इति थः । स्तोकपदमत्यन्तसादृश्यार्थम् । मुग्धा सुन्दरी । 'मुग्धः सुन्दरमूढयोः' इत्यभिधानात् । 'महाराष्ट्री' पदं गौरत्वातिशयकथनार्थम् ; स्वभावतस्तद्गण्डानां गौरत्वात् । भसलो भ्रमरः । अत्र रूपकस्वभावोक्त्युत्प्रेक्षाः । स्वभावोक्तिर्दण्डिनोक्ता ( का. 218 ) - ( नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा ॥ ' इति । 'राजा प्रिये विभ्रमलेखे ! एकोऽहं वर्धापकस्तव, एका त्वं वर्धापिका मम । किं पुनर्द्वावप्यावां वर्धापितौ काञ्चनचण्ड रत्नचण्डाभ्यां बन्दिभ्याम् ? तद्विभ्रमप्रवर्तकं तरुणीनाम्, नर्तकं मलयमारुतान्दोलितलतानर्तकीनाम्, चारुप्रपञ्चितपञ्चमं कलकण्ठीकण्ठेषु, कन्दलित कंदर्प कोदण्डदण्डखण्डितचण्डिमानम्, स्निग्धबान्धवं वसुंधरापुरंध्रयाः । प्रसारितप्रमाणे अक्षिणी मधूत्सवं यथेच्छं प्रेक्षतां देवी । -- Page #34 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् देवी-जधा णिवेदिदं वंदीहिं । पाट्टा जेव म्लान्निला। तधा a, लंकातोरणमालिआतर लिणो कुंभुभवस्सासमे __ mNdNdoliacNdnndumldaakppuursNpkkinno| कंकेल्लीकुलकंपिणो फणिलदाणिप्पट्टणट्टावा चंडं चुंबिदतंबपण्णिसलिला वाअंति चेत्ताणिला ॥ 17 ॥ वर्धापनं वर्णनम् । विभ्रमेत्यादि मधूत्सवविशेषणानि । तरट्टीति दंष्ट्रादित्वात् । णट्टावां इति वयोऽनुसारेण । तारुण्यं हि विभ्रमनिदानम् । अथवा यथाऽयं कामिनीनां विभ्रमजनकस्तथा वसन्तोत्सवोऽपि । कामुकान्हि विलोक्य कामिन्यो विभ्रमसमुद्रमना भवन्ति । अर्थत उपमानम् । तेन विभक्तित्वं न दोषः । एतेन खस्य कामुकता व्यङ्ग्या । 'क्रोधः स्मितं च कुसुमाभरणादियाना तद्वर्जनं च सहसैव विमण्डनं च । आक्षिप्य कान्तवचनं लपनं सखीभिर्निष्कारणस्थितगतेन स विभ्रमः स्यात् ॥ ' इति विभ्रमलक्षणम् । 'तल्लास्यं ताण्डवं चैव छलितं शम्बया सह । हल्लीसकं च रासं च षट्प्रकारं प्रचक्षते ॥ ' इति षड्मेदमपि नृत्यं गृह्यते । पञ्चमः खरः । कलकण्ठी कोकिला । चार्वित्यादौ विशेषणद्वयं भुव्रीहिः। विस्तार्येत्यादिना विस्तारिताख्यो दृग्विकार उक्त्ः। तदुक्तम्-'आयतं विस्फुरत्तारं विस्फारितमुदाहृतम् । ' इति । एतेनादरातिशयो व्यङ्ग्यः । अत्र हेतुरूप्के। नर्तकमित्यादौ समाधिः । 'अन्यधर्मस्ततोऽन्यत्र लोक्सीमानुरोधिना। सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ ' (का. 1193) इति द्न्न्द्दी। देवीयथा किल निवेदितं बन्दिभ्याम् । सत्यमेवोक्तमित्यर्थः । प्रवृत्ता एव मलयानिलाः । तथा च,लकातोरणमालिकातरलिनः कुम्भोद्भवस्याश्रमे मन्दान्दोलितचन्दनदुमलताकर्पूरसंपर्किणः । कछोलीकुलकम्पिनः फणिलतानिष्पष्टनर्तका- .... श्चण्डं चुम्बितताम्रपर्णीसलिला वान्ति चैत्रानिलाः ॥ ka0 ma02 Page #35 -------------------------------------------------------------------------- ________________ 18 कर्पूरमञ्जरी अवि a,. माणं मुंचध देह वल्लहजणे दिहि तरंगुत्तरं तारुण्णं दिअहाइ पंच दह वा पीणत्थगुत्थंभणं । इत्थं कोइलमंजुसिंजिद मिसा देवरस पंचेसुणो दिण्णा चेत्तमहूसवेण सहसा आण व सकसा ॥ 18 ॥ विदूषकः-भो, तुम्हाणं सवाणं मज्झे अहं एक्को काल्क्ख्रिओ। जस्स मे ससुरससुरो परघरेसु पोत्थजभारं वहतो आसि । ___ कडोली vRkssvishessH। फणिलताः फणिरूपा लताः । लताविशेषा (ताम्बूलवल्लयः) वा । निष्पष्टं निःशेष नितरां वा। महाराष्ट्रभाषायाम् 'निप्पट' इति प्रसिद्धम् । एतेन मान्द्यादिकमुक्तं वायोः । अत्र प्रसादमाधुर्यसौकुमार्यार्थव्यक्तय ऊह्याः । ते यथा कण्ठाभरणे ( 1166)-'प्रसिद्धार्थपदत्वं यत्स प्रसादोऽभिधीयते । या पृथक्पदता वाक्ये तन्माधुर्यमिति स्मृतम् ॥ अनिष्ठुराक्षरप्रायं सुकु. मारमिति स्मृतम् । यत्र संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ॥ ' इति । एवमग्रेऽपि गुणा द्रष्टव्याः । atraanupraassmaadhyrthshlessaaH| . अपि च,मानं मुञ्चत ददत वल्लभजने दृष्टिं तरङ्गोत्तरां तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् । इत्थं कोकिलम सिअनमिषाद्देवस्य पञ्चेषो दत्ता चैत्रमहोत्सवेन भुवने आज्ञेव सर्वंकषा ॥ मानलक्षणं (शं. ति 2|32)-'s मानो नायिका यस्मिन्नीग्रंया नायकं प्रति । धत्ते विकारमन्यस्त्रीसङ्गदोषवशाद्यथा ॥ ' इति । तरङ्गितेति तदाख्यो दृग्विकार उक्तः । 'कल्लोला इव यत्कान्तिविच्छदेस्तत्तरङ्गितम् । ' इति तल्लक्षणम् । चैत्रे मधूत्सवश्चैत्रमधूत्सवः । सर्वकषेति तत्र कामुकरहितत्वं व्यङ्ग्यम् । अत्र विप्रलम्भशृङ्गारः । कोकिलरवादयो विभावाः । दृग्विकारादयोऽनुभावा द्रष्टव्याः । निर्वेदादयो व्यभिचारिणश्च । विदूषकः भोः, युष्माकं सर्वेषां मध्येऽहमेकः कालाक्षरिकः । यस्य मे श्वशुरश्वशुरः पण्डितगृहे पुस्तकभार वहन्नासीत् । 1 'पंडिअघरे' इति टीकापाठः । Page #36 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् चेटी-(विहस्य । ) तदो कमागदं ते पंडिच्चं । विदूषकः-(सक्रोधम् । ) AH दासीए धूदे, भविस्सकुट्टिणि, णिल्लक्खणे, विअक्खणे! ईदिसोहं मुक्खो जो तए वि उवहसीआमि ? अण्णं च, हे परपुत्तविट्टालिणि, भमरटेंटे, टेंटा कराले, तुट्टिसंघडिदे ! परंपरा पंडिच्चस्स मह किं दूषणं आसि । पेक्ख अकालजलदवंससंभूदाणं परंपराए पंडिच्चं । अथवा हत्थे कंकणं किं दप्पणेण ? विचक्षणा-(विभाव्य । ) एवं णेदं, तुरंगस्स सिग्घत्तणे किं सक्खिणो पुच्छिज्जंति ? ता वण्णा वसंतं । . कालाक्षराणि वेत्तीति कालाक्षरिकः पण्डितः । चेटीततः क्रमागतं ते पाण्डित्यम् । वंशक्रमागतमित्यर्थः । विदूषकः AH दास्याःपुत्रि, भविष्यत्कुट्टिनि, निर्लक्षणे, अविचक्षणे ! ईदृशोऽहं मूर्यो यस्त्वयाप्युपहस्ये? प्राकृत आत्मनेपदपरस्मैपदव्यत्ययः । 'धूदे' इति दंष्ट्रादिः । अन्यच्च हे परपुत्रविद्यालिनि bhramaraTeNTe TeNTAkarAle dussttsNghttite| अथवा हस्ते कङ्कणं किं दर्पणेन ? __ इदानीमेव मया कवित्वं कर्तव्यमित्यर्थः । विट्टालिनी भ्रंशिका । परपुरुषलम्पठेत्यर्थः । भ्रमरटेंटा कुचेष्टावती । टेंटाकराला व्य्र्थ्प्र्लापिनी। एते deshiishbdaaH। कोषाः शपथास्तेषां शतेन वर्तनशीला, मिथ्याशपथकारिणीत्यर्थः । विचक्षणाएवमेतत् । तुरंगस्य शीघ्रत्वे किं साक्षिगः पृच्छयन्ते ? तद्वर्णय वसन्तम् । Page #37 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी विदूषकः - कथं पंजरंगदा सारि व कुरुकुराअंती चिट्ठसि ? ण किं पि जाणासि । ता पिअवास्सस्स देवी पुरदो पढिस्सं । जदो ण कत्थूरिआ कुग्गामे वणे वा विक्किणीअदि, णेदं सुवण्णं कसवट्टिभं विणा कसी अदि । 20 राजा - पिअवास्स ! ता पढ । सुणीअदु । ( विदूषकः पठति । ) फुल्लुक्करं कलमकूरसमं वदंति जे सिंधुवारविडवा मह वल्लहा ते । जे गालिअस्स महिसीदहिणो सरिच्छा ते किं च मुद्धविअइल्लपसूणपुंजा ॥ 19 ॥ विदूषकः त्वं पुनः पञ्जरगता सारिकेव कुरुकुरायमाणा तिष्ठसि ? न किमपि जानासि । तत्प्रियवयस्यस्य देव्याः पुरतः पठिष्यामि । यतो न कस्तूरिका कुग्रामे वने वा विक्रीयते, न सुवर्ण कषपट्टिकां विना कष्यते । ईदृशकवित्वाश्रयणायोग्याया अज्ञायास्तव सविधे न पठिष्यामीति भावः । राजा प्रियवयस्य ! तत्पठ । श्रूयताम् । अस्माभिरिति शेषः । फुल्ल इति । पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदनः सदृक्षास्ते किं च मुग्धविचकिलप्रसूनपुञ्जः ॥ है कूर ओदनः । विचकिलास्तरुमेदाः । 'मम वल्लभा' इत्यनेन स्वस्य कामकलाकुशलत्वं व्यङ्ग्यम् । Page #38 -------------------------------------------------------------------------- ________________ 1) सहि न संपदं अजादि, तं सुवण जो प्रथमं जवनिकान्तरम् 21 विचक्षणा-(विहस्य) णिअकंतारत्तणजोग्गं ते वाणं । विदूषकः-kiM'pi उदारवाणा तुमं पढ । देवी-(किंचित्स्मित्वा । ) सहि विअक्खणे! अम्हाणं पुरदो तुवं गाढकैत्तणेण गवुत्ताणा भोसि । ता पढ संपदं अजउत्तस्स पुरदो स कदं किंपि कव्वं । जदो तं कवं जं सभाए पढीअदि, तं सुवणं जं कसवट्टिआए णिवडदि, सा घरिणी जा पदि रंजेदि, सो पुत्तो जो कुलं उज्ज्लेदि। विचक्षणा-जं देवी आणवेदि । (इति पठति । ) जे लंकागिरिमेहलाहि~ खलिदा संभोअखिण्णोरई फारप्फुल्लफणावलीकवलणे पत्ता दरिहत्तणं । विचक्षणानिजकान्तारञ्जनयोग्य ते वचनम् । खबुद्धिमेव केवलमाश्रित्य रञ्जयसीति भावः । विदूषकःतदुदारवचने ! त्वं प्त्थ्। देवीसखि विचक्षणे ! अस्माकं पुरतस्त्वं गाढकवित्वेन गर्वोत्ताना भवसि । अतिगर्वायस इति भावः । तत्पठ सांप्रतमार्यपुत्रस्य पुरतः स्वयं कृतं किमपि काव्यम् । यतस्तत्काव्यं यत्सभायां पठ्यते, तत्सुवर्ण यत्कषपष्टिकायां निवर्तते, सा गृहिणी या पति रजयति, स पुत्रो यः कुलमुज्वलयति । / 'सर्वस्वीमिः पतिर्वाच्य आर्यपुत्रेति यौवने' इत्युक्तेरार्यपुत्रस्येत्युक्तम् । विचक्षणायद्देव्याज्ञापयति । जे इति । ये लङ्कागिरिमेखलायां स्खलिताः संभोगविझोरगी स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् । / 'ता उदारवाणे' इति टीकादृतः पात्थ्ः। Page #39 -------------------------------------------------------------------------- ________________ 22 कर्पूरमञ्जरी ते एम्हि मलआणिला विरहिणीणीसाससंपकिणो जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ ॥ 20 ॥ राजा-सच्चं विअक्खणा विअक्खणा चदुरत्तणे उत्तीणं । ता किंपि अण्णं विचित्तदाए । कईणं सुकैत्ति । कैचूडामणित्तणे ठिदा एसा। विदूषकः-(सक्रोधम् । ) ता उजु जेव किं ण भण्णई अचुतमा विअक्खणा कवम्मि, अच्चाधमो कविजलो बंभणो ति? . विचक्षणा- अज! मा कुप्प । कवं जेब दे कैत्तणं पिसुणेदि । जदो णिअकंतारत्तणणिंदणिजे वि अत्थे सूमारा दे वाणी, लंबत्थ त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव ॥ अयं श्लोकः कविनिबद्धवक्तृप्रौढोक्तिनिर्मिते ध्वनौ निःश्वाससंपर्कित्वेन वस्तुना प्राप्तैश्वर्याः किं किं न कुर्वत इति वस्तु व्यज्यत इत्युदाहरणविषयत्वेनोदाहृतः काव्यप्रकाशे [चतुर्थोल्लासे] / सत्या अत्युत्प्रेक्षाया व्यञ्जनेऽकिंचित्करत्वान्नालंकारव्यञ्जनोदाहरणम् । अत्र हेतूत्प्रेक्स्सास्माधिविभाव्नाः। विभावना द्न्न्द्दिनोक्ता--(का.2|199) 'प्रसिद्धहेतुध्यावृत्त्या यत्किंचित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥ ' इति । राजासत्यं विचक्षणा विचक्षणा चतुरत्वेनोक्तीनाम् । तत्किमन्यत् । कविनामपि कविः । कविचूडामणित्वेन स्थितैषा । विदूषकः तहज्वेव किं न भण्यते देव्या-अत्युत्तमा विचक्षणा काव्ये, अत्यधमः कपिअलब्राह्मण इति ? विचक्षणा आर्य ! मा कुप्य । काव्यमेव ते कवित्वं पिशुनयति । यतो निजकान्तारानयोग्य ....1 'भणीअदि देवीए' इति त्तीकापात्थ्ः। 2 'णिअकंतारंजणजोग्गं निजोदरभरित्तणं' इति त्तीकापात्थ्ः। Page #40 -------------------------------------------------------------------------- ________________ 23 प्रथमं जवनिकान्तरम् णीए विअ एक्कावली तुंडिलाए विअ कंचुलिआ, काणाए विअ कज्जलसलाआ, ण सुटुंदरं भादि रमणिज्जा । विदूषकः-तुब्भ उण रमणिजे वि अत्थे ण सुंदरा सद्दावली । कणाकडिसुत्तए विअ लोह किंकिणीमाला, पडिपट्टे विअ टसरिविराणा गोरंगीए विअ चंदणचच्चा ण चारुत्तणं अवलंबेदि । तधा वि तुवं वण्णीअसि । विचक्षणा-अजे! का तुम्हेहि समं अम्हाणं पाडिसिद्धी ? जदो तुवं णाराओ विअ णिरक्खरो वि राणतुलाए णिउंजीअसि । अहं पुण तुल ब लद्धक्खरा वि ण सुवण्णतोलणे विणिउंजीआमि । निजोदरंभरित्वं निन्दनीयेऽप्यर्थे सुकुमारा ते वाणी, लम्बस्तन्या इवैकावली, तुन्दिलाया इव कञ्चुलिका, काणाया इव कज्जलशलाका, न सुष्टुतरं भाति र्म्न्नीया। ते वाणी न भातीत्यर्थः । विदूषकः तव पुना रमणीयेऽप्यर्थे न सुन्दरा शब्दावली । कनककटिसूत्र इव लोहकिकिणीमाला, प्रतिपट्ट इव त्रसरविरचना गौराझ्या इव चन्दनचर्चा, न चारुत्वमवलम्बते । तथापि त्वं वार्यसे । __ प्रतिपट्टः पट्टसूत्रम् । चन्दनचर्चायाः स्वतः सुन्दरत्वेऽपि गौरेऽङ्गे परभागालाभादसौन्दर्यम् । अर्थासुन्दरत्वेऽपि काव्यकौशलादहं सुकविः, त्वर्थसौन्दर्येऽप्यसुन्दरकवित्वे वर्ण्यसे च सर्वैरिति महदाश्चर्यमिति भावः । विचक्षणा आर्य ! मा कुप्य । का युष्माभिः सह (अस्माकं ) प्रतिस्पर्धा ? यतस्त्वं नाराच इव निरक्षरोऽपि रमतुलायां नियुज्यसे । अहं पुनस्तुलेव लब्धाक्षरापि न सुवर्णतोलने चिनियुज्ये। नाराचो लोहशलाका । नाराचस्य हि रत्नतुलावेधनमुपयोगः । तुलायास्तु सुवर्णतोलने न कोऽपीति निरक्षरलब्धाक्षरपदयोस्तात्पर्यम् । 1 'अज्ज! मा कुप्प । का' इति त्तीकापात्थ्ः। Page #41 -------------------------------------------------------------------------- ________________ 24 कर्पूरमञ्जरी विदूषकः-एवं मह भणंतीए तुह वामं दक्खिणं अ जुहिट्ठिलजेट्ठभाअरणामधेअं अंगं तडत्ति उप्पाडैस्सं । विचक्षणा-अहं पि उत्तरफग्गुणीपुरस्सरणक्खत्तणामधेअं अंगं तुह तडत्ति खंडिस्सं । राजा-वास्स ! मा एवं भण । कैत्तणे द्विदा एसा। विदषकः-(सक्रोधम् । ) ता उजु जेव किं ण भण्णइ, अम्हाणं चेडिआ हैरिडड्डणंदिउड्डपोट्टिसहालप्पहुदीणं पि पुरदो सुकै ति? राजा-एवं न्नेद्ण्। (विदूषकः सक्रोधं परिकामति । ) विचक्षणा-(विहस्य) तहिं गच्छ जहिं मे मादाए पढमसाडोलिआ ग्दा। विदूषकः एवं मम भणन्त्यास्तव वामं दक्षिणं च युधिष्ठिरज्येष्ठभ्रातृनामधेयमङ्गं झटिति उत्पाटयिष्यामि । कर्णरूपमित्यर्थः । भादर इति 'अंते अरः सुपि' (प्रा. 7 ॥ 9) इत्यारादेशं बाधित्वा 'पितृभ्रातृजामातॄणामरः' (प्रा. 5133 ) इत्यरः । विचक्षणा अहमप्युत्तराफाल्गुनीपुरःसरनक्षत्रनामधेयमङ्गं तव झटिति खण्डयिष्यामि ह्स्ताभिध्मित्य्र्थ्ः। राजावयस्य ! मैवं भण । कवित्वे स्थितैषा । विदूषकः ऋज्वेव तम्कि न भण्यते, अस्माकं चेटिका हरिचन्द्रनन्दिचन्द्रकोटिशहालप्रभृतीनामपि पुरतः सुकविरिति? परातिगन्तु (3) मिति शेषः । राजा- एवमेतत् । विचक्षणातत्र गच्छ यत्र मे प्रथमा मातुः शाटिका ग्ता। 1 'हरिअंदणंदिअंदकोट्टिसहा' इति त्तीकापात्थ्ः। Page #42 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् विदूषकः--(वलितग्रीवम् । ) तुवं उण तहिं गच्छ जहिं मे मादाए पढमा दंतावली गदा । ईदिसस्स राउलस्स भदं भोदु, जहिं चेडिआ बंभणेण समं समसीसिआए दीसदि । मैरा पंचगवं च एक्कस्सि भंडे कीरदि, कच्चं माणिकं च समं आहरणे पौंजीअदि । चेटी-इह राउले तं ते भोदु कंठद्विदं जं भावं तिलोअणो सीसे समुव्वहदि । तेणं च दे मुहं चूरीअदु जेण असोअतरु दोहलं लहेदि । विदूषकःत्वं पुनस्तत्र गच्छ यत्र मे मातुः प्रथमा दन्तावली ग्ता। कर्णवीटिकेत्यर्थः । ईदिसस्स इति । ईदृशस्य राजकुलस्य भद्रं भवतु, यत्र चेटिका ब्राह्मणेन समं समशीर्षिकया dRshyte। समशीर्षिका प्रतिस्पर्धा । मैरा इति । मदिरा पञ्चगव्यं चैकस्मिन्भाण्डे क्रियते, काचं माणिक्यं च सममाभरणे प्रयुज्यते । विचक्षणाइह राजकुले तते भवतु कण्ठस्थितं यद्भगवांत्रिलोचनः शीर्षे समुद्वहति । अर्धचन्द्र इत्यर्थः । तेणं इति । तेन च ते मुखं चूर्ण्यतां येनाशोकतरुर्दोहदं लभते । पादप्रहारेणेत्यर्थः । 'पादाहतः प्रमदया विकसत्यशोकः' इति प्र्सिद्धिः। Page #43 -------------------------------------------------------------------------- ________________ 26 कर्पूरमञ्जरी विदषकः-A, दासीए पुत्ति ! टेंटाकराले, कोससदचट्टणि, रच्छालोट्टणि! एवं मं भणसि? ता मह महाबंभणस्स वादेण तं तुम लह जं फग्गुणसमए सोहंजणो दोहलं लहेदि । जं च पामराहिंतो गलिबैल्लो ल्हेदि। विचक्षणा-अहं पुण तुह एवं भणंतरस णेउरस्स विअ पाअलगस्स पाएण मुहं चूरैस्सं । अण्णं च, उत्तरासाढापुरस्सरणक्खत्तणामधेअं अंगजुअलं उप्पाडिअ घल्लिस्सं । (विदूषकः सक्रोधं परिक्रामति ) ( जवनिकान्तरे किण्चिदुच्चैः|) ईरिसं राउलं दूरेण वंदीअदि जहिं दासी बंभणेण समं पाडिसिद्धिं करेदि । ता अजप्पहुदि णिअवसुंधराबंभणीए चलणसुस्मृसओ भविअ गेहे जेव चिट्ठिस्सं । ( सर्वे ह्स्न्ति|) vidUSakaH'A दासीए' इत्यादि व्याख्यातम् (pR0 19) / एवं इति। एवं मां भणसि ? तन्मम महाब्राह्मणस्य वचनेन तत्त्वं लभस्व यत्फाल्गुनसमये शोभाञ्जनो दोहदं लभते । यत्पामरेभ्यो बलीवर्दो लभते । फाल्गुनसमय इति धूलीप्रक्षेपादिकम् । बलीवर्द इति नासान्छेदमित्यर्थः । विचक्षणाअहं पुनस्तवैवं भणतो नूपुरस्येव पादलग्नस्य पादेन मुखं चूर्न्न्यिस्स्यामि। नूपुरदृष्टान्तेन व्यर्थप्रलापित्वमस्योक्तम् । अण्णं च इति । अन्यच्च, उत्तराषाढापुरःसरनक्षत्रनामधेयमङ्गयुगलमुत्पाट्य क्स्सेप्यामि। श्रवणसंज्ञकमित्यर्थः । 'घल्लिस्सं' इति देशी । 'अन्यच्च ते पवननिष्क्रमणोत्कमणविवरस्थानमङ्गं खण्ड यित्वा क्षेप्स्यामि' इति क्वाचित्कः पात्थ्ः॥ जवनिकान्तर इति । 'अपटी काण्डपटिका प्रतिसीरा जवनिका तिरस्करिणी' इति तल्लक्षणम् । ईरिसं इति । Page #44 -------------------------------------------------------------------------- ________________ 27 प्रथमं जवनिकान्तरम् देवी-कीदिसी अज्जकविजलेण विणा गोठ्ठी, कीदिसी उण णाणंजणेण विणा पसाहणालच्छी । (नेप्थ्ये|) ण हु ण हु आगमिस्सं । अण्णो को वि पिअवास्सो अण्णेसीअदु । अहवा एसा दुट्ठदासी लंबकुच्चं टप्परकण्णं पडिसीसां देइअ मह हाणे उवहसणत्थं कीरदु । अहं एक्को मुदो तुम्हाणं सवाणं मज्झम्मि । तुम्हे उण वरिससां जीवध । विचक्षणा-मा अणुसंधेध । अणुणाकक्कसो खु कविंजलो बंभणो सलिलसित्तो विअ सणगुणगंठी दिदं गाढदरो भोदि। णं दसणीअं दीसदु । ईदृशं राजकुलं दूरे वन्द्यतां यत्र दासी ब्राह्मणेन समं प्रतिस्पर्धा करोति । तदद्यप्रभृति निजगेहिन्या वसुंधरानामधेयाया ब्राह्मण्याश्चरणशुश्रूषुर्भूत्वा गेह एव स्थास्यामि । देवी आर्यपुत्र ! कीदृशी आर्यकपिञ्जलेन विना गोष्टी, कीदृशी पुनर्नयनाजनेन विना प्रसाधनलक्ष्मीः । ण इति। न खलु न खल्वागमिष्यामि । अन्यः कोऽपि प्रियवयस्योऽन्विष्यताम् । अथवैषा दुष्टदासी लम्बकुचा टप्परकर्णा प्रतिशीर्षकं दत्त्वा मम स्थान उपहसनार्थ क्रियताम् । अहमेको मृतो युष्माकं सर्वेषां मध्ये, यूयं पुनर्वषेशतं जीवत । टप्परो वंशपात्रम् । 'टोपला' इति भाषायाम् । तद्वत्कौ~ य्स्याः। प्रतिशीर्षकलक्षणमुक्तम् । मम स्थान इति मदीयो वेषोऽन्यस्मै दातव्य इत्यर्थः । विचक्षणा माऽनुबनीत । अनुनयकर्कशः खलु कपिञ्जलब्राह्मणः सलिलसिक्त इव शणगुणग्रन्थिदृढं गाढतरो भवति । ननु दर्शनीयं दृश्यताम् । . Page #45 -------------------------------------------------------------------------- ________________ 28 कर्पूरमञ्जरी devii-(smntaadvloky|) गाअंतगोवावहूपाखिदासु दोलासु विब्भमवदीसु 'न्निवित्त्त्त्दित्त्त्ती। जं जादि खंजिदतुरंगरहो दिणेसो तेण व होति दिअहा ऐदीहदीहा ॥ 21 ॥ (प्रविश्यापटीक्षेपेण । ) विदूषकः-आसणं आसणं । देवी गायद्गोपवधूपदप्रेलितासु __ दोलासु विभ्रमवतीषु निवण्णदृष्टिः । यद्याति खञ्जिततुरङ्गरथो दिनेश - स्तेनैव भवन्ति दिवसा अतिदीर्घदीर्घाः ॥ पदैश्चरणैः । प्रेलितास्वान्दोलितासु । गोष्ठीभिर्विनातिदीर्घा दिवसा आलस्यमावहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति ध्वन्यते, तेन प्रकृतसंगतिः । अत्र हेत्वतिशयोक्तिपर्यायोक्त्युत्प्रेक्षाः । अतिशयोक्तिपर्यायोक्ती दण्डिनो-(का. 20214) 'विवक्षा या विशेषस्य लोकसीमातिवर्तिनी । असावतिशयोक्तिः स्यादलंकारोत्तमा यथा ॥ ' इति । 'अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तिस्तदिष्यते ॥ ' (का. 2 / 295) इति । प्रविश्येति । अपटी जवनिका । विदूषकःआसनमासनम् । दीयतामिति shessH। 1 'णिसण्ण' इति टीकानुगुणः पाठः । Page #46 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् 29 राजा--किं तेण ? विदूषकः-भैरवाणंदो दुआरे चिट्ठदि । देवी-किं सो, जो जणवाणादो अच्चब्भुदसिद्धी सुणीअदि ? विदूषकः-adha iN। raajaa-pvesa| (विदूषको निष्क्रम्य तेनैव सह प्रविशति । ) भैरवानन्दः-(किंचिन्मदममिनीय । ) मंतो ण तंतो ण अ किं पि जाणे झाणं च णो किं पि गूप्पसादा । मजंपिवामो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा ॥ 22 ॥ राजाकिं तेन ? प्रयोजनमिति shessH। विदूषकःभैरवानन्दो द्वारे तिष्ठति । देवीकिं सः, यो जनवचनादत्यद्भुतसिद्धिः श्रूयते ? विदूषकःअथ किम् । raajaaprveshy| मंतो इति। मन्त्रो न तन्त्रं न च किमपि ध्यानं ज्ञानं च नो किमपि गुरुप्रसादात् । मद्यं पिबामो महिला रमयामो मोक्षं च यामः कुल्मार्ग्ल्ग्नाः॥ Page #47 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी अवि a,रंडा चंडा दिक्खिदा धम्मदारा मजं मंसं पिजए खजए a। भिक्खा भोजं चम्मखंडं च सेजा ___ कोलो धम्मो कस्स णो भादि रम्मो ॥ 23 ॥ किं च, मुत्ति भणंति हरिबम्हमुहा वि देवा ___ झाणेण वेअपढणेण कदुक्किआहिं । एक्केण केवलमुमादैदेण दिट्ठो मोक्खो समं सुराकेलिसुरारसेहिं ॥ 24 ॥ राजा-इदं आसणं । उवविसदु भैरवाणंदो । ' मन्त्रादिलक्षणान्यतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा दण्डिना प्रोक्तः (का. 2 / 133 )-'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥ ' इति । अवि अ इति। अपि च, रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ किं च इति, मुक्ति भणन्ति हरिब्रह्ममुखादिदेवा ध्यानेन वेदपठनेन क्र्तुक्रियाभिः। एकेन केवलमुमादयितन दृष्टो मोक्षः समं सुरतकेलिसुरारसैः । हरिब्रह्ममुखाश्च ते आदिदेवावेति विग्रहः । अत्र व्यतिरेकः । राजाइदमासमम् । उपविशतु भैरवानन्दः । Page #48 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् भैरवानन्दः-(उपविश्य । ) किं कादवं ? राजा-कहिं पि विसए अच्छरिअं दटुं इच्छामि । भैरवानन्दःदंसेमि तं पि सासिणं वसुहावइण्णं थंभेमि तस्स वि रविस्त रहं णहद्धे । आणेमि जक्खसुरसिद्धगणंगणाओ तं णत्थि भूमिवलए मह जं ण सझं ॥ 25 ॥ ता भण किं कीरदु । भैरवानन्दःकिं कर्तव्यम् ? किमीप्सितं ते मया कर्तव्यमित्यर्थः । राजाकस्मिन्नपि विषये आश्चर्य द्रष्टमिच्छामि । अनेन कारणाख्यमङ्गमुक्तम् । 'प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत् । ' इत्युक्तत्वात् । भैरवानन्दः दर्शयामि तमपि शशिनं वसुधावतीर्ण स्तन्नामि तस्यापि रवे रथं नभोऽर्धे । आनयामि यक्षसुरसिद्धगणाङ्गना स्तन्नास्ति भूमिवलये मम यन्न साध्यम् ॥ एतेनावमर्शसंध्यङ्गो व्यवसाय उक्तः । तत्रावमर्शलक्षणं दशरूपके (1|43)-'krodhenaavmRshedytr व्यसनाद्वापि लोभनात् । 'गर्भनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥ ' इति । व्यवसायलक्षणमपि तत्रैव 'व्यवसायः खशक्त्युक्तिः' (1 / 47) इति । ता इति। तद्भण किं क्रियताम् । Page #49 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी राजा-(विदूषकं विलोक्य) वास्स! भण किं पि औवं दिटुं महिलाराणं । विदूषकः-दिटुं दाव्। राजा-कहेहि । विदूषकः-अस्थि एत्थ दक्खिणावहे वच्छोमं णाम णारं । तहिं मए एकं कण्णाराणं दिढें । तं इह आणीअदु । भैरवानन्दः-आणीअदि । राजा-अवदारिजदु पुण्णिमाहरिणको धरणीअलम्मि । (भैरवानन्दो ध्यानं नाटयति । ) राजावयस्य ! भण किमप्यपूर्व दृष्टं महिलारत्नम् । विदूषकःदृष्टं तावत् । राजाकथय । विदूषकः अस्त्यत्र दक्षिणापथे वैदर्भ नाम नगरम् । तत्र मयैकं कन्यारत्नं दृष्टम् । त्दिहानीय्ताम्। कन्यारत्नमुत्कृष्टा कन्या; 'जातौ जातौ यदुत्कृष्टं तदनमभिधीयते' इत्युक्त्त्वात्। भैर्वान्न्द्ःआनीय्ते। राजाअवतार्यतां पूर्णिमाहरिणाङ्को धरणीतले । पूर्णिमाचन्द्रवदाह्लादकारि स्त्रीरत्नमानीयतामित्यर्थः । दृस्स्त्तान्ताल्ण्कार्ः। नायिका क्र्पूर्मारी। Page #50 -------------------------------------------------------------------------- ________________ 3 * प्रथमं जवनिकान्तरम् (ततः प्रविशति पटाक्षेपेण नायिका । सर्वे आलोकयन्ति । ) राजा-अहह, अच्छरिअं अच्छरिअंजं धोअंजणसोणलोअणजुअं लग्गालाग्गं मुहं हत्थालंबिदकेसपल्लवचए दोलंति जं बिण्दुन्नो। जं एक सिचांचलं णिवसिदं तं हाणकेलिट्ठिदा आणीदा इअमन्भुदेकजणणी जोईसरेणामुणा ॥ 26 ॥ . अवि a, एक्केण पाणिणलिणेण णिवेसांती. वत्थंचलं घणथणत्थलसंसमाणं । चित्ते लिहिजदि ण कस्स वि संजमंती अण्णेण चंकमाणदो चलिदं कडिल्लं ॥ 27 ॥ राजाअहह, आश्चर्यमाश्चर्यम् , यद्धौताअनशोणलोचनयुगं लग्नालकानं मुखं __ हस्तालम्बितकेशपल्लवचये दोलायन्ते यद्विन्दवः । यदेकं सिचयाञ्चलं निवसितं तत्स्नानकेलिस्थिता आनीतेयमद्भुतैकजननी योगीश्वरेणामुना ॥ धौताञ्जनमत एव शोणमित्यर्थः । सिचयस्य वस्त्रस्याञ्चलं पल्लवं तन्निवसितं पृथग्भूतम् । स्रवजलमित्यर्थः । अत्र स्वभावोक्तिः । अवि अ इति । अपि च, एकेन पाणिनलिनेन निवेशयन्ती वस्वाञ्चलं घनस्तनस्थलस्रंसमानम् । चित्रे लिख्यते न कस्यापि संयच्छन्ती अन्येन चक्रमणतश्वलितं कटिवस्त्रम् ॥ 'कडिल्लं' इति deshii। अथ 'तस्येदम्' इत्यस्मिन्नर्थे 'उल्ल इलस्तु तद्भवे' इतीलः । 'api'zabdazcArthe, अन्येनेत्यनन्तरं पठितव्यः । चित्रलिखितेव कामुकमनसि ka0ma0 3 Page #51 -------------------------------------------------------------------------- ________________ 34 कर्पूरमञ्जरी विदूषकःण्हाणावमुक्काहरणुच्चआए तरंगभंगक्खदमंडणाए । ओलंसूल्लासिथणुल्लआए सुंदेरसधस्स मिमीअ दित्त्त्थी॥28॥ नायिका-(सर्वानवलोक्य । खगतम् । ) एसो महाराओ को वि इमिणा गंभीरमहुरेण सोहासमुदाएण जान्नीअदि। एसा वि एदस्स महादेवी लक्खीअदि । अद्धणारीसरस्स वामद्धे विअ अकहिआ वि गोरी munniijdi। eso ko vi जोईसरो । एस उण परिअणो । (विचिन्त्य । ) ता किं ति एदस्स महिलासहिदस्स वि दिट्ठी में बहु मण्णेदि । ( इति व्यस्रं वीक्स्स्ते|) लगतीत्यर्थः । अत्र प्रलयाख्यः सात्त्विको भावः । स यथा rasakalikAyAm'pralayo रागदुःखादेरिन्द्रियास्तमयो मतः । ' इति। स एव चानुभाव्ः। चिन्तादयो व्यभिचारिणः यौवनादय आलम्बनगुणा विभावाः । अभिलाषाख्या shRnggaaraavsthaa| विदूषकः स्नानाव्मुक्ताभ्र्न्नोच्च्यायास्त्र्न्ग्ग्भ्ग्क्स्स्त्म्न्न्द्द्नायाः। ___ आद्रांशुकोल्लासितनुलतायाः सौन्दर्यसर्वस्वमस्या दृष्टिः ॥ दृष्टिरत्र तटस्थः । अन्यत्पूर्ववत् । अत्र रूपमुक्तम् । तद्यथा सुधाकरे-'अङ्गान्यभूषितान्येव प्रक्षेपायैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥ ' इति । मृदवं नामाङ्गमयुक्तम्-'दोषा गुणा गुणा दोषा यत्र स्युर्मेदवं हि तत् । ' इति तल्लक्षणम् । 'सुश्लिष्टसृष्टिबन्धो य्स्त्त्सौन्द्र्य्मितीर्य्ते'| इति सौन्दर्यलक्षणम् । नायिका-एसो इति । एष महाराजः कोऽप्यनेन गम्भीरमधुरेण शोभासमुदायेन ज्ञायते । एषाप्यस्य महादेवी लक्ष्यते । अर्धनारीश्वरस्य वामार्धेवाकथितापि गौरी । एषः कोऽपि योगीश्वरः । एष पुनः परिजनः । तत्किमित्येतस्य महिलासहितस्यापि दृष्टिमा~ बहु मन्यते ? त्र्यसमिति क्रियाविशेषणम् । अनेन कातराख्यं दर्शनमुक्तम् । 'सभयान्वेषणपरं यत्तत्कातरमुच्यते । ' इति तल्लक्षणम् । Page #52 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् 35 राजा-(विदूषकमपवार्य । ) जं मुक्का सवणंतरेण सहसा तिक्खा कडक्खच्छडा भिंगाहिट्टिदकेदाग्गिमदलद्दोणीसरिच्छच्छवी । तं कप्पूररसेण णं धवलिदो जोण्हाइ णं ण्हाविदो मुत्ताणं घणरेणुण व्व छुरिदो जादो म्हि एत्थंतरे ॥ 29 ॥ . राजा-अपवायेति । अपवारणेन जनान्तिकमुच्यते । अत एवोक्तं दशरूपके (1|65-66)-'त्रिप्ताक्क्रेन्नान्यान्प्वार्यान्त्रा कथाम् । अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ॥ इति । त्रिपताका तु संगीतरत्नाकरेऽतर्जनीमूलसंलग्नकुञ्चिताङ्गुष्ठको भवेत् । पताकः संहताकारः प्रसारितकराङ्गुलिः ॥ स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः । ' इति । यन्मुक्ता श्रवणान्तरेण सहसा तीक्ष्णा कटाक्षच्छटा भृङ्गाधिष्ठितकेतकाग्रिमदलद्रोणीसदृक्षच्छविः । तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो मुक्तानां घनरेणुनेव च्छुरितो जातोऽस्म्यत्रान्तरे ॥ ___ 'droNI'padaM नेत्रयोरत्यन्तविपुलताकथनार्थम् । अत्र हेत्वतिशयोत्प्रेक्षाविरोधाभासाः । तीक्ष्णकटाक्षनाटनेऽत्यन्तनिवृतेर्विरोधः । सितकृष्णौ कटाक्षावुक्तौ । तरलेति तरलिताख्यो दृग्विकार उक्तः । 'तरलं तदिति प्राहुलोल्तार्क्नीनिक्म् । ' इति । श्रवणान्तर इति 'त्र्यसं तिर्यगुदञ्चितम्' इति व्यस्राख्यः । एतेषु वेद्येषु केषुचिद्रसाभासो ज्ञेयः । नायिकाया असर्पिरसोदयाभावात् । 'एकस्यैवानुरागश्चेदथवा tirygaashritH। पोषितो बहुभक्तिश्चेद्रसाभासस्त्रिधा mtH॥' इत्युक्तत्वात् । अत्र संप्रयोगः । रत्याख्यः स्थायिभावः । सर्वत्रालम्बनं नायिका नायकश्च । यौवनादिरालम्बनगुणः । विलासादिका चेष्टा । अलंकृतिर्वस्त्राद्या । वसन्तस्तटस्थः । एते आलम्बनोद्दीपनविभावाः । पूर्वोक्ता दृग्विकारा अनुभावाः। रोमाञ्चादयः सात्त्विका ज्ञ्येयाः। हर्षादयो व्यभिचारिणः । चक्षुःप्रीत्यादयस्तटस्थाः । भरतस्तु--'तात्कालिको विकारः स्याद्दयितालोकनादिषु । आदरादीक्षणं चैव चक्षुःप्रीतिरुदीर्यते ॥ ' इति । रसादिलक्षणानि त्वनतिप्रयोजनत्वाद्गौरवाच्च नोच्यन्ते । एवं विभावादयः सर्वत्र ज्ञेयाः ॥ Page #53 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी विदूषकः-अहो से रूव्सोहा। मण्णे मज्झं तिवलिवलिअं डिंभमुट्टिअ गेझं ___No बाहूहिं रमणफलां वेटिदुं जादि दोहिं । णेत्तच्छेत्तं तरुणिपसईदिजमाणोवमाणं . ता पञ्चक्खं मह विलिहिदुं जादि एसा ण चित्ते ॥ 30 ॥ कधं ण्हाणधोदविलेवणा वि समुत्तारितविभूसणा वि र्म्न्निज्जा। अह वा,रूवेणे मुक्का वि विभूसांति ताणं अलंकारवसेण सोहा । णिसग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं ॥ 31 ॥ विदूषकःअहो अस्या रूप्रेखा। मन्ये मध्यं त्रिवलिवलितं डिम्भमुष्ट्या ग्राह्यं ___ नो बाहुभ्यां रमणफलकं वेष्टितुं याति द्वाभ्याम् । नेत्रक्षेत्रं तरुणीप्रसूतिदीयमानोपमानं तत्प्रत्यक्षं मया विलिखितुं यात्येषा न चित्ते ॥ रमणफलकं जघनपरिसरः । नेत्रक्षेत्रं चक्षुःपरिसरः । चित्ते विलिखितुं धारयितुं न शक्नोमीत्यर्थः । डिम्भो बालः । 'kSetra'zabdena नानादृग्विकारास्पदत्वं व्यङ्ग्यम् । अत्र रूपलावण्यसौन्दर्याण्युक्तानि । लावण्यं तु 'मुक्ताफलेषु च्छायायास्त्र्ल्त्व्मिवान्त्रा। प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥ ' इति । उपमालंकारः । शृङ्गारस्य दीप्तत्वात् 'कान्तिईप्तरसत्वं स्यात्' इति कान्तिर्वाक्यार्थगुण उक्तः । गाम्भीर्यं च । विभावादिकं तु पूर्ववदेव ॥ कथं स्नानधौतविलेपना समुत्तारितविभूषणापि रमणीया । अथवा, या रूपमुक्ता अपि विभूषयन्ति तासामलंकारवशेन शोभा । निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः ॥ यासां सौन्दर्य नास्ति तासामलंकारेण shobhaa। यस्य तु मनुष्यस्य नैसर्गिक सौन्दर्य तस्यालंकारैः कान्तिरुन्मीलति, न त्वसत्येव जायत इत्य्र्थ्ः। अत्र समाधिः । यथा काव्यप्रकाशे (10 / 125) -'समाधिः सुकरं कार्य कारणान्तरयोगतः' ॥ 1 'जे रूवेण' इति त्तीकापात्थ्ः। 2 'ण माणुसस्स' इति काचित्कः पाठः । Page #54 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् राजा - एदाए दाव एदं, - लावण्णं णवजञ्चकंचणणिहं णेत्ताण दीहत्तणं कण्णेहिं खलिदं कवोलफलआ दोखंडचंदोवमा । एसा पंचसरेण संधिदधणूदंडेण रक्खिजए जेणं सोसणमोहण पहुदिणो विन्धंति मं मग्गणा ॥ 32 ॥ विदूषकः - ( विहस्य । ) जाणे रत्थाए लोट्टदि से सोहारणं । राजा - ( विहस्य 1 ) पिअवास्स ! कधेमि दे । अंगं चंगं णिअगुणगणालं किदं कामिणीणं पच्छाअंती उण तणुसिरिं भादि णेवच्छलच्छी । राजा एतस्यास्तावदेवम् । वर्तत इति शेषः । लावण्यं नवजात्यकाञ्चननिभं नेत्रयोर्दीर्घत्वं कर्णाभ्यां स्खलितं कपोलफलको द्विखण्डचन्द्रोपमौ । एषा पञ्चशरेण सज्जितधनुर्दण्डेन रक्ष्यते येन शोषणमोहनप्रभृतयो विध्यन्ति मां मार्गणाः ॥ द्विधाभूतचन्द्रशकलद्वय निभाविति द्विखण्डेत्यस्यार्थः । यथोद्यानवाटिकांरक्षकस्तत्पुष्पफलादिजिघृक्षया तद्दृष्टारं हन्ति तथेति वस्तुनोपमा व्यज्यते । शोषणेनान्ये गाजा मोहनेनान्या मानसाश्च विकारा उपलक्षिताः । मोहस्तु रसकलिकायाम् - 'मोहस्तु मूर्च्छनं भीतिर्दुः खवेगानुचिन्तनैः । तत्राज्ञानभ्रमापातघूर्णनादर्शनादयः ॥ इति ॥ विदूषकः जाने रथ्यायां लुठत्यस्याः शोभारत्नम् । रथ्यामध्यस्थितरत्नवदखिलजन रञ्जकमित्यर्थः । राजाप्रियवयस्य ! कथयामि ते । अङ्गं चङ्गं निजगुणगणालंकृतं कामिनीनां प्रच्छादयन्ती पुनस्तनुश्रियं भाति नेपथ्यलक्ष्मीः । 37 1 'तणुगुणसिरिं' इति पाठः । Page #55 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी इत्थं जाणं अवावगदा का वि सुंदेरमुद्दा मण्णे ताणं वलैदधणू णिञ्चभिञ्चो अणंगो ॥ 33 ॥ अवि a, एदाएतहा रमणवित्थरो जह ण ठाइ कंचीलदा तहा 'सिहिणतुंगिमा जह 'णिएइ णाहिं ण हु। तहा णाणवढिमा जह ण किंपि कण्णुप्पलं तहा अ मुहमुज्जलं दुससिणी जहा पुण्णिमा ॥ 34 ॥ देवी-अज्ज कविंजल ! पुच्छिअ जाण का एस ति । इत्थं यासामवयवगता कापि सौन्दर्यमुद्रा __ मन्ये तासां वलयितधनुर्नित्यभृत्योऽनङ्गः ॥ अवयवगतेति । सर्वाङ्गव्यापि सौन्दर्यमुक्तम् । नित्यभृत्य इति । भृत्यो यथा भाज्ञामन्तरेणापि तदाशयमेव विज्ञाय कार्य कुरुते तथा कामिनीकटाक्षमात्रेणैव कामिनो वशी करोति काम इत्युत्प्रेक्षयोपमा ध्व्न्य्ते। अत्र सार्ः। स यथा काव्यप्रकाशे ( 10|123)--'उत्त्रोत्त्र्मुत्क्र्स्सों भवेत्सारः परावधिः । ' इति ॥ अपि च, एतस्याः . तथा रमणविस्तरो यथा न तिष्ठति काञ्चीलता ___ तथा च स्तनतुङ्गिमा यथा नैति नाभिं मुखम् । तथा नयनबंहिमा यथा न किमपि कर्णोत्पलं __ तथा च मुखमुज्वलं द्विशशिनी यथा पूर्णिमा ॥ न किमपीति न शोभावहमित्यर्थः । क्वचित् 'बुद्धिमा' इति पाठः । क्वचिच्च 'वट्टिमा' इति। तदुभयमप्यप्रमाणम् । 'वृद्धवृत्तशब्दाभ्याम्' इति वृः क्वचिददृष्टत्वात् । द्विशशिनीति 'नवृतश्च' (पा. 5 / 4 / 153) इति न कप् । अनित्यत्वात् । अद्भुतोपमया वपुषः परमाह्लादकत्वं ध्वन्यते । crnntrye'tishyoktihetuu| चतुर्थे तूपमायाः कृतत्वात्प्रक्रमभङ्गः 'तहा अ मुहमुज्जलं जह ण उजलं कंचणं' इति पठित्वा समाधेयः ॥ देवीआर्य कपिञ्जल! पृष्ट्वा जानीहि कषेति । 1 'तहा अ थणं' इति पात्थ्ः। 2 'ण एइ णाहिं मुहं' इति टीका0 / Page #56 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् विदूषकः-(तां प्रति । ) एहि मुद्धमुहि ! उवविसिअ णिवेदेहि का तुमं ति । राजा-आसणं इमीए । विदूषकः-एदं मे उत्तरीअं आसणं । (विदूषकनायिके वस्त्रदानोपवेशने नाटयतः । ) विदूषकः-भोदि! संपदं कहिज्जदु । नायिका-अस्थि एत्थ 'दक्खिणावधे कुंतलेसुं सालजणवल्लहो वल्लहराओ णाम राआ। देवी-(स्वगतम् । ) जो मह माउसिआए पई होदि । विदूषकः एहि मुग्धमुखि ! उपविश्य निवेदय का त्वमिति । तां नायिकाम् । मुग्धं सुन्दरम् । राजाआस्न्म्स्यै। विदूषकः-- एतन्म उत्तरीयमासनम् । विदूषकःभवति ! सांप्रतं कथ्यताम् । नायिका अस्त्यत्र विदर्भ नाम नगरं कुन्तलेषु । तत्र सकलजनवल्लभो वल्लभराजो नाम राजा। देवीयो मम मातृष्वसुः पतिर्भवति । I 'वच्छोमं णाम णारं कुंतलेसु । तहिं साल" इति टीकादृतः पात्थ्ः। .... Page #57 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी नायिका-तस्स घरणी ससिप्पहा णाम । देवी-(खगतम् । ) सा वि मे माउच्छिआ। . नायिका-(विहस्य । ) तेहिं अहं खलखंडेहिं कीणिदा दुहिद त्ति वुच्चामि । देवी-(खगतम् । ) ण हु ससिप्पहागब्भुप्पत्तिं अंतरेण ईदिसी रूवसोहा । ण हु विदूरभूमिं अंतरेण वेरुलिअमणिसलाआ णिप्पजदि । (प्रकाशम् । ) णं तुवं क्प्पूर्म्ण्ज्री। (नायिका सलजमधोमुखी तिष्ठति । ) देवी-एहि बहिणिए ! आलिंगसु मं । (इति परिष्वजेते । ) कर्पूरमञ्जरी-अम्महे, कप्पूरमंजरीए एसो पढमो पणामो । नायिकातस्य गृहिणी शशिप्रभा नाम । देवीसापि मे मातृस्स्व्सा। नायिकाताभ्यामहं कलिखण्डैः क्रीणिता दुहितेति । देवीन खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूप्रेखा। न खलु वैदूर्यभूमिमन्तरेण वैदूर्यमणिशलाका निष्पद्यते । ननु त्वं कर्पूरमजरी । देवीएहि भगिनिके! आलिङ्गय माम् । कर्पूरमञ्जरीआर्य! कर्पूरमजर्या एष प्रथमः प्रणामः । प्रथम इत्येतावन्तं कालमदृष्टत्वात्प्रणामस्य प्राथम्यमुक्तम् । Page #58 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् 41 देवी-अज भैरवाणंद ! तुज्झ पसाएण अपुवं संविहाणां अणुभविदं कप्पूरमंजरीदंसणेण । ता चिट्ठदु दाव एसा प्ण्च्द्स्दिव्साइण्। पच्छा झाणविमाणेण णैस्सध । भैरवानन्दः-जं भणादि देवी । . विदषकः-(राजानमुद्दिश्य । ) भो वास्स! अम्हे परं दुवे वि बाहिरा तुवं अहं च । जदो एदाणं मिलिदं कुडुंब वट्टदि । जदो इमीओ दो वि बहिणिआओ । भैरवाणंदो उण एदाणं संजोआरो अच्चिदो मह ग्घिदो a। एसा विअक्खणा महीअलसरस्सदी अ कुट्टिणी' देवी जेव देहतरेण । देवी-विअक्खणे! णिअजेट्टबहिणि सुलक्षणं भणिअ भैरवाणंदस्स हिअइच्छिदा सपज्जा कादवा । देवी आर्य भैरवानन्द ! तव प्रसादेनापूर्व संविधानकमंनुभूतं कर्पूरमञ्जरीदर्शनेन । तत्तिष्ठतु तावदेषा पञ्चदशदिवसानि । पश्चाध्यानविमानेन नेष्यथ । संविधानकमुपचारः । ध्यानलब्धं विमानं ध्यानविमानम् । नेष्यथेति पूजायां बहुवचनम् । भैरवानन्दःयद्भणति देवी। विदूषकः भो वयस्य ! आवां परं द्वावपि बाह्यौ त्वमहं च । यत एतासां मिलितं कुटुम्बकं वर्तते । यत इमे द्वे अपि भ्गिन्यौ। भैरवानन्दः पुनरेतयोः संयोगकरोऽर्चितो महार्षितश्च । एषा विचक्षणा महीतलसरखती च कुट्टनी देहान्तरेण देव्येव । यथा राज्ञीपूजिता तथेयमपीति सोल्लुण्ठम् । देवीविचक्षणे ! निजज्येष्ठभगिनिकां सुलक्षणां भणित्वा भैरवानन्दस्य हृदयेप्सिता सपर्या क्र्त्व्या। हृदयस्थितेन वार्थः । तदा यथाभिलषितमित्यर्थः । 1 'देहंतरेण देवी ज्जेव' इति त्तीकापात्थ्ः। Page #59 -------------------------------------------------------------------------- ________________ 42 कर्पूरमञ्जरी विचक्षणा-जं देवी आन्न्वेदि। देवी-(राजानं प्रति । ) अज्जउत्त! पेसिहि मं, जेण अहं बहिणीए एदावत्थाए णेवच्छलच्छीलीलाणिमित्तं अंतेउरं गमिस्सं । / . राजा-जुज्जदि चंपालदाए कत्थूरिआकप्पूररसेहिं आलवालपरिपूरणं । (नेप्थ्ये|) वैतालिकयोरेकः-सुहसंझा भोदु देवस्स । एदं वासरजीवपिंडसरिसं चंडंसुणो मंडलं को जाणादि कहिं पि संपदि ga pattammi kaalNtre| जादा किं च इअंपि दीहविरहा सोऊण णाहे गदे ऽणिद्दामुद्दिदलोअण व णलिणी मीलंतपंकेरुहा ॥ 35 ॥ विचक्षणायद्देव्याज्ञापयति । / देवी आर्यपुत्र! प्रेषय माम् , येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्तमन्तःपुरं ग्मिस्स्यामि। राजायुज्यते चम्पकलतायाः कस्तूरीकर्पूरैरालवालपरिपूरणम् । अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः । समासोक्तिरत्र । सा यथा काव्यप्रकाशे (10|97)-'प्रोक्तिर्भेद्कैः श्लिष्टैः समासोक्तिः' इति । वैतालिक:सुखाय संध्या भवतु देवस्य । एतद्वासरजीवपिण्डसदृशं चण्डांशोमण्डलं को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे । जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥ 1 'मुच्छामुहिम' इति टीकादृतः पात्थ्ः। Page #60 -------------------------------------------------------------------------- ________________ प्रथमं जवनिकान्तरम् द्वितीयःउग्घाडिजति लीलामणिमावलहीचित्तभित्तीणिवेसा पल्लंका किंकरीहिं उदुसमासुहा पत्थरिजंति झत्ति । सेरंधीलोलहत्थंगुलिचलणवसा पट्टसद्दो पाट्टो हुंकारो मंडवेसुं विलसदि महुरो रुटुतुटुंगणाणं ॥ 36 ॥ राजा-अम्हे वि संझं वंदितुं गमिस्सामो । (इति निष्कान्ताः सर्वे । ) . इति प्रथमं जवनिकान्तरम् । दिवसस्य प्राणतुल्यमिति वासरेत्याद्यर्थः । कालान्तरे साय्ण्स्म्ये। अत्रोत्प्रेक्षा । भवदर्शनात्संजातमदना कर्पूरमञ्जरीति समासोक्तिश्च । नायिकाधर्माणां नलिन्यामारोपितत्वात्समाधिरपि ॥ द्वितीयः उद्घाट्यन्ते लीलामणिमयवलभीचित्रभित्तिनिवेशाः __ पर्यङ्काः किंकरीभिः उडुसमयसुखा विस्तार्यन्ते झटिति । सैरन्ध्रीलोलहस्ताङ्गुलिचलनवशात्पट्टनादः प्रवृत्तो हुंकारो मण्डपेषु विलसति मधुरो रुष्टतुष्टाङ्गनानाम् ॥ लीलार्थ मणिमय्यो वलभ्यश्च चित्रभित्तिनिवेशाश्चेति विग्रहः । चित्रभित्तिनिवेशाश्चित्रगृहाः । ते उद्घाट्यन्ते । अभिसारिकाद्यभिसारणार्थम् । किण्क्रीभिर्दासीभिः। ऋतुः प्रस्तुतो वसन्तः । सैरन्ध्री प्रसाधिका । पट्टो मृदङ्गः । हस्तेत्येतावतैव सिद्धेऽर्थेऽङ्गुलिपदं तासां वाद्यवादनकौशलसूचनाय । [आद्यपदेनाभिसारिकाद्या उपक्षिप्ता नायिकाः । ] रुष्टतुष्टेत्यनेन कलहान्तरितास्ता इति ध्वनितम् ॥ राजावयमपि संध्यां वन्दितुं गमिष्यामः । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी ___ प्रकाशे प्रथमं जवनिकान्तरं समाप्तम् । ___1'पट्टनादो' इत्यत्र त्तीकापात्थ्ः। Page #61 -------------------------------------------------------------------------- ________________ 44 कर्पूरमञ्जरी द्वितीयं जवनिकान्तरम् (ततः प्रविशति राजा प्रतीहारी च । ) प्रतीहारी-(परिक्रामितकेन । ) इदो इदो म्हाराओ। राजा-(कतिचित्पदानि गत्वा । तामनुसंधाय । ) तहिं खु अवसरे ण हाणाहिं तिलंतरं पि चलिदा सुत्था णिअंवत्थली __ थउवेल्लवलीतरंगमुदरं कंठो तिरिच्छित्त्त्तिदो। वेणीए उण आणणेंदुभमणे लद्धं थणालिंगणं जादा तीअ चउविहा तणुलदा तंसं वलंती मए ॥ 1 ॥ प्रतीहारीइत इतो म्हाराज्ः। राजागत्वेत्यनन्तरमाह स्मेति शेषः । तस्मिन्खल्ववसरे,----- न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली स्तोकोद्वेलद्वलीतरङ्गमुदरं कण्ठस्तिर्यस्थितः । वेण्या पुनराननेनन्दुभ्रमणे लब्धं स्तनालिङ्गनं । जातास्तस्याश्चतुर्विधा तनुलता निध्याययन्त्या माम् ॥ अत्र स्मृतिः। तल्लक्षणं साहित्यदर्पणे (3|162)-'sdRshjnyaancintaadybhruu. समुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थ्विस्स्य्ज्ञ्यान्मुच्य्ते॥' प्रिक्रोऽल्ण्कार्ः। तलक्षणमुक्तं वृद्धः-'विशेषणसामिप्रायत्वे परिकरः' इति । अत्र च स्थलीतरङ्गादिविशेषणानां तथात्वमूह्यम् । रूपकं चात्र । तल्लक्षणमुक्तं मम्मटेन-(का. प्र. 1093) 'तद्रूपकममेदो य उप्मानोप्मेय्योः|' इति न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्य गरिमातिशयो ध्वन्यते । 'वलीतरङ्गम्' इत्यनेन स्वच्छतातिशयो व्य्ज्य्ते। 'तनुलता' इत्यनेन च कार्यचापल्यशैत्यादिलतागुणवत्त्वं वपुषो ध्व्न्य्ते। - 1 'णिज्झाआंतीम मं' इति टीकापाठः; 'तंसं पुलंती अ मं' इत्यपि पाठः क्वचित् । Page #62 -------------------------------------------------------------------------- ________________ 45 द्वितीयं जवनिकान्तरम् प्रतीहारी-( खगतम् । ) कहं अज्ज वि सो जेव सिरितालीपत्तसंचओ, ताओ ज्जेव अक्ख्र्प्ण्तीओ। ता वसंतवण्णणेण सिढिलआमि से तग्गदं हिअआवजं । (prkaashm। ) दिटिं देदु महाराओ ईसीसि जरढाअमाणे कुसुमाअरम्मि । मूलाहिंतो परहुदवहूकंठमुई दलंता देता दीहमहुरिमगुणं जंपिए छप्पआणं । संचारेंता विरहिसु णवं पंचमं किं च राअं राउम्मत्ता रैकुलहरा वासरा वित्थरंति ॥ 2 ॥ प्रतीहारी कथमद्यापि स एव श्रीताडीपत्रसंचयः, ता एवाक्षरपतयः । तद्वसन्तवर्णनेन शिथिलयाम्यस्य तद्गतं हृदयावेगम् । 'Avega'zabdena यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि विषयान्तरसंचारेण किंचिच्छिथिलयामीति चोच्यते । दिद्धिं इति । दृष्टिं ददातु महाराज ! ईषदीषज्जरठायमाणे कुसुमाक्रे। कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः । कुसुमानामाकरः समूहो यस्मिन्निति वा। कुसुमैराकर इति वा । 'आकरो निवहोत्पत्तिस्थान श्रेष्ठेषु क्थ्य्ते|' इति विश्वः । / मूला इति । मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दलन्तो दपतो दीर्घ मधुरिमगुणं जल्पिते पदपदानाम् । संचारयन्तो विरहिषु नवं पञ्चमं किंचिद्रागं रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते । / परभृतवध्वः कोकिलस्त्रियः । परभृता वध्व इवेति वा । पक्षद्वयेऽपि संभोगशृङ्गारो व्यङ्ग्यः । मधुरिमैव गुणः । मधुरिम्णा गुणविशेष इति वा । तेन दुःसहत्के च तेषां तस्य भावादिति भावः (1) / 'पुष्पसाधारणे काले पिकः कूजति pnycmm|' 'kiMcidrAgam'i ति 'पञ्चमम्' इत्यस्य vishessnnm। किंचिद्रागो यस्यां क्रियायामिति यथा Page #63 -------------------------------------------------------------------------- ________________ 46 कर्पूरमञ्जरी राजा - ( तदनाकर्ण्य सानुरागम् । ) आस्थाणीजण लोभणाण बहला लावण्णकल्लोलिणी लीलाविग्भमहासवासणारी सोहग्गपालित्तिआ । तैदीवरदीहिआ मह पुणो सिंगारसंजी विणी जं जादा अह मम्महेण धणुहे तिक्खो सरो ऽसंधिदो ॥ 3 ॥ (सोन्मादमिव । ) दंस गक्खणादो पहुदि कुरंगच्छी भवति तथेति क्रियाविशेषणं वा । रतयः संभोगास्तेषां कुलं समूहस्तस्य गृहाः स्थानानीत्यर्थः । यद्वा, - रतिकुलस्य प्रीतिसमुदायस्य गृहाः स्थानानि । तज्जनकत्वादित्याशयः । राजा आस्थानीजन लोचनानां बहला लावण्यकल्लोलिनी लीलाविभ्रमहासवासनगरी सौभाग्यपारस्थिता । नेन्दीवरदीर्घिका मम पुनः शृङ्गारसंजीविनी संजाताथ मन्मथेन धनुषि तीक्ष्णः शरः पुङ्खितः ॥ 'लावण्यकल्लोलिनी' इत्यनेन प्रतिक्षणं सौन्दर्यातिशयवृद्धिर्व्यज्यते । 'वासनगरी' इत्यनेन क्षणमपि तद्विच्छेदाभावो ध्वन्यते । ' तीक्ष्ण' इत्यनेन पूर्वमपि शरसंधानमासीदेव, इदानीं त्वतिदुःसहं तदेतादृशशर विस्तारणा द्योत्यते । सोन्मादमिति । उन्मादलक्षणं शृङ्गारतिलके ( 2 / 13 ) - ' श्वासप्ररोदनोत्कम्पवसुधोल्लेखनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ इति । साहित्यदर्पणेऽपि ( 3 / 160 ) - (चित्तस्य भ्रम उन्मादः कामशोकभयादिभिः । अस्थानहास रुदितगीत प्रलपनादिकृत् ॥ ' इति । दंसण इति । दर्शनक्षणात्प्रभृति कुरङ्गाक्षी 1 'संजा A' हति टीकादृतः पाठः । 2 'पुंखिदो' इति टीकादृतः पाठः । Page #64 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् चित्ते वहुट्टदि ण खुट्टदि सा गुणेसुं सेजाइ लुदि विसप्पदि दिमुहेसुं । वोलम्मि वदि पादि कव्वबंधे झाणे ण तुट्टदि चिरं तरुणी तरट्टी ॥ 4 ॥ अवि a, जे तीअ तिक्खचलचक्खुतिहाअदिट्ठा ते काम्च्ण्द्म्हुप्ण्च्म्मार्न्निजा। जेसुं पुणो णिवडिआ साला वि दिट्ठी वटंति ते तिलजलंजलिदाणजोग्गा ॥ 5 ॥ (सस्मरणमिव । ) अवि a, अग्गम्मि भिंगसरणी णाणाण तीए मज्झे पुणो कढिददुद्धतरंगमाला । चित्ते प्रस्फुटति न क्षीयते सा गुणेषु शय्यायां लुठति विसर्पति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे ध्याने न त्रुट्यति चिरं तरुणी चलाक्षी ॥ अपि च, ये तया तीक्ष्णचलचक्षुस्त्रिभागदृष्टा स्ते कामचन्द्रमधुपञ्चममारणीयाः । येषु पुनर्निपतिता सकलापि दृष्टि वर्तन्ते ते तिलजलाञ्जलिदानयोग्याः ॥ मधुर्वसन्तः । स्मृतिलक्षणमुक्तम् । अपि च,अग्रे भृङ्गसरणिनयनयोस्तस्या मध्ये पुनः कथितदुग्धतरङ्गमाला । Page #65 -------------------------------------------------------------------------- ________________ 48 कर्पूरमञ्जरी पच्छा अ से सरदि तंसणिरिक्खिदेखें आअण्णमंडलिदचावहरो अणंगो ॥ 6 ॥ ( विचिन्त्य्|) चिराअदि पिअवस्सो। . . (प्रविश्य विदूषको विचक्षणा च प्रिकाम्त्ः|) विदूषकः-ऐ विअक्खणे ! सबं सच्चं एवं ? विचक्षणा-सवं सच्चारं । विदूषकः-णाहं पत्तिज्जामि, जंदो परिहाससीला खु तुवं । विचक्षणा-अज ! मा एवं भण । अण्णो वक्करकालो, अण्णो क्ज्विआर्कालो। पश्चाच तस्याः सरति तिर्यनिरीक्षितेषु आकर्णमण्डलितचापधरोऽनङ्गः ॥ तद्वक्त्रनिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च कविनिबद्धवक्तृप्रौढोक्तिसिद्धो ध्वनिः । चिरयति प्रियवयस्यः । विदूषकःअयि विचक्षणे ! सर्व सत्यमिदम् ? विचक्षणासर्व स्त्य्त्र्म्। विदषकःनाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् । कदाचिदयमपि परिहास एव भवेदिति भावः । विचक्षणाआर्य ! मैवं भण । अन्यो बर्करकालः, अन्यः कार्य्विचार्काल्ः। तथा च नेदं सर्वमसत्यमिति भावः । _1देग्मंडलिद' इति त्तीकापात्थ्ः। 2 बर्करकाल solunntthbhaassnnsmyH| Page #66 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् 49 P विदूषकः - ( पुरोऽवलोक्य 1 ) एसो पिअवास्सो हंसो विअविमुकमाणसो, करी विअ माक्खामो, मुणालदंडो विअ घणघम्ममिलाणो, दिणदिण्णदीवो विअ विअलिअच्छाओ, पभादपुण्णिमाचंदो विअ पंडुरपरिक्खीणो चिट्ठदि । उभौ - ( परिक्रम्य । ) जादु जादु महाराओ । राजा - अस्स ! कहं पुणो वि विअक्खणाए मिलिदो सि ? विदूषकः - अज्ज विअक्खणा मए सह संधि का आअदा । किदसंधीए एदाए सह मंतांतस्स एत्तिआ वेला लग्गा । राजा - संधिकरणस्स किं फलं ? विदूषकः एष प्रियवयस्यो हंस इव विमुक्तमानसः, करीव मदक्षामः, मृणालदण्ड इव घन धर्मम्लानः, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरि - क्षीणस्तिष्ठति । विमुक्तमानस उद्विग्नमनाः । हंसपक्षे-विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः । हंसोपमानेन पाण्डुरतातिशयोऽस्य द्योत्यते । पाण्डुरश्च परिक्षीणश्चेत्यर्थः । उभौ जयतु जयतु महाराजः । राजा वयस्य ! कथं पुनरपि विचक्षणया मिलितोऽसि ? विदूषकः अद्य विचक्षणा मया सह संधिं कर्तुमागता । कृतसंध्यैतया सह मन्त्रयमाणस्यै तावती वेला लग्ना । राजा संधिकरणस्य किं फलम् ? ka0 ma0 4 Page #67 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी विदूषकः - एसा अहिमदजणपेसिदलेहहत्था णं विअक्खणा आगदा । राजा - ( गन्धं सूचयित्वा । ) केदई कुसुमगंधो विअ आआदि । विचक्षणा - केदई दललेहो एव एसो मह हत्थे । राजा - महुसमए किं केदईकुसुमं ? विचक्षणा -- भैरवाणंददिण्णमंत पहावेण देवीभवणुज्जाणे केदई - लठ्ठीए एक्को दाव पसवो दंसिदो । तस्स दोहिं दलसंपुडेहिं अज्ज हिंदोअपभंजणीए उत्थीए हरवल्लहाए देवीए देवी अविदा । अण्णं च दलसंपुडजुअलं पुण कणिट्टबहिणिआए कप्पूरमंजरीए पसादीकिदं । तीए वि एक्केण दलसंपुडेण भावदी गोरी ज्जेव अच्चिदा । अण्णं च - 50 विदूषकः - एषाऽभिमतजनप्रेषितलेखहस्ता ननु विचक्षणा आगता । इदमेव संधिफलमित्याशयः । राजा केतकीकुसुमगन्ध इवायाति । विचक्षणा केतकीदललेख एवैष मम हस्ते । तस्यैष गन्ध इत्याशयः । राजा मधुसमये किं केतकीकुसुमम् ! विचक्षणा भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनोद्याने केतकीलतयैकस्तावत्प्रसवो दर्शितः । तस्य दलसंपुटैर हिन्दोल प्रभञ्जन्यां चतुर्थ्यां हरवल्लभया देव्या देवी अर्चिता । अन्यथा दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमायै प्रसादीकृतम् । तयाप्येकेन दलसंपुटेन भगवती गौर्यैवार्चिता । अन्यच्च - Page #68 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् केदईकुसुमपत्तसंपुडं पाहुडं तुअ सहीअ पेसिदं । - एणणाहिमसिवण्णसोहिणा तं सिलोअजुअलेण लंछिदं ॥ 7 ॥ ( इति लेख्म्र्प्य्ति|) राजा-(प्रसार्य वाच्य्ति|) हंसिं कुंकुमपंकपिंजरतणुं काऊण जं वंचिदो तब्भत्ता किल चकवाअघरणी एस त्ति म्न्न्न्न्ण्तो। एदं तं मह दुक्किदं परिणदं दुक्खाण सिक्खावणं एक्कत्थो वि ण जासि जेण विसां दिट्ठीतिहाअस्स वि ॥ 8 ॥ (राजा तदेव द्विस्त्रिर्वाच्य्ति|) विदूषकः-एदाई ताई माणरसाअणाइं अक्खराइं । विचक्षणा-दुदिओ उण मए पिअसहीए अवस्थाणिवेदओ कदुअ सिलोओ लिहिदो एत्थ । तं वाचेदु म्हाराओ। . केतकीकुसुमपत्रसंपुटं प्राभृतं तव सख्या प्रेषितम् । एणनाभिमषीवर्णशोभिना तच्छोकयुगलेन लाञ्छितम् । / राजाहंसी कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित स्तद्भर्ता किल चक्रवाकगृहिण्येषेति मन्यमानः । एतत्तन्मम दुष्कृतं परिणतं दुःखानां शिक्षक ___एकस्थोऽपि न यासि येन विषयं दृष्टित्रिभागस्यापि ॥ . विदूषकः-एतानि तानि मदनरसायनाक्षराणि । विचक्षणाद्वितीयः पुनर्मया प्रियसख्या अवस्थानिवेदकः कृत्वा श्लोको लिखितोत्र । वाचयतु म्हाराज्ः। Page #69 -------------------------------------------------------------------------- ________________ 12 कर्पूरमञ्जरी राजा-(वाच्य्ति|) सह दिवसणिसाहिं दीहरा सासदंडा - सह मणिवलएहिं बाहधारा गलंति । तुह सुहा विओए तीअ उबिबिरीए सह अ तणुलदाए दुब्बला जीविदासा ॥ 9 ॥ विचक्षणा-इह जेव एदाए अवत्थाए मह महल्लबहिणिआए मुलक्षणाए ओलग्गा भविअ सिलोगो कदो, तं महाराओ सुणदु । (प्त्थ्ति|) णीसासा हारजट्ठीसरिसपसरणा चंदणुच्छोडकारी चंडो देहस्स दाहो सुमरणसरणा हाससोहा मुहम्मि । अंगाणं पंडुभावो दिअहससिकलाकोमलो किं च तीए णिचं बाहप्पवाहा तुह सुहा! कदे होंति कुल्लाहि तुल्ला ॥ 10 ॥ राजासह दिवसनिशाभ्यां दीर्धाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग ! वियोगे तस्या उद्वेगिन्या सह च तनुलतया दुर्बला जीविताशा ॥ 'श्वासदण्डा' इत्यनेन निःश्वासप्राचुर्य व्यज्यते । इयं च सहोक्तिः । तल्लक्षणमुक्त पः-'सहभावकथनं सहोक्तिः' इति । विचक्षणाइहैवैतस्या अवस्थाया मम ज्येष्ठभगिन्या सुलक्षणया आदेशकारिण्या भूत्वा कोकः कृतः, तं महाराजः शृणोतु । णीसासा इति निःश्वासा हारयष्टिसदृशप्रसरणाश्चन्दनः स्फोटकारी __ चन्द्रो देहस्य दाहः स्मरणसदृशी हासशोभा मुखे । अङ्गानां पाण्डुभावो दिवसशशिकलाकोमलः किं च तस्या नित्यं बाष्पप्रवाहास्तव सुभग ! कृते भवन्ति कुल्याभिस्तुल्याः । / 1 'उब्वेमणीए' इति टीकादृतः पात्थ्ः। 2 'चंदणं फोडकारी' इति टीकादृतः पात्थ्ः। 'ममरणाप्रीति टीमदतः पात्थ्ः। आ म्मम्मे रे आ...... Page #70 -------------------------------------------------------------------------- ________________ द्वितीयं जवानेकान्तरम् राजा-(निःश्वस्य । ) किं भण्णइ-कैत्तणेण तुह जेट्टबहिणिआ खु एसा ? विदूषकः-एसा विअक्खणा महीअलसरस्सई । एदाए उण जेट्टबहिणिआ तिहुअणसरस्सई । ता एदाहिं समं पाडिसिद्धिं ण करिस । किं पुण पिअवास्सस्स पुरदो माणावत्थं अत्तणो उचिदेहिं अक्खरेहि न्निवेदेमि। राजा-पढ । ऐदं सुणीअदि । विदृषकःपरं जोण्हा उण्हा गरलसरिसो चंदणरसो खरक्खारो हारो राणिपवणा देहतवणा । ___ स्मरणसदृशी तदभिव्यक्षिकेत्यर्थः । दिवसशशिकलासाम्येन निस्स्प्र्भ्त्व्म्न्ग्गानाम्भिव्य्ज्य्ते। राजाकिं भण्यते-कवित्वे तव ज्येष्ठभगिनिका खल्वेषा ? विदूषकः एषा विचक्षणा म्हीत्ल्स्र्ख्ती। एतस्या पुनर्येष्ठभगिनिका त्रिभुव्न्स्र्ख्ती। तदेताभ्यः समं प्रतिस्पर्धा न करिष्यामि । किं पुनः प्रियवयस्यस्य पुरतो मदनावस्थामात्मन उचितैरक्षरैर्निवेदयामि । __ मदनावस्थामित्यनन्तरं 'तस्या' इति shessH। राजापठ । एतदपि shruuyte। विदूषकः परं ज्योत्सा उष्णा गरलसदृशश्चन्दनरसः क्षतक्षारो हारो रजनिपवना देहतपनाः । 1 'एदं पि' इति टीकानुसारी पाठः । Page #71 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी मुणाली बाणाली जलै अ जलद्दा तणुलदा वरिट्ठा जं दिट्ठा कमलवाणा सा सुणाणा ॥ 11 ॥ राजा - अस्स ! तुमं पि थोएण चंदणरसेण समालिहिज्जसि । ता कहेसु तग्गदं किंपि वृत्तंतं । अध अंतेउरे णइअ देवीए किं किदं तिस्सा ? 54 विदूषकः - विअक्खणे ! किं किदं ? विचक्षणा - देव ! मंडिदा टिक्किदा भूसिदा तोसिदा अ । राजा - कधं विअ ? विचक्षणा मुवट्टिदमंगं कुंकुमरसपंकपिंजरं तिस्सा । मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता वरिष्ठा यद्दृष्टा कमलवदना सा सुनयना ॥ क्षते क्षार इवेत्यर्थः; तस्यात्यन्तदुःसहत्वात् । 'रजनिपवनाः' इत्यनेन तेषामतिशीतलत्वं व्यङ्ग्यम्, देहे तपना इवेत्यर्थः; अत्यन्तदाहकत्वात् । बाणालीवेत्यर्थः ; अत्यन्तखेदप्रदत्वात् । अत्रोपमोत्प्रेक्षारूपकादयोऽर्थालंकाराः । च्छेकलाटानुप्रासा. दयश्व शब्दालंकारा ऊह्याः । तलक्षणं चोक्तं प्राक् । राजा वयस्य ! तत् त्वमपि स्तोकेन चन्दनरसेन समालभ्यसे । तत्कथय तह किमपि वृत्तान्तम् । अथान्तःपुरं नीत्वा देव्या किं कृतं तस्याः ? विदूषकः विचक्षणे 1 किं कृतम् ? E विचक्षणा देव ! मण्डिता तिलकिता भूषिता तोषिता च । राजा कथमिव ? विचक्षणा घनमुद्वर्तितमङ्गं कुङ्कुमरसपङ्कपिअरं तस्याः । Page #72 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् राजा रोसाणिअं फुडं ता कंचणमाबालिआरूवं ॥ 12 ॥ विचक्षणा मरगामंजीरजुअं चरणा से लंभिआ वांसीहिं । rAjA___ भमिअमहोमुहपंकाजुअलं ता भमरमालाए ॥ 13 ॥ विचक्षणा राअसुअपिच्छणीलं पढेंसुअजुअलांणिअत्था सा। राजा कालीअ कंदली ता खरपवणपणोल्लिअदलग्गा ॥ 14 ॥ राजा __ उजवलीकृतं तत्काञ्चनमयबालिकारूपम् ॥ 'रोसाणि' इत्युज्वलार्थे देशी । काञ्चनमयेत्यस्य प्रकृतिपीतमेव तद्रूपमिदानी पीततरेण कुङ्कुमेनोद्वर्तनाच्छोभातिशयो जात इति भाव्ः। --- विचक्षणा ____ मरकतमञ्जीरयुगं चरणावस्या लम्भितौ वयस्याभिः । राजा भ्रमितमो मुखपङ्कजयुगलं तङ्गमरमालया ॥ अस्याश्चरणौ मरकतमञ्जीरयुगं मरकतनूपुरयुगलं लम्भिती प्रापितौ । तत्संबद्धौ कृताविति यावत् । भ्रमितेत्यादिना तच्चरणयुगलस्य पङ्कजयुगेन मीरयुगलस्य च भ्रमरमालया साम्यं प्रकटितम् । विचक्षणा राजशुकपिच्छनीलं पट्टांशुकयुगलकं निवसिता सा। राजा __ कैदलीकन्दरी तत्खरपवनविलोलितदलाना ॥ एतावता तदूर्वोः कदलीकन्दल्या वसनस्य च तद्दलानां साम्यमुकम् । 1 'विलोल्लिअ' इति टीकादृतः पात्थ्ः। 2 अत्रोपमासाम्यं कालिदासीयमेघदते (u. 33) 'संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूर सरसकदलीस्तम्भगौरश्वलन्तम्' इत्यत्र विमर्शनीयम् । Page #73 -------------------------------------------------------------------------- ________________ 56 विचक्षणा राजा तीए णिअंबफलए णिवेसिआ पोमराअमणिकंची । कंचणसेल सिलाए बरिही ता कारिओ णट्टं ॥ 15 ॥ विचक्षणा दिण्णा वलआवलीउ करकमलपओट्टणालजुअलम्मि । राजा ता भण किं ण रेहै विपरीअं माणतोणीरं ॥ 16 ॥ विचक्षणा कंठम्म तीअ ठविदो छम्मासिअमोत्तिआण वरहारो । राजा सेव ता पंतीहिं मुहचंदं तारआणिअरो ॥ 17 ॥ विचक्षणा कर्पूरमञ्जरी राजा तस्या नितम्बफलके निवेशिता पञ्चरागमणिकाञ्ची । काञ्चनशैलशिलायां तद्वह्रीं कारितो नृत्यम् ॥ अनेन नितम्बस्य पीवरत्वेन काञ्चनशिलासाम्यं काश्याश्च बर्हिसाम्यं प्रकाशितम् । विचक्षणा दत्ता वलयावल्यः करकमलप्रकोष्ठनालयुगे । राजा तद्भण किं न शोभते विपरीतं मदनतूणीरम् ॥ तौदतर्: स्थापितः षाण्मासिकमौक्तिकानां वरहारः । विचक्षणा राजा सेवते तत्पतिभिर्मुखचन्द्र तारकानिकरः ॥ Page #74 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् विचक्षणा उहएसु वि सवणेसुं णिवेसिअं राणकुंडलजुअं से। राजा ता वाणमम्महरहो दोहि वि चक्केहि~ चंकमिदो ॥ 18 ॥ विचक्षणा____ जच्चंजणजणिदपसाहणाइ~ जादाइ~ तीए कआईं न्नन्नाई। राजा* ता उप्पीउ णाकुवलासिलिम्मुहे पंचबाणस्स ॥ 19 ॥ विचक्षणा कुडिलालआण माला ललाडलोलग्गसंगिणी रिआ। तारकानिकरः पतिभिः श्रेणीभिः कृत्वा मुखचन्द्र सेवते तदित्यन्वयः । तथा च मुक्ताहारस्य तारकानिकरोपमा व्य्ज्य्ते॥ विचक्षणा उभयोरपि श्रवणयोर्निवेशितं रनकुण्डलयुगं तस्याः । राजा तद्वदनमन्मथरथो द्वाभ्यामिव चक्राभ्यां चङ्गमितः ॥ चङ्गमितो युक्त इत्यर्थः । अत्र कुण्डलयुगलस्य चक्रद्वयसाम्यं द्योत्यते । विचक्षणा __ जात्याञ्जनजनितप्रसाधने जाते तस्याः (कृते) नयने । राजा उत्पुखितौ नवकुवलयशिलीमुखौ पञ्चबाणस्य ॥ अत्रापि नयनयोर्नवकुवलयसाम्यमञ्जनस्य च भ्रमरसाम्यं ज्ञाप्यते । शिलीमुखाविव शिलीमुखाविति रूपकेण च कामिविह्वलत्वविधानसामर्थ्य स्मरशरधर्मस्तत्राभिव्यज्यते । तीक्ष्णत्वं च नेत्रयोर्व्यङ्ग्यम् । उत्पुङ्खितौ सजितौ । विचक्षणा कुटिलालकानां माला ललाटफलकाग्रसङ्गिनी रचिता । 1 अत्र 'उप्पुंखिय' इति टीकाकृदादृतः पात्थ्ः। 2 "फल अग्ग' इति टीकादृतः पात्थ्ः। Page #75 -------------------------------------------------------------------------- ________________ 58 . कर्पूरमञ्जरी राजा ता ससिबिंबस्सोवरि वट्टै मज्झाउ' सारंगो ॥ 20 ॥ विचक्षणा घणसारतारणाणाइ गूढकुसुमुश्चओ चिहुर्भारो। राजा ससिराहुमल्लजुझं व दंसिदमेणणाणाए ॥ 21 ॥ विचक्षणा इअ देवीअ जहिच्छं पसाहणेहिं पसाहिआ कुम्री। राजा ता केलिकाणणमही विहूसिआ सुरहिलच्छीए ॥ 22 ॥ राजा तच्छशिबिम्बस्योपरि वर्तते मध्ये कृष्ण सारङ्गः ॥ शशिबिम्बसाम्यं वदनस्य कृष्णमृगसाम्यं चालकमालानामनेनोक्तम् । विचक्षणा घनसारतारनयनाया गूढकुसुमोच्चयश्चिकुरभारः । शशिराहुमल्लयुद्धमिव दर्शितमेणनयनायाम् ॥ कुसुमनिचयस्य चन्द्रसादृश्यम् , चिकुरकलापस्य च राहुसाम्यमभिव्यक्तीकृतम् । 'मल्लयुद्धम्' इत्यनेन तयोः समबलत्वं तेन च तुल्यशोभत्वं ध्व्न्य्ते। विचक्षणा इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी । राजा तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या ॥ केलीनां क्रीडाना काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम् । तत्साम्य कुमार्या वसन्तलक्ष्मीसाम्यं देव्या अनेन प्रकटितम् । / 1 'किसणसारंग' इति त्तीकापात्थ्ः। Page #76 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् विदूषकः -- देव ! इदं परमत्थं विण्णवीअदि,-- जिस्सा दिट्ठी संरलधवला कज्जलं तीअ जोग्गं जा वित्थिण्णत्थणकलसिणी रेहै तीअ हारो । चक्काआरे रमणफलए को वि कंचीमरट्टो जिस्सा तिस्सा पुण वि भणिमो भूसणं दूसणं च ॥ 23 ॥ राजा - ( पुनस्तामनुसंधाय । ) तिवलिवलिअणाही बाहुमूलेसु लग्गं थणकलसणिअंबाडम्बरेस्ससंतं । विदूषकः - देव ! एतत्परमार्थं विज्ञाप्यते, - यस्या दृष्टिस्तरलधवला कज्जलं तस्या योग्यं या विस्तीर्ण स्तनकलशिनी शोभते तस्या हारः । चक्राकारे रमणफलके कोऽपि काञ्ज्याडम्बरो यस्यास्तस्याः पुनरपि भणामो भूषणं दूषणं च ॥ यद्येतादृशं दृष्ट्यादि कान्तायास्तिष्ठति तदा भूषणाभावेऽपि शोभाविशेषः स्वाभाविकोऽवभासत एवेति नातिप्रयोजनवत्त्वाद्भूषणमपि दूषणमिव भवतीति दूषणभूषयोः प्रयोजनाभावत्वेन साम्यम् । अथवा दूषणं भूषणमिव भवति । अयमर्थः -- एतादृशदृष्ट्यादिमत्या असमीचीनवस्तुसंबन्धोऽपि भूषणतुल्य एव भवति; शोभाहतिकरत्वाभावात् । अत एव कविचूडामणिना भगवता कालिदासेनापि वर्णितम् -- 'किमिव हि मधुराणां मण्डनं नाकृतीनाम्' ( शाकु0 1 / 20 ) इति । राजा -------- 59 त्रिवलिवलितना भी बाहुमूलेषु लग्नं स्तनकलशनितम्बाडम्बरे षूच्छ्वसत् । 1 विचक्षणा इदं भाषणमिति पाठः क्वचित् पठ्यते । 2 'तरलधवला' इति टीका नुगुणः । Page #77 -------------------------------------------------------------------------- ________________ ----- कर्पूरमञ्जरी जलणिविडमिमीए लण्हण्हाणपोत्तं पिसुणदि तणुलच्छीलंगिमं चंगिमं च ॥ 24 ॥ विदषकः-(सक्रोधमिव । ) भो ! मए सबालंकारसहिदा व्न्न्न्निदा। तुमं पुण जलविलुत्तपसाहणं जेव सुमरसि । ता किं ण सुदं देवेण ? णिसग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं । मणीणं जच्चाणं वि कंचणेण विभूसणे लब्भदि का वि लच्छी ॥ 25 ॥ राजामुद्धाण णाम हिअआईं हरंति हंत णेवच्छकप्पणगुणेण न्निअण्बिन्नीओ। छेआ पुणो पाइचंगिमभावणिजा दक्खारसो ण महुरजदि सकराए ॥ 26 ॥ जलनिबिडमेतस्याः श्लक्ष्णं स्नानवस्त्रं पिशुनयति तनुयष्टितारुण्यं चङ्गिमानं च ॥ 'लंगिगं' तारुण्यमिति deshii|विदूस्स्क्ः भोः ! मया सर्वालंकारसहिता वर्णिता । त्वं पुनर्जलविलुप्तप्रसाधनामेव स्मरसि । तत्किं न श्रुतं देवेन ? निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः । मणीनां जात्यानामपि काञ्चनेन विभूषणे सज्जति कापि लक्ष्मीः ॥ राजा मुग्धानां नाम हृदयानि हरन्ति हन्त नेपथ्यकल्पनगुणेन नित्म्बिन्य्ः। च्छेकाः पुनः प्रकृतिचङ्गिमभावनीया द्राक्षारसो न मधुरीयति शर्करया ॥ . येषां हृदयानि नेपथ्यकल्पनगुणेन नितम्बिन्यो हरन्ति ते मुग्धा अविदग्धा एवेत्याशयः । ये पुनः प्रकृल्या स्वभावेन यश्चङ्गिमा सौन्दर्य यासां नितम्बिनीनां ता 1 'सिक्खाणं' इति टीकानुगः पात्थ्ः। 2 'सज्जदि' इति टीकानुगः पाठः । Page #78 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् विचक्षणा-जधा देवेण आदिटुं,थोराणं थणआण कण्णकलिआलंघीण अच्छीण वा भूचंदस्स मुहस्स कंतिसरिआसोत्तस्स गत्तस्स अ । को णेवच्छकलाअ कीरदि गुणो जं तं पि सव्वं पिअं __ सुत्तव्वं सुण तत्थ कारणमिमं रूढीअ का खंडणा ॥ 27 ॥ राजा-(विदूषकमुद्दिश्य । ) सुप्पंजल कविंजल!एस सिक्खावीअसि। किं कजं कित्तिमेणं विराणविहिणा सो णडीणं विडंबो तं चंगं जं णिसग्गं जणमणहरणं तेण सीम्ण्तिन्नीओ। भावयन्ति त एव विदग्धा इति भावः । द्राक्षारससाम्यं खभावसौन्दर्यस्य, शर्करासाम्यं bhuussnnaanaamupdrshitm| विचक्षणायथा देवेनादिष्टम् ,स्थूलानां स्तनानां कर्णकलिकालचिनोरक्ष्णोर्वा भूचन्द्रस्य मुखस्य कान्तिसरित्स्रोतसो गात्रस्य च । को नेपथ्यकलाभिः क्रियते गुणो यत्तदपि सर्व प्रियं संयुक्तं शृणु तत्र कारणमिदं रूढेः का खण्डना ॥ रूढिर्योगमपहरतीति यथा रूढेर्योगापेक्षया प्राबल्यं तथा सहजसौन्दर्यस्यापीति भाव्ः। राजासुप्राञ्जल कपिजल ! एष शिक्ष्यसे । सुप्राञ्जलः सुसरलः । तथा च चातुर्यलेशोऽपि तव नास्तीति भावः । किं कार्य कृत्रिमेण विरचनविधिना स नटीनां विडम्ब स्तञ्चङ्गं यन्निजाङ्गं जनमनोहरणं तेन सीम्न्तिन्य्ः। 1 अत्र 'भूचंदस्य मुहस्स कंति" इति टीकानुगुणः पात्थ्ः। 2 अत्र 'संजुत्तं' इति टीकादृतः पात्थ्ः। 3 अत्र 'णिअंगं' इति त्तीकाकृदादृत्पात्थ्ः॥ Page #79 -------------------------------------------------------------------------- ________________ 62 कर्पूरमञ्जरी जस्सि सवंगसंगो सालगुणगणो सो अदंभो अलंभो तस्सिणेच्छंति काले परमसुहारे किं पिणेवच्छलच्छि 28 ॥ विचक्षणा-देव ! इदं विण्णवीअदि-ण केवलं देवीणिअमेण तिस्सा अणुगद म्हि । तारामेत्तीए वि सहित्तणं उवगदा कप्पूरमंजरीए । तेण तक्कजसज्जा अहं पुण ओलग्गाविआ भविस्सं । यस्मिन्सर्वाङ्गसङ्गः सकलगुगगणः सोऽदम्भोऽलभ्य- स्तस्मिन्नेच्छन्ति काले परमसुखकरे कामपि नेपथ्यलक्ष्मीम् ॥ कृत्रिमभूषाभिनटीनामेवापाततः सौन्दर्यमुल्लसति, न पुनः सीमन्तिनीनामित्यर्थः । यच्चङ्गं समीचीनं तदेव निजाङ्गं वस्याङ्गमाह्लादकमित्याह्लादकत्वविशिष्टाङ्गेऽङ्गमात्रवाचकाङ्गपदवाच्यसंक्रमादयमर्थान्तरसंक्रमितवाच्यो लक्षणामूलो ध्वनिः । तेन स्वाभाविकाङ्गसौन्दर्येणैव सीमन्तिन्यः कुलाङ्गना जनमनोहरणं भवन्तीयर्थः । यद्यपि 'जनमनोहरणम्' इति भिन्नलिङ्गवचनं पदं न 'सीमन्तिन्य' इति पदय विशेषणत्वमर्हति, तथापि वस्तुपदाध्याहारेण योज्यम् । तस्य चाजहल्लिङ्गत्वान्न दोष इति ध्येयम् । अथवा जनमनोहरणमिति काकाक्षिगोलकन्यायेनोभयत्र संबध्यते । तथा च यन्निजाङ्गं खाभाविकाङ्गं चङ्गं तदेव जनमनोहरणं भवतीत्यर्थः । यदा पूर्वत्रैव संबध्यते तदा च तेन स्वाभाविकाङ्गचङ्गत्वेनैव सीमन्तिन्यो भ्व्न्ति। तासामुत्तमसीमन्तिनीत्वं भवतीत्यर्थः । तथा च 'sImantinI'padavAcyasyaivottamatvaviziSTe तस्मिन्संक्रमादत्राप्यर्थान्तरसंक्रमितवाच्यो ध्वनिः । यस्मिन्काले सकलः संपूर्णा गुणानां गणः समूहः सर्वाङ्गसङ्गः सर्वेष्वङ्गेषु सङ्गो यस्य तादृशः, अदम्भः न विद्यते दम्भो यत्रासावदम्भः स्वाभाविकः, अलभ्योऽप्राप्योऽस्ति, अथ च तस्मिन्काले सुखकरे कामपि नेपथ्यलक्ष्मी नेच्छन्ति । विदग्धा इति शेषः । निजामत्य कवचनेनैकमपि स्वाभाविकसुन्दरमङ्गं लोकहृदयहरणसमर्थ किमुत सर्वाङ्गा गीति बन्यते । अत्र च नटीसीमन्तिन्योर्व्यतिरेकालंकारो व्यङ्ग्यः । च्छेकवृत्त्यनुप्रासालंकारावप्यत्र बोध्यौ । तल्लक्षणं प्रागेवोक्तम् । विचक्षणा देव! एतद्विज्ञाप्यते-न केवलं देव्या नियोगेन तम्या अनुगतास्मि । तारामैत्र्यापि सखीत्वं प्राप्ता कर्पूरमञ्जर्याः । तेन तत्कार्ये सक्ताऽहं पुनः सेवकीभूय निवेद्यिस्स्यामि। ___1 'देवीए णिओएण' इति टीकानुसारी पात्थ्ः। 2 पत्ता कप्पूरमंजरीए' इति त्तीकादृत्पात्थ्ः। 3 'भविअ णिवेदैस्सं' इति टीकापाठः । Page #80 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् तिस्सा तावपरिक्खिणाअ णिहिदो हत्थो थणुत्थंगदो दाहुड्डामरिदो सहीहि बहुसो हेलाअ कड्डिजदि । किं तेणावि इमं णिसामा गिरं संतोसणिं तासणि हत्थच्छत्तणिवारिदेंदुकिरणा बोलेइ सा जामिणीं ॥ 29 ॥ कजसेसं कविजलो णिवेदैस्सदि । तं च देवेण तधा कादवं । ( इति परिक्रम्य निस्स्क्रान्ता|) राजा-वास्स ! किं पुण तं कजसेसं ? विदषकः-अज हिंदोलाचउत्थी । तहिं गोरिं कदुअ देवीए तस्यास्तावत्परीक्षणाय निहितो हस्तः स्तनोत्सङ्गतो दाहोड्डामरितः सखीभिर्बहुशो हेलया कृष्यते । किं तेनापीमा निशामय गिरं संतोषिणी त्रासिनी हस्तच्छत्रनिवारितेन्दुकिरणातिवाहयति सा यामिनीम् ॥ हेलयाऽवज्ञया कृष्यते तयेति शेषः । स्वसंबन्धिविरहार्तिभाजनत्वेन । त्रासिनीमिति चैतादृशदुःसहवियोगपीडितापि स्वहस्तेनैवेन्दुकरान्निवारयतीति तेषां हस्तस्पशेऽशङ्कनीयमपि मरणादिकं संभाव्यत इति त्रासकर त्वम् । अथवा बलात्कारेण यथेन्दुकिरणस्पर्शी भवति तथा विधत्त इत्यतिदुष्करमिति त्रासकरणं ज्ञेयम् । यद्वा हस्तच्छत्रेत्यनेन हस्तस्य संपूर्णशरीरे चन्द्रकरस्पर्शनिवारकत्वासंभवाद्धस्तानवच्छन्नप्रदेशे शशिकरस्पर्शावश्यंभावस्तत्कारणं वेदितव्यः । अनेन विधानं नाम मुखसंध्यङ्गमुकम् । तल्लक्षणं दशरूपके (1|28)-'विधान्ण् सुखदुःखकृत्' इति। अत्रापि रूपकच्छेकानुप्रासादयः शब्दार्थालंकारा ऊह्याः । लक्षणं तूक्तम् । कार्यशेष कपिञ्जलो निवेदयिष्यति । तच्च देवेन तथा कर्तव्यम् । कपिञ्जलो विदूषकः । राजा वयस्य ! किं पुनस्तत्कार्यशेषम् ? विदूषकःअद्य हिन्दोलनचतुर्थी । तत्र गौरी कृत्वा देव्या कर्पूरमञ्जरी हिन्दोलके आरोह Page #81 -------------------------------------------------------------------------- ________________ 64 कर्पूरमञ्जरी कप्पूरमंजरी हिंदोलए आरोइदया । ता मरगापुंजट्ठिदेण जेव देवेण कप्पूरमंजरी हिंदोलांती दट्ठवा । एदं तं कज्जसेसं । राजा-(विचिन्त्य । ) ता अदिणिउणा वि छलिदा देवी । विदूषकः-पाइदा जुण्णमजारिआ दुद्धं त्ति तकं । राजा-वास्स ! को अण्णो तुम्हाहिंतो मे कजसज्जो ! को अण्णो चंदाहिंतो समुद्दवड्डणणिट्ठो ? ( इति परिक्रम्य कदलीगृहप्रवेशं नाटयतः । ) विदूषकः--इअं उत्तुंगा फलिहमणिवेदिआ । ता इह उवविसदु पिअवस्सो। (राजा तथा क्रोति|) विदूषकः-(हस्तमुद्यम्य ) भो दीसदु पुन्न्न्निमाच्ण्दो। राजा-(विलोक्य । ) अए ! दोलारूढाए मह वल्लहाए वाणं पुण्णिमाचंदो त्ति णिदिसदि । ( समन्तादवलोक्य । ) यितव्या । तन्मरकतपुञ्जस्थितेनेव देवेन कर्पूरमञ्जरी हिन्दोलयंती द्र्स्स्त्त्व्या। एततत्कार्यशेषम् । राजा-तदतिनिपुणापि छलिता देवी । विदूषकः-पायिता जीर्णमार्जारिका दुग्धमिति तक्रम् । मरकतपुञ्जः प्रासादविशेषः । राजा-कोऽन्यो युष्मत्तो मम कार्यसजः ? कोऽन्यश्चन्द्रतः समुद्रवर्धननिष्ठः ? विदूषकःइयमुत्तुङ्गा स्फटिकमणिवेदिका । तदिहोपविशतु प्रियवयस्यः । विदूस्स्क्ःभोः। दृश्यतां पूर्न्निमाच्न्द्र्ः। अए! दोलारूढाया मम वल्लभाया वदनं पूर्णिमाचन्द्र इति निर्दिशति । Page #82 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् विच्छाअंतो णाररमणीमंडलस्साणणाई विच्छालेंतो गाणकुहरं कंतिजोण्हाजलेण । पेच्छंतीणं हिआणिहिदं णिदलंतो अ दप्पं दोलालीलासरलतरलो दीसए से मुहेंदू ॥ 30 ॥ अवि a, उच्चेहिं गौरेहिं धुअधवलवडाडंवरिल्लावलीहिं घंटाहिं विंदुरिल्लासुरतरुणिविमाणाणुसारं लहंती । पाआरं लंघांती कुणदि रावसा उण्णमंती णमंती एंती जंती अ दोला जणमणहरणी बुद्द्द्देन्नुब्बुद्द्न्नेहिण्॥31॥ विच्छाययनगररमणीमण्डलस्याननानि प्रक्षालयन् गगनकुहरं कान्तिज्योत्स्नाजलेन । प्रेक्षमाणानां हृदयनिहितं निर्दलयंश्च दर्प दोलालीलासरलतरलो दृश्यतेऽस्या मुखेन्दुः । विच्छाययन् विगतच्छायानि कुर्वन् , म्लानीकुर्वन्नित्यर्थः । कान्तिरेव ज्योत्स्ना चन्द्रिका तस्या जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रकाशयन् । जलेन क्षालनमुचितमेवेति भाव्ः। 'सरलतरल' इत्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः । अत्र रूपकच्छेकावृत्त्यनुप्रासरूपाः शब्दार्थालंकारा विभाव्याः । स्पष्टमन्यत् । अपि च,उच्चेषु गोपुरेषु धवलध्वजपटाडम्बरबहलावलीषु घण्टाभिर्विद्राणसुरतरुणिविमानानुसारं वहन्ती । प्राकारं लङ्घयन्ती करोति रयवशादुनमन्ती नमन्ती आयान्ती यान्ती च दोला जनमनोहरणं कर्षणोत्कर्षणैः ॥ धवलध्वजपटाडम्बराणां बहला आवल्यो येषु तादृशेषु गोपुरेषु पुरद्वारेषु घण्टाभिरुपलक्षितं विद्राणं वेगेन गच्छद्यत्सुरतरुणिविमानं देवाङ्गनाविमानं तदनुरूपं तत्तुल्यं प्राकारं वहन्ती बिभ्राणा । कर्षणोत्कर्षणैः ryvshaalngghyntii| सरलगम 1 'पच्छालंतो' इति टीकानुगतः पात्थ्ः। 2 'धवलधाधवडाडंबरि' इति टीकादृतः पात्थ्ः। 3 "हरणं कट्टणुकट्ठणेहिं' इति त्तीकादृत्पात्थ्ः। ka0 ma05 Page #83 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी अवि a,- . रणंतमणिणेउरं झणझणंतहारच्छडं ___ कलक्कणिदकिंकिणीमुहरमेहलाडंबरं । विलोलवलआवलीजणिदमंजुसिंजारवं __Na कस्स मणमोहणं ससिमुहीअ हिंदोलणं ॥ 32 ॥ विदूषकः-भो ! सुत्तआरो तुवं । अहं पुण वित्तिआरो भविअ वित्थरेण वण्णेमि । नादुन्नमन्ती ऊर्ध्व गच्छन्ती नमन्ती पुनरधो यान्ती आयान्ती यान्ती चेयं दोला कस्य कामिनो मनोहरणं न करोति ? अपि तु सर्वस्य विधत्त इति काक्वर्थः । इयं च दोलाखरूपवर्णनाजातिः । तल्लक्षणं काव्यादर्श दण्डिनोक्तम् (28)'नानावस्थं पदार्थानां रूपं साक्स्साद्विवृन्न्व्ती। खभावोक्तिश्च जातिश्चेत्याद्या साऽलंकृतिर्यथा ॥ ' इति । उपमानुप्रासादयोऽन्येऽप्यलंकारा ज्ञेयाः । अपि च, रणन्मणिनूपुरं झणाझणायमानहारच्छटं __ कलक्वणितकिङ्किणीमुखरमेखलाडम्बरम् । विलोलवलयावलीजनितम शिक्षारवं * न कस्य मनोमोहनं शशिमुख्या हिन्दोलनम् ॥ शशिमुख्या हिन्दोलनं कस्य कामिनो मनोमोहनं न, मनो मानसं मोहयति तदेतादृशं न ? अपि तु सर्वस्यापीति काकुः । किंभूतम् ? रणन्तो मणयो ययोस्ते रणन्मणी, रणन्मणी नूपुरे यत्र तत् । झणझणायमाना हारच्छटा यत्र । इत्यादीनामान्दोलनविशेषणत्वम् । अथवा क्रियाविशेषणानि । यद्वा,-शशिमुख्या रणनूपुरादिकस्य मनमोहनं नेति प्रत्येकमेव विधिः । तदा दोलनांशे प्रत्यक्षमन्यांशे स्मरणम् । 'रण shbdeN। 'झणझणायमानं' इत्यादि शब्दानुकरणम् । अत्राप्यनुप्रासजात्याद्याः शब्दार्थालंकारा ज्ञेयाः । विदूषकःभोः ! सूत्रकारस्त्वम् । अहं पुनर्वृत्तिकारो भूत्वा विस्तरेण वर्णयामि । सूचनाद्धि सूत्रत्वं भवतीति भावः । अत एव tallakSaNamuktamabhiyuktaiH'svalpAkSaramasaMdigdhaM सारवद्विश्वतोमुखम् । अस्तोभमनवयं च सूत्रं सूत्रविदो विदुः ॥ इति । Page #84 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् उवरिटिअथणप्पभारपिअं चरणपंकआण जुअण्। पुकारै व माणं रणंतमणिणेउररवेण ॥ 33 ॥ हिंदोलणलीलाललणलंपडं रह चक्रवक्कलं रमणं । किलकिलै व सहरिसं कचीमणिकिंकिणिरवेण ॥ 34 ॥ . तारंदोलणहेलासरंतसरिअच्छलेण से हारो। विकिरै व कुसुमाउहणरवइणो कित्तिवल्लीओ ॥ 35 ॥ संमुहपवणपणोल्लिअवरिल्लदरदाविआई अण्गाई। हक्कारिऊण माणं पासम्मि णिवेसांति च ॥ 36 ॥ - ..... ताडंकजुअं गंडेसु बहलघुसिणेसु घडणलीलाहिं । देइ व दोलंदोलणरेहाओ गणणकोड्डेण ॥ 37 ॥ उपरिस्थितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः । पूत्कारयतीव मदनं रणन्मणिनूपुररवेण ॥ . एतन्मणिनूपुररवश्रवणसमकालमेव कामिना मदनकृता मनोविह्वलता भवतीति भावः । अत्रापि जात्युत्प्रेक्षे अल्ण्कारौ। / हिन्दोलनलीलाललनलम्पटं चक्रवर्तुलं रमणम् । किलकिलायतीव सहर्ष काञ्चीमणिकिङ्किणि रवेण ॥ अत्रापि किलकिलायतीति शब्दानुकरणम् । रमणं जघनम् । दोलान्दोलनलीलासरत्सरिकाछलेनास्या हारः । विस्तारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः ॥ सरिका मुक्तापतिः । अत्रोत्प्रेक्षालंकारः । संमुखपवनप्रेरितोपरिवस्त्रे दरदर्शितान्यङ्गानि । आकार्य मदनं पावै निवेशयन्तीव ॥ अत्रापि स एवाल्ण्कार्ः। ताटङ्कयुगं गण्डयोर्बहलघुसृणयोर्घटनलीलाभिः । ददातीव दोलान्दोलनरेखा गणनकौतुकेन ॥ अत्राप्युत्प्रेक्स्साल्ण्कार्ः। 1 "पीडिअं चरणपंकजजु' इति टीकापाठः । 2 'दोलंदोलण" इति त्तीकापात्थ्ः। Page #85 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी णाणाइ~ पसासरिसाइ~ झत्ति फुल्लाई कोदुहल्लेण । अप्पेंति व कुवलासिलिम्मुहे पंचबाणस्स ॥ 38 ॥ दोलाराविच्छेओ कहं पि मा होहि इत्ति पडैव । पिडिम्मि वेणिदंडो mmmhcmmttttiaaaNto|| 39 // ia एआइ विलासुजलाई दोलाप्व्ण्च्च्रिआई। कस्स ण लिहा व चित्ते णिउणं क्ण्द्प्प्चित्तरो॥ 40 ॥ राजा-(सविषादम् । अवइण्णा कप्पूरमंजरी ? रित्ता दोला, रित्तं अ मज्झ चित्तं, रित्ताइं दंसणुस्सुअजणणाणाई । विदूषका-ता विजल्लेह व खणदिट्टणट्ठा । नयने प्रसूतिसदृशे झटिति फुल्ले कौतूहलेन । अर्पयत इव कुवलयशिलीमुखे पञ्चबाणस्य ॥ कुवलये एव शिलीमुखौ शरौ । कुसुमशरत्वात्तस्येति भावः । रूपकमुत्प्रेक्षा चालंकारः । तल्लक्षणं तु पूर्वोक्तमेव । / दोलारसविच्छेदः कथमपि मा भवस्विति पततीव । पृष्ठे वेणिदण्डो मन्मथचर्मयष्टिकायमानः ॥ अत्रापि रूप्कोत्प्रेक्स्से। इत्येतानि विलासोज्वलानि दोलाप्रपञ्चचरितानि । कस्य न लिखति चित्ते निपुणः कंदर्पचित्रकरः ॥ इत्यमुना प्रकारेणैतानि दोलाप्रपञ्चचरितानि कर्मभूतानि कंदर्पचित्रकरः कर्ता कस्य कामिनश्चित्ते न लिखति ? अपि तु सर्वस्यापीत्यर्थः । किंभूतानि ? विलासा उजवलाः शुचयो येषु तानि । विलास उज्वलश्च येषु तानीति वा । 'शृङ्गारः शुचि. रुज्वलः' इति कोषात् । अत्र रूपकम् । ___ कथमवतीर्णा कर्पूरमञ्जरी ? रिक्ता दोला, रिक्तं च मम चित्तम् , रिक्तानि दर्शनोत्सुकानि मम नयनानि । विदूषकःतद्विद्युल्लेखेव क्स्स्न्न्दृस्स्त्त्न्स्स्त्ता। 1 'लिहै चित्ते' इति त्तीकापात्थ्ः। 2 'कधमवइण्णा' इति टीकाभिमतः पात्थ्ः। Page #86 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् राजा-मा एवं भण । हरिअंदपुरि व दिट्ठा पणट्ठा a। (स्मृतिनाटितकेन । ) मंजिट्ठी ओट्ठमुद्दा णवघडिअसुवण्णुजला अंगलट्ठी दिट्टी बालिंदुलेहाधवलिमजाणी कुंतला कजलाहा । इत्थं वण्णाण रेहा विहरै हरिणीचंचलच्छी अ एसा कंदप्पोजाअदप्पोजुअजणजाणे पुण्णलक्खो विभाइ॥41॥ राजामैवं भण ! हरिश्चन्द्रपुरीव दृष्टा प्रनष्टा च । स्मृतीति । स्मृतिलक्षणमुक्तं प्राक् । मंजिट्ठी इति। माञ्जिष्ठी ओष्ठमुद्रा नवघटनसुवर्णोज्ज्वलाङ्गयष्टिदृष्टिईलेन्दुरेखाधवलिमजयिनी कुन्तलाः क्ज्लाभाः। इत्थं वर्णानां रेखा विहरति हरिणीचञ्चलाक्षी चैषा कंदर्पो दीर्घदी युवजनजये पूर्णलक्ष इव भाति ॥ माञ्जिष्ठीत्यनेन मञ्जिष्टनिष्टरक्ततातिशयवत्त्वमोष्टमुद्रायां ध्वन्यते । नवा घटना यस्येति बहुव्रीहिः । तथा च तादृशस्वर्णनिरूपितचाकचक्यातिशयवत्त्वमङ्गेषु व्य्ज्य्ते। यष्टिरूपकेण च तन्निष्टाधिककृशत्वमङ्गेषु द्योत्यते । 'इन्दुरेखा' इत्यनेन चाकलङ्कित्वं ज्ञ्याप्य्ते। 'कजलाभा' इत्यनेन कज्जलनिष्टनीलिमातिशयवत्त्वं कुन्तलेष्वभिव्यज्यते । अथवा कज्जले आभा येषामिति विपर्यासोपमा, तल्लक्षणं काव्यादर्श दण्डिनोक्तम् ( 2017 ) 'सा प्र्सिद्धिविप्र्यासाद्विप्र्यासोप्मेस्स्य्ते|' इति । इत्थ्म्निर्व्च्नीयाः। 'रेखाऽपदेन चोच्चारणगतातिशयविशेषो लक्ष्यते । दीर्घ दर्पोऽस्यास्तीति दीर्घ्द्पी। अनेन च लक्ष्यस्वाधीनीकरणे क्लेशलेशस्याप्यभावाद्गर्वकणोऽपि न क्षीण इति भाव्ः। पूर्णलक्ष्यत्वं खाधीनं यावलक्ष्यत्वमेव । अत्रापि रूपकोपमोत्प्रेक्षानुप्रासलक्षणाः शब्दार्थालंकारा ज्ञेयाः । - 1 णवघडणसुवण्णुजला' इति टीकादृतः पात्थ्ः। 2 'दीहदप्पी' इति टीकातुसारी पात्थ्ः। 3 'वि भादि' त्तीकापात्थ्ः। Page #87 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी विदूषकः-एदं तं मरगापुंजं । इह उवविसिअ पिअवास्सो पडिवालेदु तं । संझा वि संणिहिदा वट्टदि । (उभौ तथा कुरुत्ः|) राजा-ऐसिसिरं पि हिमाणिं संतावदाइणि मज्झण्णवेलं अणुहवामि । विदूषकः-ता लच्छीसहारो खणं चिट्ठदु देवो, जाव अहं सिसिरोवआरसामग्गि संपादेमि । ( इति नाट्येन निष्क्रम्य पुरोऽवलोक्य c|) किं पुण एसा विअक्खणा इदो णिअडिआ आगच्छदि । राजा--संणिहिदो संकेदकालो कहिदो ऽमंतीहिं पि । (स्मृत्वा । म्द्नाकूत्म्मिनीय्|) किसलाकरचरणा वि हु कुवलाणाणा मिअंकवाणा वि। अहह णवचंपंअंगी तह वि हु तावेइ अच्चरिअं ॥ 42 ॥ विदूषकःएतत्तन्मरकतपुञ्जम् । इहोपविश्य प्रियवस्यः प्रतिपालयतु ताम् । संध्यापि संनिहिता व्र्त्ते। वयस्येति संबुद्धिश्च । 'विदूषकेन वक्तव्यो वयस्येति च भूपतिः । इत्युक्तेः । राजाअतिशिशिरामपि हिमानी संतापदायिनी (मध्याह्नवेलां ) अनुभवामि । 'हिमानी हिमसंहतिः' इति त्रिकान्न्द्दी। विदूषकः तलक्ष्मीसहचरः क्षणं तिष्ठतु देवः, यावदहं शिशिरोपचारसामग्री संपादयामि । किं पुनरेषा विचक्षणा इतो निकटा आगच्छति । तल्लक्ष्मीः तत्कान्तिः, तन्मात्रसहाय इत्यर्थः । राजासंनिहितः संकेतकालः कथितो म्त्रिभ्याम्पि। किसलयकरचरणापि खलु कुवलयनयना मृगाक्व्द्नापि। अहह नवचम्पकाङ्गी तथापि तापयत्याश्चर्यम् ॥ 1'सहीहिं' इति पात्थ्ः। Page #88 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् विदूषकः--(सम्यगवलोक्य । ) अहो, विअक्खणा सिसिरोवआरसामग्गीसहिदा आअदा। (ततः प्रविशति शिशिरोपचारसामग्रीसहिता विच्क्स्स्न्ना|) विचक्षणा-(परिक्रम्य । ) अहो, पिअसहीए महंतो खु विर्ह्दाह्ज्ज्रो। विदूषकः-( उपसृत्य । ) भोदि ! किं एदं ? विचक्षणा-सिसिरोवआरसामग्गी । विदूषकः-कस्स कदे ? अत्रापि च्छेकानुप्रासविभावनारूपकाऽहेतुसंकररूपाः शब्दार्थालंकारा ऊह्याः । विभावनालक्षणमुक्तमभियुक्तैः-'कारणाभावेऽपि कार्योपक्षेपो विभावना' इति । अहेतुलक्षणमप्युक्तम्-'कारणे सत्यपि कार्याभावोऽहेतुः' इति । अस्यैव संज्ञा विशेषोक्तिरिति काव्यप्रकाशे । संकरलक्षणमप्युक्तम्-'खात येणाङ्गत्वेन संशयेनैकपद्मेन वाऽलंकाराणामेकत्रावस्थानं संकरः' इति । विदूषकःअये, विचक्षणा shishiropcaarsaamgriishithstaagtaa| 'नासूचितस्य पात्रस्य प्रवेशः' इति पूर्वमेव विदूषकमुखेन सूचनम् । विचक्षणाअहो, प्रियसख्या महान्खलु विरहदाहज्वरः । विदूषकःभवति ! किमेतत् ? vickssnnaashishiropcaarsaamgrii| विदूषकःकस्य कृते? 1 'सामग्गीसहिदहत्या' इति टीकानुगुणः पाठः । ... Page #89 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी -- विचक्षणा -- पिअसहीए कदे । विदूषकः - ता मह वि अद्धं देहि । विचक्षणा - किं णिमित्तं ? विदूषकः - महाराअस्स कदे । विचक्षणा - किं पुण कारणं तस्स ? विदूषकः - कप्पूरमंजरीए वि किं ? विचक्षणा - किं ण जाणासि महाराअस्स दंसणं ? विदूषकः -- तुवं पि किं ण जाणासि महाराअस्स कप्पूरमंजरीए दंसणं ? ( इत्युभौ हसतः । ) 72 विचक्षणाप्रियसख्याः कृते । विदूषकः तन्ममाप्यर्धं देहि । विचक्षणाकिं निमित्तम् ? विदूषकः महाराजस्य कृते । विचक्षणा -- किं पुनः कारणं तस्य ? विदूषकः कर्पूरमञ्जर्या अपि किम् ? कारणमिति पूर्वतनाध्याहारः । विचक्षणा किं न जानासि महाराजस्य दर्शनम् ! विदूषकः त्वमपि किं जानासि महाराजस्य कर्पूरमजर्या दर्शनम् ? Page #90 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् विचक्षणाता कहिं महाराओ ? विदूषकः-तुह वाणेण मरगापुंजे चिट्ठदि । विचक्षणा-ता महाराएण सह मरगापुंजदुआरे चिट्ठ खणं, जेण उहादंसणे जादे सिसिरोवआरसामग्गीए जलंजली दिज्दि। विदूस्स्क्ः-(तामुप्सृत्य्|) तहिं गच्छ जदो णागच्छसि । ( इति क्षिपति । ) (पुनस्तां प्रति । ) ता कीस दुआरदेसे भविदवं ? विचक्षणा-देवीए आदेसेण कप्पूरमंजरी समाअच्छदि । - विदूषका-किं तीए आदेसो ? विचक्षणा-तहिं देवीए बालतरुणो तिण्णि आरोविदा । विचक्षणातत्कुत्र महाराजः ? विदूषकःतव वचनेन मरकतपुजे तिष्ठति । विचक्षणातन्महाराजेन सह मरकतपुञ्जद्वारे तिष्ठ क्षणम् , येनोभयदर्शने जाते शिशिरोपचारसामग्र्या जलाञ्जलिर्दीयते । विदूषकःतत्र गच्छ यतो नागच्छसि । तत्कि द्वारदेशे भवितव्यम् ? विचक्षणादेव्या आदेशेन कर्पूरमञ्जरी समागच्छति । विदूषकःकिं तस्या आदेशः? विचक्षणातत्र देव्या बालतरवस्त्रय आरोपिताः। Page #91 -------------------------------------------------------------------------- ________________ 74 कर्पूरमञ्जरी ... विदूषकः-के के ? विच्क्स्स्न्ना-कुर्वतिलासोआ। विदूषकः--ता किं तेहिं ? विचक्षणा-भणिदा सा देवीए । जधा,कुरवातिलाअसोआ आलिण्ग्न्न्द्स्न्न्ग्ग्च्ल्न्न्हा। विअसंति कामिणीणं ता ताणं देहि दोह्लण्॥43॥ एण्हि तं स्ण्पादिस्स्दि। . विदूषकःकः कः ? vickssnnaakurbktilkaashokaaH| विदूषकःतत्कि तैः ? विचक्षणाभणिता सा देव्या । यथा, कुरबकतिलकाशोका आलिङ्गनदर्शनाग्रचरणहताः । विकसन्ति कामिनीनां तत्तेषां देहि दोहदकम् ॥ यद्यस्मात्कारणात्कामिनीनामालिङ्गनदर्शनाग्रचरणहताः सन्तः कुरबकादयो वृक्षा विकसन्ति उत्फुल्ला भवन्ति, तत्तस्मात्तेषां दोहदकं देहीति यत्पदाध्याहारेण योज्यम् । यद्वा,-तदिदमिति तच्छब्देन पूर्वोक्तालिङ्गनादि परामृश्य योज्यम्, तदा न यत्पदाध्याहारः । कुरबकादित्रयस्य कामिन्यालिङ्गनादित्रयेणैव विकासो वर्ण्यत इति कविसंप्रदायः । तथोक्तम्-'पादाहतः प्रमदया विकसत्यशोकः शोक जहाति बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबकः कुरुते विकासमालोकितस्तिलक उत्कलिको विभाति ॥ ' इति । 'आलिङ्गनेनैव मृगायताक्ष्याः प्रफुल्लतां वै तिलकः Page #92 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् विदूषकः-ता मरगापुंजादो पिअवास्सं आणिअ तमालविड. वंतरि ठाविअ एदं पच्चक्खं करैस्सं । (तथा नाटयित्वा । राजानं प्र्ति|) भो भो, उट्टिअ पेक्ख णिअहिआसमुद्दचंदलेहं । (राजा तथा करोति । ) (ततः प्रविशति विशेषभूषिताङ्गी कर्पूरमजरी । ) कर्पूरमञ्जरी-कहिं पुण विअक्खणा ? विचक्षणा--(तामुपसृत्य । ) सहि ! कीरदु देवीए समादिटुं । राजा-वास्स ! किं पुण तं ? विदूषकः-तमालविडवंतरिदो भविअ जाण । ( राजा तथा करोति । ) प्रयाति । अशोकशाखी पुनरनिपातैविवेकशाली विरलो हि लोके ॥ ' इति च । अत्रापि च्छेकानुप्रासः । इदानीं तत्संपादयिष्यति । विदूषकः तन्मरकतपुञात्प्रियवयस्यमानीय तमालविटपान्तरितं स्थापयित्वा एतत्प्रत्यक्ष कारयिष्यामि । भो भोः, उत्थाय प्रेक्षख निझृद्य्स्मुद्र्च्न्द्र्लेखाम्। निजहृदयमेव समुद्रस्तत्र चन्द्रलेखेव कपूरमञ्जरी ताम् । कर्पूरमारीक्व पुनर्विचक्षणा? विचक्षणासखि ! क्रियतां देव्या समादिष्टम् । कुरबकादीनां दोहददानमित्यर्थः । राजावयस्य ! किं पुनस्तत् ? विदूषकःतमालविटपान्तरितो (भूत्वा) जानीहि । Page #93 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी विचक्षणा-एस कुरवातरू । (कर्पूरमञ्जरी तमालिङ्गति । ) राजाणवकुरवारुक्खो कुंभथोरत्थणीए रहसविरैदेणं ण्णिब्भरालिंगणेणं । तह कुसुमसमिद्धिं लंभिदो सुंदरीए जह भसलकुलाणं एत्थ जत्ता समत्ता ॥ 44 ॥ विदूषकः-भो, पेक्ख पेक्ख महेंदजालं । जेण, बालो वि कुरवातरू तरुणीए गाढमुवगूढो । सहस त्ति कुसुमणिअरं माणसरे विअ समुग्गिरै ॥ 45 ॥ विचक्षणाएष कुर्ब्क्त्रुः। राजा नवकुरबकवृक्षः कुम्भस्थूलस्तन्या रभसविरचितेन निर्भरालिङ्गनेन । तथा कुसुमसमृद्धिं लम्भितः सुन्दर्या यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥ जातेति याव्त्। 'अथ च तत्र' इति 'ततः' इत्यर्थे । तत्र ततो यात्रा गमनागमनं समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः । यहा,-असमाप्तेति नप्रश्लेषः । तत्रेति विस्स्य्स्प्त्मी। तथा च तद्विषये यात्रा वृक्षान्तरात्तत्रागमनं तन्न समाप्तमित्यर्थः । अनेन कुसुमोद्गमः, तत्र च सौरभातिशयो ध्वन्यते । अत्रापि च्छेकानुप्रासरूपकोपमासंकरा अलंकाराः । विदूषकःभोः, प्रेक्षख प्रेक्षख महेन्द्रजालम् । येन, बालोऽपि कुरबकतरुस्तरुण्या गाद्ध्मुप्गूद्ध्ः। सहसेति कुसुमनिकरं मदनशरमिव समुद्रिति ॥ ___1 'तत्थ जत्ता पौत्ता' इति टीकादृतः पाठः । 2 'मदनसरं' इति त्तीकापात्थ्ः। Page #94 -------------------------------------------------------------------------- ________________ 00 द्वितीयं जवनिकान्तरम् राजा-ईदिसो जेव दोहलस्स पहावो । विचक्षणा-आंतिलाहुमो । (कर्पूरमजंरी चिरं तिर्य्ग्व्लोक्य्ति|) राजातिक्खाणं तरलाण कजलकलासंवग्गिदाणं पि से पासे पंचसरं सिलीमुहधरं णिच्चं कुणंताण a। णेत्ताणं तिलादुमे णिवडिदा धाडी माच्छीअ जं तं सो मंजरिपुंजदंतुरसिरो रोमंचिदोध त्तिओ॥ 46 ॥ विचक्षणा-एसो वि असोअसाही । ( कर्पूरमञ्जरी चरणताडनं नाटयति । ) राजाईदृश एव दोहदस्य प्रभावः । विचक्षणाअयं तिलकद्रुमः । राजातीक्ष्णयोस्तरलयोः कजलकलासंवलिगतयोरप्यस्याः पार्श्वे पञ्चशरं शिलीमुखधरं नित्यं कुर्वतोश्च । नेत्रयोस्तिलकद्रुमे निपतिता धाटी मृगाक्ष्या य त्तत्स मञ्जरीपुञ्जदन्तुरशिरा रोमाञ्चित इव स्थितः ॥ तीक्ष्णयोर्दीर्घकृशाग्रयोः, कज्जलकला सूक्ष्मं कजलं तत्संवल्गितयोस्तत्संबद्धयोः, पञ्चशरं काममस्याः कर्पूरमञ्जर्याः पार्श्वे शिलीमुखधरं बाणधरं नित्यं सर्वदा कुर्वतोः, मृगाक्ष्या नेत्रयोर्धाटी रचनाव्यापारविशेषस्तिलकद्रुमे यद्यस्मात्कारणात्पतितस्तस्मात्स तिलकतर्मारीणां पुजः समूहस्तेन दन्तु साङ्करं शिरोऽग्रं यस्य सः । अत एव रोमाञ्चित इव संजातरोमाञ्च इव वर्तत इत्यर्थः । शिलीमुखधरं पञ्चशरं पार्श्वे नित्यं कुर्वतोरित्यनेन कंदर्पबाणसाम्यं नेत्रयोर्व्यजितम् । तेन च कामिखिन्नतासंपादकत्वं काममार्गणधर्मोऽनयोर्व्यज्यते । अत्रापि च्छेकवृत्त्यनुप्रासोपमोत्प्रेक्षासंकरालंकारा ध्येयाः। vickssnnaaesso'pyshokshaakhii| Page #95 -------------------------------------------------------------------------- ________________ 78 राजा असोअतरुताडणं रणिदणेउरेणांहिणा कदं च मालंछणच्छविमुहीअ हेलुल्लसं । सिहासु सालासु वित्थवामंडणाडंबरं ठिदं च गागंगणे जणणिरिक्खणिजं खणं ॥ 47 ॥ विदूषकः - भो वास्स ! जं सां ण कदं दोहलदाणं देवीए जाणासि एत्थ किं कारणं ? राजा - तुवं जाणासि ? विदूषकः - भणामि जै देवो ण कुप्पदि । राजा - को एत्थ रोसावसरो ? भण उम्मुद्दिदा जीहा । राजा - कर्पूरमञ्जरी अशोकतरुताडनं रणितनपुरे गाङ्किणा कृतं च मृगलान्छनच्छविमुख्या हेलोल्लासम् । शिखासु सकलास्वपि स्तबकमण्डनाडम्बरं स्थितं च गगनाङ्गणं जननिरीक्षणीयं क्षणम् ॥ मृगलाञ्छनच्छविः शशाङ्ककान्तिर्मुखे यस्याः । मृगलाञ्छनस्य च्छविर्यस्मिंस्ततादृशं मुखं यस्या इति' वा । तादृश्या कर्पूरमञ्जर्या । चद्वयेनोभयमपि समकालमे - वोदभवदिति द्योत्यते । अत्रापि च्छेकावृत्तिलाटानुप्रासोपमादयोऽलंकारा ऊह्याः । 1 विदूषकः - भो वयस्य ! यत्स्वयं न कृतं दोहदकदानं देव्या जानास्यत्र किं कारणम् ? राजा त्वं जानासि ? विदूषकः भणामि यदि देवो न कुप्यति । - राजा कोऽत्र रोषावसरः ? भणोन्मुद्रितया जिह्वया । 1 'उम्मुहिआए जीहाए' इति टीकादृतः पाठः । Page #96 -------------------------------------------------------------------------- ________________ द्वितीयं जवनिकान्तरम् विदूषकः-- इह जै वि कामिणीणं सुंदरं धरै अवावाण सिरी । अहिदेव व्व र्णिवसइ तह वि हु तारुण्णए लेच्छी ॥ 48 ॥ राजा - मुणिदो' दे अहिप्पाओ । किं पुण किंपि भणामो । बालाओ होंति कोऊहलेण एमेव चवलचित्ताओ । रोल्लसिअथणीओ पुण धरंति मारद्धारहस्सं ॥ 49 ॥ विदूषकः - तरुणो विरूअरेहारहस्सेण फुल्लति । ण उणो रहरहस्सं जाणंति । (नेपथ्ये । ) वैतालिकः - सुहसंझा भोदु देवस्स । विदूषकः इह यद्यपि कामिनीनां सौन्दर्य - धारयत्यवयवानां श्रीः । अधिदेवतेव निवसति तथापि खलु तारुण्ये लक्ष्मीः ॥ अत्रापि व्यतिरेकोपमे । राजा श्रुतस्तेऽभिप्रायः । किं पुनः किमपि भणामः । बाला भवन्ति कौतूहलेनैवमेव चपलचित्ताः । दरलसितस्तनीषु पुनर्निवसति मकरध्वजरहस्यम् ॥ विदूषकः तरवोऽपि रूपरेखा रहस्येन विकसन्ति । न पुना रतिरहस्यं जानन्ति । यतस्तरुणीकुचसंस्पर्शेन विनापि विकसन्तीति भावः । 79 वैतालिकः सुखसंध्या भवतु देवस्य, - 1 'विलसदि' इति पाठः । 2 'तीए' इति पाठः । 3 'सुणिदो' इति टीकाभिमतः पाठः । 4 'दरलसि अथणीसु पुणो णिवसह मार" इति टीकाभिमतः पाठः । Page #97 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी लोआणं लोअणेहिं सह कमलवणं अद्धणिदं कुणतो मुंचंतो तिव्वभावं सह असंहरिसं माणिणीमाणसेहिं । मंजिट्टारत्तसुत्तच्छविकिरणचओ चक्कवाएक्कमित्तो जादो अत्थाचलत्थो उवह दिणमणी प्क्क्न्नार्ण्ग्पिण्गो॥ 50 राजा-भो वास्स ! संणिहिदो संझासमओ वट्टदि । विदूषकः-संकेदकालो कधिदो बंदीहिं । कर्पूरमञ्जरी-सहि विअक्खणे ! गमिस्सं दावं । viAlo sNptto। विचक्षणा---एवं कीरदु । ( इति परिक्रम्य निष्क्रान्ताः स्र्वे|) इति द्वितीयं जवनिकान्तरम् । लोकानां लोचनैः सह कमलवनमर्धनिद्रं कुर्व. न्मुञ्चस्तीक्ष्णभावं सह च सरभसं मानिनीमानसैः । मञ्जिष्टारक्तसूत्रच्छविकिरणचयश्चक्रवाकैकमित्रं जातोऽस्ताचलार्थी पश्यत दिनमणिः पकनारङ्गपिङ्गः ॥ 'उवह' इति देशी 'पश्यत इत्यस्मिन्नर्थे । अत्रापि खभावोक्त्युपमादयः । राजाभो वयस्य ! संनिहितः संध्यासमयो वर्तते । विदूषकःसंकेतकालः कथितो बन्दिभिः । कपूरमारीसखि विचक्षणे ! गमिष्यामि तावत् । विकालः संवृत्तः । विचक्षणाएवं क्रियताम् । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखर. कठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी प्रकाशे द्वितीयं जवनिकान्तरं समाप्तम् । 1'तिक्खभावं' इति त्तीकापात्थ्ः। 2 'सरमर्स' इति त्तीकादृत्पात्थ्ः। Page #98 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् तृतीयं जवनिकान्तरम् (ततः प्रविशति राजा विदूषकश्च । ) राजा-(ताम्नुस्ण्धाय्|) दूरे किजदु चंपास्स कलिआ कजं हलिद्दीअ किं ओल्लोलाइ वि कंचणेण गणणा का णाम जञ्चेण वि । लावण्णस्स णउग्गदिंदुमहुरच्छाअस्स तिस्ता पुरो पञ्चग्गेहि वि केसरस्स कुसुमक्केरेहि किं कारणं ॥ 1 ॥ अवि a,मरगामणिगुच्छा हारलट्ठि व्व तारा भमरकवलिअंता मालईमालिअ व्व्। रहसवलिअकंठी तीअ दिट्ठी वरिट्ठा सवणपहणिविट्ठा माणसं मे पैट्टा ॥ 2 ॥ दूरे इति । दूरे क्रियतां चम्पकस्य कलिका कार्य हरिद्रायाः किं उत्तप्तेन च काञ्चनेन गणना का नाम जात्येनापि । लावण्यस्य नवोद्गतेन्दुमधुरच्छायस्य तस्याः पुरः प्रत्यप्रैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥ तस्या लावण्यस्येति संबन्धः । अत्राक्षेपोपमे । आक्षेपलक्षणमुक्तं वृद्धः-'प्रतिषेधपुरःसरोक्तिराक्षेपः । ' काव्यादर्शेऽपि (2|120)-'प्र्तिस्सेधोक्तिराक्स्सेप्ः' इति। अपि च, मरकतमणिजुष्टा हारयष्टिरिव तारा भ्रमरकवलिताधी मालतीमालिकेव । रभसवलितकण्ठी तस्या दृष्टिर्वरिष्ठा श्रवणपथनिविष्टा मानसं में प्रविष्टा ॥ तारैव भ्रमरस्तेन कवलितमध यस्या इति वा । अत्रापि रूपकोत्प्रेक्षे । 1 'उत्तत्तेण a' इति त्तीकादृत्पात्थ्ः। 2 मणिजट्ठा' इति टीकाभिमतः पात्थ्ः। ka0 ma06 Page #99 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी विदूषकः - भो व अस्स ! किं तुवं भज्जाजिदो पेइव किंपि किं पि कुरुकुराअंतो चिट्ठसि ? राजा - अस्स ! पिअं सुविणां दिठ्ठे । तं अणुसंधामि । विदूषकः - ताकीदिसं तं कधेदु पिवास्सो । राजा जाणे पंकरुहाणणा सुविणए मं केलिसजागदं कंदोट्टेण तडत्ति ताडिदुमणा हत्थंतरे संठिदा । ता कोण मए विझत्ति गहिदा ढिल्लं वरिल्लंचले तं मोचूण गदं च ती सहसा णट्ठा खु णिद्दा वि मे ॥ 3 ॥ विदूषकः- - (स्वगतम् । ) भोदु एवं दाव । ( प्रकाशम् । ) अस्स ! अज्ज मए वि सुविणां दिवं । ---- भो राजा - ( सप्रत्याशम् । ) ता कहिज्जदु की दिसं तं सुविणां । 82 विदूषकः भो वयस्य ! किं त्वं भार्याजित इव किमपि किमपि कुरुकुरायमाणस्तिष्ठसि ? राजा वयस्य ! [ प्रियं ] स्वप्नं दृष्टम् । तमनुसंदधामि । विदूषकः -- तत् [ कीदृशं तत् ] कथयतु प्रियवयस्यः । राजा जाने परुहानना स्वप्ने मां केलिशय्यागत मिन्दीवरेण तटिति ताडितुमना हस्तान्तरे संस्थिता । तत्कौतूहलेन मयापि झटिति धृता शिथिलं वस्त्राञ्चले तन्मोचयित्वा गतं च तया सहसा नष्टा च निद्रापि मे ॥ 'कंदोट्टं - इन्दीवर' इति, 'ढिल्लं - शिथिलं' इति च देशी । विदूषकः - भवतु एवं तावत् । भो वयस्य । अद्य मयापि स्वप्नो दृष्टः । राजा - तत्कथ्यतां कीदृशः स स्वमः । 1 'विअ' इति टीकानुगुणः पाठः । Page #100 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् विदूषका-अज्ज ! जाणे सुविणए सुरसरिसोत्ते सुत्तो म्हि । राजा-तदो तदो? विदूषकः-ता हरसिरोवरि दिण्णलीलावआए गंगाए पक्खालिदो म्हि तोएन्न्। राजा-तदो तदो! विदूषकः-तदोसरासमावरिसिणा जलहरेण जहिच्छं पीदो म्हि। राजा-अच्छरिअं अच्छरिआ, तदो तदो ? विदूषकः-तदो चित्ताणक्खत्तगदे भावदि मत्तंडे तंबवण्णीणदीसंगमे समुदं गदो सो महामेहो । जाणे अहं पि तस्स गन्मद्विदो ग्च्छामि। विदूषकःअद्य जाने स्वप्ने सुरसरित्स्रोतसि सुप्तोऽस्मि । राजाततस्ततः ? विदूषकःतद्धरशिरस उपरि दत्तलीलाचरणाया गङ्गायाः प्रक्षालितोऽस्मि तोयेन । राजाततस्ततः? विदूषकःततः शरत्समयवर्षिणा जलधरेण यथेच्छं पीतोऽस्मि । आश्चर्यमाश्चर्यम् , ततस्ततः ? विदूषकःततः खातिनक्षत्रगते भगवति मार्तण्डे ताम्रपणीनदी संगतं समुद्रं गतोऽसौ महामेघः । जानेऽहमपि (तस्य ) मेघगर्भस्थितो गच्छामि । 1 'सत्तिणक्खत्त" इति त्तीकादृत्पात्थ्ः। 3 'संगदं' इति त्तीकापात्थ्ः। 3 'मेहगम्भ" इति त्तीकापात्थ्ः। Page #101 -------------------------------------------------------------------------- ________________ 84 कर्पूरमञ्जरी राजा-तदो तदो? विदूषकः-तदो सो तहिं थूलजलबिंदूहिं वरिसितुं पाट्टो । अहं च राणाअरसुत्तिहिं मुत्तासुत्तिणामधेआहिं संपुडं समुपडिअ जलबिंदूहि समं पीदो म्हि। ताणं च दसमासप्पमाणं मोत्ताहलं भविअ गब्भे स्ण्त्थिदो। राजा-तदो तदो? विदूषकःतदो चउस्सटिसु सुत्तिसु द्विदो घणंबुबिंदू जिद्व्ण्स्रोअन्नो। सुवत्तुलं णिच्चलमच्छमुज्जलं कमेण पत्तो णवमोत्तिअत्तणं ॥ 4 ॥ राजा-तदो तदो? विदूषका-तदो सो हं अत्ताणं ताणं सुत्तीणं गब्भगदं मुत्ताहलत्तणेण मण्णेमि । राजाततस्ततः? विदूषकः ततोऽसौ तत्र स्थूलजलबिन्दुभिर्वर्षितुं प्रवृत्तः । अहं च रत्नाकरशुक्तिभिर्मुक्ता(शुक्ति )नामधेयाभिः संपुटं समुद्घाट्य जलबिन्दुभिः समं पीतोऽस्मि । तासां च दशमासप्रमाणं मुक्ताफलं भूत्वा गर्भे स्थित्ः। राजाततस्ततः? विदूषकः ततश्चतुःषष्टिषु शुक्तिषु स्थितो घनाम्बुबिन्दुर्जितवंशरोचनः । सुवर्तुलं निस्तलमच्छमुज्वलं क्रमेण प्राप्तो नवमौक्तिकत्वम् ॥ ततस्ततः? विदूषकःततः सोऽहमात्मानं तासां शुक्तीनां गर्भगतं मुक्ताफलत्वेन मन्ये । 1 संपुडं समुग्धाडिअ' इति टीकादृतः पात्थ्ः। 2 "णित्तल" इति टीकादृतः पाठः । Page #102 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् राजा-तद्रो तदो? विदूषकः-तदो परिणदिकाले समुद्दाओ कविदाओ ताओ सुत्तिओ फाडिदाओ अ । अहं चदुस्सट्टिमुत्ताहलत्तणं गदो त्थिदो। कीदो च एक्केण सेट्टिणा सुवण्णलक्खं देइअ । राजा-अहो विचित्तदा सुविणास्स । तदो तदो ? विदषक: तदो तेण आणिअ वेअडिअं विद्धाविदा मोत्तिआ । मम वि ईसीसि वेअणा समुप्पण्णा । राजा-तदो तदो? विदूषकः-तदो,तेणं च मुत्ताहलमंडलेणं एकेकदाए दसमासिएणं । एक्कावली लैट्टिकमेण गुच्छा सा संठिदा कोटिसुवण्णमुल्ला ॥ 5 ॥ राजाततस्ततः? विदूषकः ततः परिणतिकाले समुद्रात्कर्षितास्ताः शुक्तयः, विदारिताश्च । अहं चतुःषष्टिमुक्ताफलत्वं गतः स्थितः । क्रीतश्चैकेन श्रेष्ठिना सुवर्णलक्षं दत्त्वा । राजाअहो विचित्रता स्वप्नस्य । ततस्ततः ? विदूषकःततस्तेनानीय वेधकारैर्वेधितानि मौक्तिकानि । मामपीषदीद्वेदना स्मुत्प्न्ना। राजाततस्ततः? विदूषकःततः, तेनापि मुक्ताफलमण्डलेनैकैकतया दशमाषिकेण । एकावली ग्रन्थिक्रमेण गुम्फिता सा संस्थिता कोटिसुवर्णमूल्या ॥ ___1 'वेधआरएहिं वेधाविआई' इति टीकानुसारी पात्थ्ः। 2 तेणावि' इति टीकानुगुणः पात्थ्ः। 3 'गंठि" इति टीकाभिमतः पात्थ्ः। Page #103 -------------------------------------------------------------------------- ________________ 86 कर्पूरमञ्जरी राजा-तदो तदो? विदूषकः-तदो तं करंडिआए कदुअ साअरदत्तो णाम वाणिओ गदो पंचालाहिवस्स सिरिवजाउहस्स णारं कण्णौजं णाम । तहिं च सा विक्किणीदा कोडीए सुवण्णस्स । राजा-तदो तदो? विदूषकः-तदो a,दट्टण थोरत्थणतुंगिमाणं एक्कावलीए तह चंगिमाणं । सा तेण दिण्णा दइआइ कंठे रजति छेआ समसंगमम्मि ॥ 6 ॥ अवि a,__णहबहलिदजोण्हाणिब्भरे रत्तिमज्झे कुसुमसरपहारत्ताससमीलिदाणं । राजाततस्ततः? विदूषकः ततस्तां करण्डिकायां कृत्वा सागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्रीवज्रायुधस्य नगरं कान्यकुब्ज नाम । तत्र च सा विक्रीता कोट्या सुवर्णस्य । राजाततस्ततः? विदूषकःततश्च, दृष्ट्वा स्थूलस्तनतुङ्गिमानमेकावल्यास्तथा चङ्गिमानम् । सा तेन दत्ता दयितायाः कण्ठे रज्यन्ति च्छेका समसंगमे । कण्ठदानाच्चैकावलीस्तनसंगमो भविष्यतीति भावः । च्छेका विद्ग्धाः। अपि च,नमोबहलितज्योत्स्नानिर्भरे रात्रिमध्ये कुसुमशरमहारत्राससंमीलितयोः । Page #104 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् णिहुवणपरिरंमे णिभरुत्तुंगपीण त्थणकलसणिवेसा पीडिदो हं विबुद्धो ॥ 7 ॥ राजा-(किंचिद्विहस्य, विचिन्त्य च । ) सुविणामेणमसच्चं तं दिटुं mennusNdhmaannss| पडिसुविणएण तस्स वि णिवारणं तुह अभिप्पाओ॥ 8 ॥ विदूषकः-भट्टो ठक्कुरो, छुहाकिलंतो बंभणो, अविणीदहिअआ बालरंडा, विरहिदो अ माणुसो मणोरहमोदएहिं अत्ताणं विडंबेदि । अवि अ वास्स ! पुच्छामि कस्स उण एसो पहावो ? raajaa-pemmss| nidhuvanaparirambhe निर्भरोत्तुङ्गपीन __ स्तनकलशनिवेशात्पीडितोऽहं विबुद्धः ॥ राजा स्वममिममसत्यं तदृष्टं ममानुसंदधतः । / प्रतिस्त्रमेन तस्यापि निवारणं तवाभिप्रायः ॥ न तु वस्तुतः स्वप्नो दृष्ट इति भावः । विदूषकः भ्रष्टो राजा, क्षुधालान्तो ब्राह्मणः, अविनीतहृदया बालरण्डा, विरहितश्च मानुषो मनोरथमोदकैरात्मानं विडम्बयति । अपि च, वयस्य ! पृच्छामि कस्य पुनरेष प्रभावः ? भ्रष्टः । राज्यादिति शेषः । ठकुरो राजा । अविनीतहृदया पुरुषसंसर्गाभिलाषिचित्ता । विरहितो विर्ह्युक्त्ः। राजाप्रेम्णः । Page #105 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी विदूषकः - भो, देवीगंदे पण अप्परूढे वि पेम्मे किं णु कप्पूरमंजरं सव्वंग वित्थारिअलोअणो पिअंतो विअ पलोएसि ? किं तत्तो परिही अमाणगुणा देवी ? राजा - मा एवं भण, - की व संघदि कस्स वि पेम्मगंठी एमेअ इत्थ ण हु कारणमत्थि रूअं । चंगत्तणं पुणु महिज्जदि जं तहिं पि तं दिजए पिसुणलोअमुहेसु मुद्दा ॥ 9 ॥ विदूषकः - भो वास्स ! किं पुण एदं पेम्मं पेम्मं ति भणति ? 88 विदूषकः - भोः, देवीगते प्रणयप्ररूढेऽपि प्रेम्णि किमिति कर्पूरमञ्जरीं सर्वाङ्गविस्तारितलोचनः पिबन्निवावलोकयसि ? किं ततोऽपि परिहीणप्रमाणगुणा देवी ? परिहीणं प्रमाणं येषामेवंविधा गुणा यस्याः सा । राजा मैवं भण, काचित्संघटते कस्यापि प्रेमग्रन्थि रेवमेव तत्र न खलु कारणमस्ति रूपम् । चङ्गत्वं पुनर्मृग्यते यत्तत्रापि तदीयते पिशुनलोक मुखेषु मुद्रा ॥ 1 प्रेमग्रन्थिसंघटने न रूपातिशयः कारणं, किं तु तत्स्वभावादेव भवति । तथापि यत्सौन्दर्यान्वेषणं क्रियते केवलं तत्कुटिलमुखेषु मुद्रा दीयते । किमित्यस्यामस्य प्रेमानुबन्ध इति पिशुनजनाकाङ्क्षायां तन्निवर्तकत्वेन परं सौन्दर्यमुपयुज्यत इत्यर्थः । अत्राप्यर्थान्तरन्यासानुप्रासादयः । विदूषकः भोः ( वयस्य 1 ) किं पुनरेतत् [ प्रेम ] प्रेमेति भणन्ति ? 1 'अवलोएसि । किं तदो विपरिहीअप्पमाणगुणा' इति टीकानुसारी पाठः । Page #106 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् 89 राजा-अण्णोण्णमिलिदस्स मिहुणस्स मारद्धसासणे पणापरूढहिआगंठिं पेम्मं ति छइल्ला भणंति । विदूषकः-कीदिसो सो? राजाजास्स विअप्पघडणाइकलंकमुक्को ऽअंतो मणम्मि सरलत्तणमेइ भावो । एक्ककास्स पसरंतरसप्पवाहो सिण्गार्व्द्द्द्दिअम्न्नोह्व्दिन्न्न्न्सारो॥ 10 ॥ विदूषकः-कधं विअ सो लच्छीअदि ? राजा---अन्योन्यमिलितस्य मिथुनस्य मकरध्वजशासने प्रणयप्ररूढहृदयग्रन्थि प्रेमेति विदग्धा भणन्ति । विदूषकःकीदृशः सः? . यस्मिन्विकल्पघटनादिकलङ्कमुक्तः मात्मनः सरलत्वमेति भावः । एकैकस्य प्रसरद्रसप्रवाहः shRnggaarvrdhitmnobhvdttsaarH|| यस्मिन्प्रेम्णि विकल्पघटना तत्संबन्धस्तदादिरेव कलङ्कस्तस्मान्मुक्तस्तद्रहितो भावश्चित्ताभिप्राय आत्मनः सरलत्वं सरलभावमेति । कीदृशः? एकैकस्य प्रसरन्रसप्रवाहो यत्र । पुनः कीदृक् ? शृङ्गारेण वर्धितो यो मनोभवस्तेन दत्तः सारो यत्र । अत्रापि स्वभावोक्त्यादयः शब्दार्थालंकारा ऊह्याः । विदूषकःकथमिव स लक्ष्यते? 1 'अत्ताणास्स' इति टीकादृतः पात्थ्ः। Page #107 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी राजाजाणं सहाअपसरंतसलोलदिट्ठी.. पेरंतलुंठिअमणाण परोपरेण । वहुंतवम्महवीण्णरसप्पसारो ताणं पआसइ लहू वि स 'चित्तमेओ ॥ 11 ॥ अवि a, अंतो णिविट्ठमणविन्भमडंबरो जो ___ सो भण्णए माणमंडणमेत्थ पेम्म । दुल्लक्खांपि पाडेइ जणो जाम्मि तं जाणिमो सुबहुलं माणेंदजालं ॥ 12 ॥ ... विदूषक:-किं च, जदि चित्तगदं पेम्मं अणुराअं उप्पादेदि, ता किं किज्जदि मंडणाडंबरविडंबणाए ? राजा ययोः स्वभावप्रसरत्सलोलदृष्टि पर्यन्तलुण्ठितमनसोः परस्परेण । वर्धमानमन्मथवितीर्णरसप्रसार * स्तयोः प्रकाशते लघुरिव चित्तभावः ॥ खभावतः प्रसरन्त्यः सलोला या दृष्टयस्तासां प्रान्तैर्लण्ठितं मनो ययोः । लुण्ठितमित्यनेन तदेकरसता ध्वन्यते । अपि च,_अन्तर्निविष्टमनोविभ्रमडम्बरो यः स भण्यते मदनमण्डनमत्र प्रेम । दुर्लक्ष्यमपि प्रकटयति जनो जगति तजानीमः सुबहुलं मदनेन्द्रजालम् ॥ विदूषकः किं च, यदि चित्तगतं प्रेमानुरागमुत्पादयति, तत् इक्रियते मण्डनाडम्बरविडम्बनया? 1 'लहुं विअ चित्त' इति टीकादृतः पात्थ्ः। 2 'भावो' इति टीकादृतः पात्थ्ः। Page #108 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् राजा-वास्स ! सच्चं इणं, कि मेहलावलासेहरणेउरेहिं . किं चंगिमाअ किमु मंडणडंबरेहिं । तं अण्णमत्थि इह किं पि णिअंबिणीणं जेणं लहंति सुहात्तणमंजरीओ ॥ 13 ॥ .. अवि a, किं गेअणट्टविहिणा किमु वारुणीए __ धूवेण किं अगुरुणो किमु कुंकुमेण । - मिट्टत्तणे महिअलम्मि ण किं पि अण्णं __ रुच्चिस्स अत्थि सरिसं पुणु माणुसस्स ॥14॥..अवि a,जा चक्कवट्टिघरिणी जणगेहिणी जा पेम्मम्मि ताण ण तिलं पि विसेस्ल्ण्भो। राजावयस्य ! सत्यमिदम् ,किं मेखलावलयनूपुरशेखरैः किं चङ्गिमत्वेन किमु मण्डनाडम्बरैः । तदन्यदस्तीह किमपि नितम्बिन्यो येन लभन्ते सुभगत्वमञ्जरीः ॥ अपि च,किं गेयनृत्यविधिना किमु वारुण्या धूपेन किमगुरुणा किमु कुङ्कुमेन । मधुरत्वे महीतले न किमप्यन्य द्रुचेरस्ति सदृशं पुनर्मानुषस्य ॥ अपि च, या चक्रवर्तिगृहिणी जनगेहिनी वा प्रेम्णि तयोर्न तिलमात्रमपि विशेषलाभः । 1"णेउरसेहरेहि' इति टीकानुसारी पात्थ्ः। Page #109 -------------------------------------------------------------------------- ________________ 92 कर्पूरमञ्जरी जाणे सिरीअ जै किजदि को वि 'मेदो माणिकभूसणणिअंसणकुंकुमहिं ॥ 15 ॥ अवि a,किं लोअणेहि~ तरलेहि किमाणणेण चंदोवमेण सिहिणेहि किमुण्णएहिं । ता किं पि अण्णमिह भूवलए णिमित्तं जेणंगणाउ हिअआहि ण ओसरंति ॥ 16 ॥ विदूषकः-एवं णेदं । किं पुण अण्णं पि मे कधेसु, जं कुमारतणे माणुसस्स ग मणोजं तस्स वि तारुण्णएण किं पि चंगत्तणं चैडदि । जाने श्रिया यदि क्रियते कोऽपि भावो माणिक्यभूषणनिवसनकुङ्कुमैः ॥ - अपि च, किं लोचनैस्तरलैः किमाननेन चन्द्रोपमेन स्तनैः किमुन्नतैः । तत्किमप्यन्यदिह भूवलये निमित्तं येनाङ्गना हृदयानापसरन्ति ॥ यूनामिति shessH। विदूषकः एवमेतत् । किं पुनरन्यदपि मे कथय, यत्कुमारत्वे मानुषस्यामनोज्ञमेतस्मिन् तारुण्ये किमपि चङ्गत्वं व्र्ध्ते। __अमनोज्ञमङ्गादिकमिति शेषः । एतास्मिन्न्म्नोज्ञ्ये। अपिभिन्नक्रमस्तारुण्य इत्यनन्तरं द्रष्टव्यः । यद्वा एतस्मिन्निति तारुण्य इत्यस्यैव विशेषणम् । एतस्मिन्नपि, एतादृशोत्कर्षवत्यपीत्यर्थः । तदा न भिन्नक्रमोऽपि । 1 'भावो' इति त्तीकापात्थ्ः। 2 'थणएहिं' इति टीकानुसारी पाठः । 3 'अण्णं णिमित्तमिह किं पि तमत्थि मण्णे' इत्यपि पात्थ्ः। 4 'अमणोजमेतस्सि इति त्तीकादृत्पात्थ्ः। 5 'वदि' इति टीकादृतः पात्थ्ः। Page #110 -------------------------------------------------------------------------- ________________ राजा तेण अ तृतीयं जवनिकान्तरम् राजा पूर्ण दुवे इह पवाऐगो जाम्मि 'जे देहणिम्मवणजोव्वणदाणदक्खा । एको घडेइ पढमं कुमरीणमंगं कंडारिऊण पाडेइ पुणो दुईओ ॥ 17 ॥ समणिबलाकंचीणेउरा वेसलच्छी मरगामणिमाला गोरिआ हारलट्ठी । हिआहरणमंत जोव्वणं कामिणीणं जाइ माणकंडं छट्टां लट्ठां च ॥ 18 ॥ नूनं द्वाविह प्रजापती जगति यो देहनिर्माणयौवनदानदक्षौ । 93 एको घटयति प्रथमं कुमारीणामङ्गमुत्कीर्य प्रकटयति पुनर्द्वितीयः ॥ अत्र 'उत्कीर्य प्रकटयति' इत्यनेन निर्माणकर्तृचतुर्मुखापेक्षया कामस्याधिक्यमभिव्यज्यते । तथा च यौवनेऽमनोज्ञस्यापि सौभाग्यवृद्धिर्भवतीति भावः । तेन च - रणितवलयकाञ्चीनूपुरावासलक्ष्मीमरकतमणिमाला गौरिका हारयष्टिः । हृदयहरणमन्त्रं यौवनं कामिनीनां जयति मदनकाण्डः षष्ठको बलिष्ठश्च ॥ जयतीति सर्वत्र काञ्चयादावन्वेति । न च कायादीनां बहुत्वान्मदन काण्डः षष्ठको ऽयमित्येतदतन्वयि स्यादिति वाच्यम्; सर्वसुमुदाये षष्ठमदन काण्डत्वविधाने दोषाभावात् । अथवा यौवन विशेषणम् । बलिष्ठ - जयतिपदाभ्यां चान्यकाण्डापेक्षयास्य व्यतिरेको ध्वन्यते । यतो बलिष्ठोऽत एव जयतीति हेतुहेतुमद्भावेनान्वयः । अन्योऽपि यो बलिष्ठः स जयतीत्येतदुचितमेवेति भावः । 1 'उक्कारिऊण' इति टीकादृतः पाठः । 2 'रणिअवलाकंचीणेउरा वासलच्छी' इति टीका गुणः पाठः । 3 ' वड्ढां' इति टीकापाठः । Page #111 -------------------------------------------------------------------------- ________________ 94 कर्पूरमञ्जरी तथा a,अंगं लावण्णपुण्णं सवणपरिसरे लोअणे फारतारे वच्छं थोरत्थणिल्लं तिवलिवलइअं मुट्टिगेझं च मज्झं । चक्काआरो णिअंबो तरुणिमसमए किं णु अण्णेण कज . पंचेहिं चे बाला माणजामहावेजांतीउ होंति ॥ 19 ॥ (नेप्थ्ये|) सहि कुरंगिए! इमिणा सिसिरोवआरेण णलिणि व्व कामं किलिस्सामि। विस व्व बिसकंदली विसहर व्व हारच्छडा __ वास्समिव अत्तणो किरदि ताल्विण्तान्निलो। तहा अ करणिग्गां जलै जंतधाराजलं ण चंदणमहोसहं हरै देहदाहं च मे ॥ 20 ॥ तथा च, भङ्गं लावण्यपूर्ण श्रवणपरिसरे लोचने हारतारे । __ वक्षः स्थूलस्तनं त्रिवलिवलयितं मुष्टिग्राह्यं च मध्यम् । चक्राकारो नितम्बस्तरुणिमसमये किं त्वन्येन कार्य पञ्चभिरेव बाला मदनजयमहावैजयन्त्यो भवन्ति ॥ हारे हरणशीले तारे ययोस्ते । (नेपथ्ये । ) सखि कुरङ्गिके ! अनेन शिशिरोपचारेण नलिनीव कामं क्लाम्यामि । शिशिरोपचारः शीतलोपचारः, शिशिरर्तुसमीपागमनं च । विषमिव बिसकन्दली विषधर इव हारच्छटा वयस्यमिवात्मनः किरति तालवृन्तानिलः । तथा च करनिर्गतं ज्वलति यन्त्रधाराजलं न चन्दनमहौषधं हरति देहदाहं च मे ॥ तालवृन्तानिल आत्मनो वयस्य सखायं शिखिनमिव किरतीत्यर्थः । 1 'हार" इति त्तीकापात्थ्ः। 2 'जेव्व' इति टीकादृतः पात्थ्ः। 3 'किलिम्मामि' इति टीकादृतः पात्थ्ः। Page #112 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् विदूषकः-सुदं पिअवास्सेण । भरिआ कण्णा पीऊसगंडूसेण । ता किं अज वि उवेक्खीअदि घणघम्मेण किलम्मंती मुणालिआ, गाढकढिअदूसहेण सलिलेण सिंचिजती केलिकुंकुमपुत्तलिआ छम्मासिअमुत्तिआणं तडित्ति फुडंती एक्कावली, गंठिवण्णकेआरिआ लूडिजंती गंधहरिणएहिं । ता सच्चं सुविण ते संपण्णं । एहि, पविसम्ह । उन्भिजदु मारद्धापडाअं । पाट्टदु कण्णकुहरम्मि पंचमहुंकाराणां रिंछोली । थकंतु बाहप्पवाहा । मंथरिजंतु णीसासप्पसरा । लहदु लावण्णं पुणण्णवभावं । ता एहि । खडक्किआदुआरेण पविसम्ह । ( इति खिडक्किकोद्घाटनं नाटयन्ति, ततः प्रविशति नायिका कुरङ्गिका च । ) नायिका-(ससाध्वसं खगतम् । ) अम्मो, किं एसो सहसा गाणंगणादो अवइण्णो पुण्णिमाहरिणको ? किं वा तुढेण णीलकंठेण णिअ विदूषकः श्रुतं प्रियवयस्येन । भृतौ कौ~ पीयूस्स्ग्न्न्द्दूस्सैः। तत्किमद्याप्युपेक्ष्यते घनघर्मेण क्लाम्यन्ती मृणालिका, गाढक्कथितदुःसहेन सलिलेन सिच्यमाना केलिकुङ्कुमस्थली, षण्मासिकमौक्तिकानां झटिति स्फुटन्त्येकावली, ग्रन्थिपर्णकेदारिका लुण्ठ्यमाना गन्धहरिणेन । तत्सत्यं ते स्वप्नं संपन्नम् । एहि, प्रविशावः । उत्थाप्यतां म्क्र्ध्व्ज्प्ताका। प्रवर्ततां कण्ठकुहरे पञ्चमहुंकाराणां र्च्ना। स्तोकीक्रियन्तां बास्स्प्प्र्वाहाः। मन्थरीक्रियन्तां निःश्वासप्रसराः । लभतां लावण्यं पुनर्नवभावम् । तदेहि, खिडकिकाद्वारेण prvishaavH। नायिकाअम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः ? किं वा तुष्टेन 1 देग्स्थली' इति त्तीकापात्थ्ः। 2 'गंधहरिणेण' इति टीकादृतः पाठः । 3 'उद्विजदु' इति टीकादृतः पात्थ्ः। 4 'कंठकुहरम्मि' इति टीकानुसारी पात्थ्ः। Page #113 -------------------------------------------------------------------------- ________________ 96 - कर्पूरमञ्जरी देहं लंभिदो मणोहओ ? किं वा हिआस्स दुजणो णाणाण सजणो मं संभावेदि ? (प्रकाशम् । ) सहि कुरंगिए । इदं इंदजालं विष पेक्खामि । . विदषकः-(राजानं हस्ते गृहीत्वा । ) भोदि ! सच्चं इंदजालं संपण्णं । (नायिका ल्ज्ते|) कुरङ्गिका-सहि कप्पूरमंजरि ! अन्भुट्ठाणेण संभावेहि भ्त्त्त्तार्। (नायिका उत्थातुमिच्छति । ) राजा--(हस्ते गृहीत्वा । ) उट्ठिऊण थणभारभंगुरं मा मिअंकमुहि ! भंज म्ज्झण्। तुज्झ ईदिसणिवेसदसणे लोअणाण माणो पसीददु ॥ 21 ॥ अवि a,जिस्सा पुरो हरदि णो हरिआललच्छी रोसाणिअंण कणांण अ च्ण्पाइण्। नीलकण्ठेन निजदेहं लम्भितो मनोभवः? किं वा हृदयस्य दुर्जनो नयनानां सज्जनो मां संभावयति ? सखि कुरङ्गिके । इदमिन्द्रजालमिव पश्यामि । तुष्टेन रत्यादिस्तुत्या तुस्स्त्तेनेत्य्र्थ्ः। 'किं वारुष्टेन' इति पाठेऽरुष्टनेत्यकारप्रश्लेषः । तथापि रत्यादिस्तुत्या रोषरहितेनेत्यर्थः । अथवा नाकारप्रश्लेषः । किं तु रुष्टेन क्रुद्धेन नीलकण्ठेन पुनः शरीरमुत्पाद्य पुनर्दाहेनाधिकतरपीडादानाय पुनः खदेह प्रापितो मनोभव इत्यर्थः । विदूषकःभवति ! सत्यमिन्द्रजालं संपन्नम् । कुरङ्गिकासखि कर्पूरमञ्जरि ! अभ्युत्थानेन संभावय भट्टारकम् । राजा उत्थाय स्तनभारभङ्गुरं मा मृगाङ्कमुखि ! भञ्जय मध्यम् । तवेदशनिवेशदर्शनाल्लोचनयोर्मदनः प्रसीदतु ॥ अपि च,यस्याः पुरो न हरिता दलिता हरिद्रा उज्वलीकृतं न कनकं न च चम्पकानि । 1 'हरिदा दलिम हलिहा' इति टीकादृतः पात्थ्ः। Page #114 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् 97 ताई सुवण्णकुसुमहि विलोअणाई ___ अञ्चेमि जेहिं हरिणच्छि! तुम सि दिट्ठा ॥ 22 ॥ विदूषकः-गब्भहरवासेण सेअसलिलसित्तगत्ता संभूदा तत्तभोदी क्प्पूर्म्ण्ज्री। ता इमं सिचांचलेण विजिस्सं दाव । (तथा कुर्वन् । ) हा हा, कहं वरिल्लपवणेण णिव्वाणो पदीवो । (विचिन्त्य ख्ग्त्म्|) भोदु, लीलुज्जाणं जेव गच्छम्ह । (प्रकाशम् । ) भो, अंधआरणच्चिदं वदि । ता णिक्कमम्ह सुरंगामुहेण जेव पमदुजाणं दाव । (सर्वे निष्क्रमणं नाटयन्ति । ) राजा-(कर्पूरमञ्जरी करे धृत्वा । ) मज्झ हत्थठिदपाणिपल्लवा ईसि संचरणचंचुरा भव । जं चिराअ कलहंसमंडली भोदु केलिगमणम्मि दूहवा ॥ 23 ॥ (स्पर्शसुखमभिनीय । ) जे णवरस तौसस्स कंटआ जे कदंबकुसुमस्स केस्रा। अज तुज्झ करफंससक्खिणो ते हवंतु मह अंगणिजिदा ॥ 24 ॥ तानि सुवर्णकुसुमैविलोचने ___ अर्चयामि याभ्यां हरिणाक्षि ! त्वमसि दृष्टा ॥ विदूषकः गर्भगृहवासेनः खेदसलिलसिक्तगात्रा संभूता तत्रभवती कर्पूर मञ्जरी । तदिमां सिचयाञ्चलेन वीजयिष्यामि तावत् ; हा हा, कथं वस्त्राञ्चलपवनेन निर्वाणः प्रदीपः ? भवतु, लीलोद्यानमेव गच्छामः । भोः, अन्धकारनृत्यं वर्तते । तनिष्क्रमामः सुरङ्गामुखेनैव प्रमदोद्यानं तावत् । मम हस्तस्थितपाणिपल्लवा ईषत्संचरणबन्धुरा भव । यश्चिराय कलहंसमण्डली भवतु केलिगमने दुर्भ्गा॥ ये नवस्य पुसस्य कण्टका ये कदम्बमुकुलस्य केसराः । अद्य तव करस्पर्शसङ्गिनस्ते भवन्ति ममाङ्गनिर्जिताः ॥ 1 देग्बंधुरा' इति टीकापाठः । 2 'कदंबमौलस्स' इति त्तीकादृत्पात्थ्ः। 3 'हुअंति' इति टीकादृतः पात्थ्ः। 'मह अंगसंगिणो', 'णणु णिज्जिआ धुवं' इत्यपि पाठौ कचित् । ka0 ma07 Page #115 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी (नेपथ्ये । ) वैतालिकः - सुहणिबंधणो भोदु देवस्स चंदुज्जोओ । भूगोले तिमिराणुबंध मलिणे भूमीहरे व्व ट्ठिदे संजादा वभुजपिंजरमुही जोण्हाइ पुव्वा दिसा । मुंचंतो मुचुकुंदकेसरसिहासोहाणुकारे करे चंदो एककलाकमेण अ गदो संपुण्णबिंबत्तणं ॥ 25 ॥ अवि a, - 98 अकुंकुममचंदणं दस दिसावहूमंडणं अकंकणमकुंडलं भुवणमंडली भूसणं । असोसणममोहणं मारलंछणस्साउहं मिअंककिरणावली णहालम्मि पुंजिज्जदि ॥ 26 ॥ कार्ये कारणवदुपचाराद्देहजन्यरोमाञ्च निर्जिता इत्यर्थः । वैतालिकः सुखनिबन्धनो भवतु देवस्य चन्द्रोद्द्योतः । भूगोले तिमिरानुबन्धमलिने भूमिरुह इव स्थिते संजाता नवभूर्जपिञ्जरमुखी ज्योत्स्नया पूर्वा दिशा । मुञ्चन्मुचुकुन्दकेसरश्रीशोभानुकारान्करां श्चन्द्रः पश्य कलाक्रमेण च गतः संपूर्णबिम्बत्वम् ॥ तिमिरस्यानुबन्धस्तेन मलिने भूगोले भूमिरुह इव स्थिते । चन्द्रोदयानन्तरं यथा वृक्षमात्रमेव नीलमीक्ष्यते तथा श्यामे भूगोले स्थिते सतीत्यर्थः । ' भूमीघरे' इति वा पाठः, तत्र भूमिगृहे इत्यर्थः । एककलाद्विकलाद्युदयक्रमेणेति कलाक्रमेणेत्यस्यार्थः । अपि च, अकुङ्कुममचन्दनं दशदिशावधूमण्डनं अकङ्कणमकुण्डलं भुवनमण्डलीभूषणम् । अशोषणममोहनं मकरलाञ्छनस्यायुधं मृगाङ्ककिरणावली नभस्तले पुञ्जीभवति ॥ 1 'भूमीरुहे' इति TI/दृतकपाठः । 2" के सर सिरीसोहा णुआरे करे' इति टीकानुगुणः पाठः । 3 'देक्ख कला" इति टीकाभिमतः पाठः । Page #116 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् 99 विदूषकः - भो, एसा कंचणचंडेण वण्णिदा चंदुज्जोअलच्छी । ता संपदं माणिकचंडस्सावसरो । (नेपथ्ये । ) द्वितीयो वैतालिक:उज्झतागुरुधूवर्वट्टिवलआ दिजंतदीबुजला लंबिजंतविचित्तमोत्तिअलदा मुच्चंतपारावआ । सजिजंतमणोज केलिसाणा जंपंतदूईसआ सेज्जुच्छंगवलं तमाणिणिजणा वहंति लीलाहरा ॥ 27 ॥ 'अकुङ्कुमं' इत्यनेन नवोद्गतायास्तस्याः पीतत्वं ध्वन्यते । 'अचन्दनं' इत्यनेन चन्दनाधिकशीतलता द्योत्यते । 'दश' शब्देन चैकवधूमात्रशोभाकरमण्डनान्तरवैलक्षण्यं द्योत्यते । 'अकङ्कणं' इत्यादिना भूषणान्तरवैचित्र्यमस्या अभिव्यज्यते । 'अशोषणं' इत्यादिनायुधवैलक्षण्यं चास्या द्योत्यते । विदूषकः-- भोः, [एषा] काञ्चनचण्डेन वर्णिता चन्द्रोद्दयोतलक्ष्मीः । तत्सांप्रतं माणिक्य चण्डस्यावसरः । द्वितीयो वैतालिकः-- दह्यमानागुरुधूपवर्तिकलिका दीयमानदीपोज्वला लम्ब्य मानविचित्रमौक्तिकलता मुच्यमानपारावताः । सज्जीक्रियमाणमनोज्ञ केलिशयना जल्पहृतीशताः शय्योत्सङ्गवलन्मानिनीजना वर्तन्ते लीलागृहाः ॥ दह्यमाना अगुरुधूपवर्तय एव कलिका येषु । यद्वा - दह्यमानेत्यादि उज्ज्वला इत्यन्तमेकं प्द्म्। तदा दह्यमानागुरुधूपाश्च ते वर्तिकलिकाभिर्दीयमान दीपोजालाचेत्यर्थः । अथवा दह्यमानागुरुधूपयुक्तवर्तिकलिकाभिरेव दीयमानदीपोजवला इत्यर्थः । तदा शोभाधिक्यं व्यज्यते । 1" वत्तिकलिआ' इति टीकानुसारी पाठः । 2 'सेज्जाहरा' इत्यपि पाठः । Page #117 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी अवि a,देंता कप्पूरपूरच्छुरणमिव दिसासुंदरीणं मुहेसुं लण्हं जोण्हं किरंता भुअणजणमणाणंदणं चंदणं च । जुण्णं कंदप्पकंदं तिहुअणकलणाकंदलिल्लं कुणंतो जादा एणकपादा सराजलहरम्मुक्कधाराणुकारा ॥ 28 ॥ विदूषकः 'दिसावांसो न्न्ह्स्र्ह्ण्सो। णिहुअणकंदो वट्टै चंदो ॥ 29 ॥ कुरङ्गिका ससहररईअमरट्टो मान्निन्निमान्न्घ्र्हो। णवचंपाकोअंडो माणो जाइ पचंडो ॥ 30 ॥ अपि च, ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु श्लक्षणां ज्योत्स्ना किरन्तो भुवनजनमनानन्दनं चन्दनमिव । जीर्ण कंदर्पकन्दं त्रिभुवनकलनाकन्दलितं कुर्वन्तो . __ जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः ॥ श्वक्षणां कोमलां ज्योत्स्ना kiranta iti sNbndhH| तादृशास्ते कीदृशा इव कर्पूरपूरच्छुरणं ददत इवेति विशिष्टवैशिष्ट्यन्यायेन sNbndhH। 'दिशासुन्दरीणाम्' इत्युभयत्र संबध्यते । त्रिभुवनेति । विना कामं कस्यापि सृष्टेरभावात् । कन्दलयन्तः पल्लवयन्तः इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्ग्यम् । जलधरोन्मुक्तधारासाम्येन मेघाद्यप्रतिहतत्वं तेषु द्योत्यते । विदूषकः दिग्वधूत्तंसो nbhHsrohNsH। निधुवनकन्दः प्रसरति च्न्द्र्ः॥ कुरङ्गिका शशधररचितगर्यो मानिनीमानघरहः । नवचम्पककोदण्डो मदनो जयति प्रचण्डः ॥ 1 'समजल" इति टीकादृतः पात्थ्ः। 2 दिसबहुतंसो' इति त्तीकापात्त्ः। 3 'पसरह' इति टीकामिमतः पात्थ्ः। Page #118 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् 101 (कर्पूरमारी प्रति । ) पिअसहि ! तए कदं चंदवण्णणं महाराअस्स पुरदो प्द्धिम्स्। (कर्पूरमञ्जरी लजते । कुरङ्गिका पठति । ) मंडले sasaharassa gorae dNtpNjrvilaascore| भादि लांछणमओ फुरंतओ केलिकोइलतुलं ध्र्ण्तो॥31॥ राजा-अहो, कप्पूरमंजरीए अहिणवात्थदसणं, उत्तिविचित्तत्तणं रमणीओ सदो, रसणिस्संदो अ । (तां प्रति । ) मा कहिं पि वाणेण विभमो होहि इत्ति तुह णूणमिंदुणा । लंछणच्छलमसीविसेसओ पेक्ख बिंबवलए णिए कदो ॥ 32 ॥ किं च, पंडुरंगि! जै रजए मुहं कोमलंगि!खडिआरसेण दे। दिजए पुण कवोलकजलं तालहेज ससिणो विडंबणं ॥ 33 ॥ (चन्द्रमुद्दिश्य । ) घरट्टः पेस्स्न्न्क्र्ता। प्रियसखि ! त्वया कृतं चन्द्रवर्णनं महाराजस्य पुरतः पठिष्यामि । मण्डले शशधरस्य गौरे दन्तपञ्जरविलासचौरे । भाति लाग्छनमृगः स्फुरन्केलिकोकिलतुलां धारयन् ॥ राजा अहो कर्पूरमजर्या अभिनवार्थदर्शनम् , रमणीयः शब्दः, उक्तिविचित्रता, रसनिष्यन्दश्च । मा कथमपि वदनेन विभ्रमो भवत्विति तव नूनमिन्दुना । लाञ्छनच्छलमषीविशेषकः पश्य बिम्बफलके निजे कृत्ः॥ किं च, पाण्डुरेण यदि रज्यते मुखं कोमलाङ्गि ! खटिकारसेन ते । दीयते पुनः कपोलकजलं तदा लभते शशिनो विडम्बनम् ॥ 1"दसणं, रमणीओ सद्दो उत्तिविचित्तदा रस' इति त्तीकापात्थ्ः। 2 'बिंबफलए इति त्तीकापात्थ्ः। 3 'पंडुरेण' इति टीकादतः पात्थ्ः। Page #119 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी मुक्कसंक ! हरिणंक ! किं तुवं सुंदरीपरिसरेण हिंडसे । 'गोरगंडपरिपंडुरत्तणं पेच्छ दिण्णमिमिणा मुहेण दे ॥ 34 ॥ ( नेपथ्ये महान्कलकलः । सर्व आकर्णयन्ति । ) राजा - किं पुण एसो महाकोलाहलो ? 102 कर्पूरमञ्जरी ---- (ससाध्वसम् । ) पिअसहि ! एदं अवगमिअ आग्च्छ्। ( कुरङ्गिका निष्क्राम्य प्रविशति । ) विदूषकः -- देवीए पिअवास्सस्स वंचणा किदेति तक्केमि । कुरडिका - पिअसहि ! एंदं जेव पिअवास्सस्स वंचणा गदं मुक्तशङ्क ! हरिणाङ्क ! किं त्वं सुन्दरीपरिसरेण हिण्डसे । गौरगण्डपरिपाण्डुरत्वं पश्य दत्तममुना मुखेन ते ॥ अनेन सुन्दरीमुखेन ते तुभ्यं गौरगण्डपरिपाण्डुरत्वं दत्तमिति त्वमेव पश्येति वाक्यार्थः कर्म । तादृशसुन्दरी सविधे त्वं किं कुतो न परिभ्रमसि ? अत्यनुचितं करोपीति भावः । अत एव साभिप्रायं संबोधनमाह - मुक्तशङ्केति । एतादृशं वस्तु यतः प्राप्तं तत्र भक्तिर्नास्तीति किमुच्यते ! शङ्कापि लोकलज्जापि ते नास्तीति महदाश्चर्यमिति भावः । यद्वा, - यदेकदेशमुखैकदेशेनापि तवैतावद्दत्तं तन्निकटाटनेन विशेषान्तरप्राप्तिरपि संभाव्यते । तदपि त्वं नाचरसीति महानज्ञस्त्वमिति भावः । राजा किं पुनरेष महाकोलाहलः ? कर्पूरमञ्जरी - प्रियसखि । एतदवगम्यागच्छ । एतत् कलकल विषयवस्तु । विदूषकः - देव्या प्रियवयस्यस्य वञ्चना कृतेति तर्कयामि । कुरङ्गिका प्रियसखि ! भट्टारकस्य वञ्चनां कृत्वा त्वया सह संगमं ज्ञात्वागच्छति देवी । तेन कुब्जवामन किरातवर्षवरसौविदल्लानामेष कोलाहलः । 1. "तुज्झ बिंब" इत्यपि पाठः । 2 'भट्टारास्स वंचणं अदुअ तुए सह संगमं जाणिअ आअच्छदि' इति टीकापाठः । Page #120 -------------------------------------------------------------------------- ________________ तृतीयं जवनिकान्तरम् 103 अवगमिअ औअच्छदि । ता कुज्जवामवकिरादवरिसघरसो विदल्लाणं एस हलबोलो । कर्पूरमञ्जरी - ( सभयम् । ) ता मं पेसेदु महाराओ जेण अहं इमिणा सुरंगामुहेण ज्जेव पविसिअ रक्खाघरं गच्छामि । जाव देवी महाराएण सह संगमं ण जाणादि । ( इति निष्क्रान्ताः सर्वे 1 ) इति तृतीयं जवनिकान्तरम् । कर्पूरमञ्जरी - तन्मां प्रेषयतु महाराजो येनाहमनेन सुरङ्गामुखेनैव प्रविश्य रक्षागृहकं गच्छामि । यथा देवी महाराजेन सह संगमं न जानाति । इति श्रीमद्विद्वद्वृन्दवन्दित । रविन्द सुन्दरपदद्वन्द्वकुन्दप्रतिमयशः प्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी - प्रकाशे तृतीयं जवनिकान्तरं समाप्तम् । 1 'आच्छदि देवी' इति टीकापाठः । Page #121 -------------------------------------------------------------------------- ________________ 104 . कर्पूरमञ्जरी चतुर्थे जवनिकान्तरम् (ततः प्रविशति राजा विदूषकश्च । ) राजा-अहो, गाढारो गिम्हो, पवणो अ पांडो । ता कधं णु सहिदव्यो ? जदो,इह कुसुमसरेक्कगोअराणं इदमुभांपि हु दूसह ति मण्णे । जरढरैकरालिदो अ कालो ऽसुहाजणेण पिएण विप्पलंभो ॥ 1 ॥ विदूषकः-एक्के दाव वम्महस्स वहणिज्जा, अण्णे तावसोसणिज्जा । अम्हारिसो उण जणो ण कामस्स वाहणिज्जो ण तावस्स सोस्न्निज्जो। (नेप्थ्ये|) ता किं गु~ खु दे samUlappADidacU~DiaM सीसं करैस्सं । राजाअहो, गाढतरो ग्रीष्मः, पवनश्च प्रचण्डः । तत्कथं नु सोढव्यः ? यतः,इह कुसुमशरैकगोचराणामिदमुभयमपि सुदुःसहमिति मन्ये । जरठरविकरालितश्च कालस्तथा च जनेन प्रियेण विप्रलम्भः ॥ विदूषकः एके तावन्मदनस्य बाधनीयाः, अन्ये तापशोषणीयाः । अस्मादृशः पुनर्जना न कामस्य बाधनीयो न तापस्य शोषणीयः । नेपथ्येतत्किं न खलु ते समूलोत्पाटितचूलिकाविकलं शीर्ष क्रिस्स्ये। 1 अत्र 'गाढारुम्हो गिम्हो पवला माणां कहं णु सोद्ध्न्वो॥ ____sA उण सारंगच्छो एक घरे वि दुलहा विहिणा ॥ ' इति पाठः । 2 तह अजणेण' इति त्तीकापात्थ्ः। 3 ण खु' इति टीकादतः पात्थ्ः। 4 "चूडिआविभलं' इति त्तीकापात्थ्ः। Page #122 -------------------------------------------------------------------------- ________________ चतुर्थ जवनिकान्तरम् 105 राजा - (विहस्य । ) वास्स ! लीलावणसच्छंदचारिणा केलिसूण किं भणिअं ? विदूषकः - ( सक्रोधम् । ) आ दासीए उत्त ! सूला अरणजोम्गो सि । (नेपथ्ये । ) सव्वं तुम्हारिसाहिंतो संभावीअदि, जदि मे ण होंति पक्खावलीओ । राजा - ( विलोक्य । ) कथं उड्डीणो विअ । ( विदूषकं प्रति । ) णिसा तणिवित्थरा तह दिणेसु वत्तणं ससी लहै खंडणं तह अखंडबिंबो रई । निदाहदिअसेसु विष्फुरै जस्स एस कमो कहं ण स विही तदो खुरसिहाहि खंडिज्जदि ॥ 2 ॥ किं च, णिउणं सेवणिज्जो जै सुहासंगमो भोदि । जदो, राजा वयस्य! लीलावनखच्छन्दचारिणा केलिशुकेन किं भणितम् ? विदूषकः AH दास्याःपुत्र ! शूला करणयोग्योऽसि । नेपथ्ये सर्वं युष्मादृशेभ्यः संभाव्यते, यदि मे न भवन्ति पक्षावल्यः । राजा कथमुडीन एव । निशास्तलिनविस्तरास्तथा दिनेषु वृद्धत्वं शशी लभते खण्डनं तथा चण्डबिम्बो रविः । निदाघदिवसेषु विस्फुरति यस्येष क्रमः कथं न स विधिस्ततः क्षुरशिखाभिः खण्ड्यते ॥ किं च निपुणं सेवनीयो यदि शुभसंगमो भवति । शुभः संगमो यस्य । तादृशत्वं च स्त्रीयुक्तपुमांसं प्रत्येवेति भावः । शुभः संगमो यस्मिन्निति वा । 1 'तह अ चंडबिंबो रई' इति टीकादृतः पाठः । Page #123 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी मज्झष्णे सिरिखंडपंककलणा आ संझमोल्लंसुअं लीलामजणमा पओससमां साअं सुरा सीअला । गिम्हे पच्छिमजा मिणीणिहुवणं जं किं पि पंचेसुणो एदे पंच सिलीमुहा विजइणो सेसा सरा जजरा ॥ 3 विदूषकः - मा एवं भण, - 106 पंडुच्छ विच्छुरिदणाअलदादलाणं साहारतेल्लपरिपेसलपोष्फलाणं । कप्पूरपं सुपरिवासिदचंदणाणं भद्दं णिदाहदिवसाण वास्स ! भोदु ॥ 4 ॥ यतः, मध्याह्ने श्रीखण्डपङ्ककलना आ संध्यमाद्रांशुकं लीलामज्जनमा प्रदोषसमयं सायं सुरा शीतला । ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥ ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं 'शेषाः शरा जर्जराः' इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात् । यद्वा - पञ्चैवेषवो मदनस्य, तथापि कालभेदेनान्यान न्या- . नुपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तैवेति न कोऽपि दोषः । विदूषकः मैवं भण, पाण्डुच्छ विच्छुरित नागलतादलानां सहकारतैलपरिपेशल पूगफलानाम् । कर्पूरपांसुपरिवासितचन्दनानां भद्रं निदाघदिवसानां वयस्य ! भवतु ॥ पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एतादृशा अत एषां भद्रं भवत्वित्यर्थः । 1 'फरिससीअला' इति पाठः । Page #124 -------------------------------------------------------------------------- ________________ चतुर्थ जवनिकान्तरम् राजा - एदं पुण एत्थ रमणिज्जं, - सपंचमतरंगिणो सवणसीअला वेणुणो समं सिसिरवारिणा वाणसीअला वारुणी । सचंदणघणत्थणी साणसीअला कामिणी णिदाहदिवसोसहं से अलसीअलं कस्स वि ॥ 5 ॥ अवि अ लीलुत्तंसे सिरीसं सिहिणपरिसरे सिंधुवाराण हारो अंगे ओलं वरिल्लं रमणपणइणी मेहला उप्पलेहिं । दोसुं दोकंदली सुं णवबिसवलआ कामविज्जो मंगोजो तावाक्कतंतं महुसमागदे एस वेसोऽबैलाणं ॥ 6 ॥ राजा इदं पुनरत्र रमणीयम्, - सपञ्चमतरङ्गिणः श्रवणशीतला वेणवः समं शिशिरवारिणा वदनशीतला वारुणी । सचन्दनघनस्तनी शयनशीतला का मिनी निदाघदिवसौषधं सहजशीतलं कस्यापि ॥ कस्यापीत्यपिर्वार्थः । शीतलं यद्वस्तु तन्निदाघदिवसौषधम् । तापशमनायेति शेषः । कस्य वा न भवति ? अपि तु सर्वस्यापि भवतीति काकुः । अपि च, - 107 लीलोत्तंसः शिरीषं स्तनपरिसरे सिन्दुवाराणां हारः भने आर्द्र वस्त्रं रमणप्रणयिनी मेखलोत्पलैः । द्वयोर्दोः कन्दल्योर्नवबिसवल्या कामवैद्यो मनोज्ञ स्तापातक्षमाणां मधुसमये गते एष वेषोऽबलानाम् ॥ तापसंबन्धिन्यातङ्के क्षमाः समर्थाः, तद्युक्ता इति यावत् । अबलानां कामिनीनाम्, बलरहितानां च । 1 'सहासीअलं' इति टीकादृतः पाठः; कचित् 'भण ण सीअलं' इत्यपि पाठः । 2 ' वणिज्जो' इति पाठः । 3 'तावातकक्खमाणं' इति टीकानुगः पाठः । 4 "बलाणं इति टीकादृतः पाठः ॥ 60 Page #125 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी विदूषकः - अहं पुण भणामि - मज्झण्हसण्हघणचंदणपंकिलाणं 108 साअं णिसेविअणिरंतरमजणाणं । सामासु वीअणावारिकणुक्खिदाणं दासत्तणं कुणदि पंचसरो वहूणं ॥ 7 ॥ राजा - ( स्मरणममिनीय । ) पञ्चगं णवरूवभंगिघडणारंभे जणे संगमो जाणं ताण खणं व रेत्तिदिअहा गच्छंति दीहा अवि । जाणं ते अ मणं पि देति ण रई चित्तस्स संताविणो ताणं जंति मणोरहेकजणणा मासोवमा वासरा ॥ 8 ॥ ( विदूषकं प्रति । ) वास्स ! अस्थि तग्गदा का विवत्ता ? विदूषकः - अस्थि, सुणादु पिअवास्सो । कहेमि सुहासिअं दे । विदूषकः - अहं पुनर्भणामि मध्याह्नश्लक्ष्णघनचन्दनपङ्किलाना सायं निषेवित निरन्तरमज्जनानाम् । श्यामासु व्यजनजवारिकणोक्षितानां दासत्वं करोति पञ्चशरो' स्बलानाम् ॥ प्रत्यङ्गं नवरूपभङ्गिघटनारम्ये जने संगमो येषां तेषां क्षणमिव झटिति दिवसा वर्तन्ते दीर्घा अपि । येषां ते च मनसि ददति न रतिं चित्तस्य संतापिनस्तेषां यान्ति जगन्ति दीर्घतमा मासोपमा वासराः ॥ चयस्य ! अस्ति तद्गता कापि वार्ता ? विदूषकः- अस्ति, शृणोतु प्रियवयस्यः । कथयामि सुभाषितं ते । राजा - 1 'झत्ति दिअहा व ंति दीहा' इति टीकानुगुणः पाठः । मासोवमा' इति टीकादृतः पाठः । यतः प्रभृति कर्पूरमञ्जरी 2 'जाम्मि दीहरतमा Page #126 -------------------------------------------------------------------------- ________________ चतुर्थं जवनिकान्तरम् जो सा कप्पूरमंजरीए रक्खाभवणे सुरंगा दिण्णा सा देवीए दिट्ठा! तदो पहुदि तं सुरंगादुआरं देवीए पिहुलसिलासंचएण णीरंचं करिअ पिहिद्ण्। अणंगसेणा, कलिंगसेणा, कामसेणा, वसंतसेणा, विन्भमसेण त्ति पंच सेणाणामधेआओ चामरधारिणीओ फरक्किदफरआ करवालहत्थपाइक्सहस्सेण सह कारामंदिरस्स रक्खाणिमित्तं पुन्वदिसि णिउत्ताओ । ___ अणंगलेहा, चित्तलेहा, चंदलेहा, मिअंकलेहा, विब्भमलेहे ति लेहंणामधेआओ पंच सेरंधीओ पुंखिदसिलीमुहधणूहत्येण णिविडणिवद्धतूणीरदुद्धयेण धाणुकसहस्सेण समं दक्षिणाए दिसाए न्निवेसिदाओ। कुंदमाला, चंदणमाला, कुवलामाला, कंचणमाला, बौलमाला, मंगलमाला, माणिक्कमाल ति सत्त मालंतणामधेआओ णवणिसिदकुंतहत्थपाइक्कसहस्सेण समं तंबूलकरंकवाहिणीओ मच्छिमाए दिसाए न्निवेसिदाओ। अणंगकेली, बकरकेली, कंदप्पकेली, सुंदरकेली, कंदोट्ठकेलि त्ति रक्षाभवनात्सुरङ्गाद्वारे देव्या दृष्टा, ततःप्रभृति तत्सुरङ्गाद्वारं देव्या बहुलशिलासंचयेन नीरन्धं कृत्वा पिहितम् । अनङ्गसेना, कलिङ्गसेना, कामसेना, वसन्तसेना, विभ्रमसेनेति पञ्च सेनानामधेयाश्चामरधारिण्यः स्फारस्फुरत्करवालहस्तपदातिसहस्रेण सह कारामन्दिरस्य रक्षानिमित्तं पूर्वदिशि नियुक्ताः । / __ अनङ्गलेखा, चित्रलेखा, चन्द्रलेखा, मृगाङ्कलेखा, विभ्रमलेखेति लेखानामधेयाः पश्च सैरन्ध्यः पुसितशिलीमुखधनुर्हस्तेन निबिडनिबद्धतूणीरदुर्धरेण धानुष्कसहस्रेण समं दक्षिणस्यां दिशि niveshitaaH। कुन्दमाला, चन्दनमाला, कुवलयमाला, काञ्चनमाला, बकुलमाला, मङ्गलमाला, माणिवयमालेति सप्त मालेति नामधेया नवनिशितकुन्तहस्तपदातिसहस्रेण समं ताम्बूलकरङ्कवाहिन्यः पश्चिमायां दिशि niveshitaaH। ___ अनङ्गकेलिः, पुष्करकेलिः, कंदर्पकेलिः, सुन्दरकेलिः, उत्पलकेलिरिति पञ्च ___1 'जदो पहुदि कप्पूरमंजरी' इति टीकादृतः पात्थ्ः। 2 "भवणादो सुरंगादुआरे देवीए' इति त्तीकापात्थ्ः। Page #127 -------------------------------------------------------------------------- ________________ 110 कर्पूरमञ्जरी पंच केली अंतणामधे आओ मज्जणकारिणीओ फलाखग्गकम्पविदुरिल्लेण पाइकसहस्सेण समं उत्तर दिसा आढत्ताओ । ताणं पि उण उवरि मदिरावदी, केलिवदी, कल्लोलवदी, तरंगवदी, अगवदी त्ति पंच वदीणामधेआओ परिचारिआकुमारीओ कणावेतदंडहत्थाओ सुहासिअपढिआओ बंदीगामधेआओ सेणाए अज्झक्खीकदाओ । राजा - अहो देवीए सामग्गी अंतेउरोचिदा । विदूषकः - भो वास्स ! एसा देवीए सारंगिअ णाम सही किंपि विविदुं पेसिदा । ( ततः प्रविशति सारङ्गिका । ) सारङ्गिका - जादु जादु भट्टा । देव ! देवी विष्णवेदिअज्ज चतुत्थदिअहे भविअवडसावित्तीमहूस वोव अरणाई केलि विमाणं आरुहि देवेण पेक्खिदव्वाई ति । केली तिनामधेया मज्जनकारिण्यः फलकखङ्गकम्पभीषणेन पदातिसहस्रेण सममुत्तरदिश्याज्ञप्ताः । तासामपि पुनरुपरि मदिरावती, केलिवती, कल्लोलवती, तरङ्गवती, अनङ्गवतीति पञ्च वतीतिनामधेयाः परिचारिकाकुमार्यः कनकवेत्रदण्डहस्ताः सुभाषितपाठिका बन्दी नामधेयाः सेनाया अध्यक्षीकृताः । राजा अहो देव्याः सामम्यन्तः पुरोचिता । विदूषकः भो वयस्य ! एषा देव्या सारङ्गिका नाम सखी किमपि निवेदितुं प्रेषिता । सारङ्गिका ___________ - जयतु जयतु भर्ता । देव । देवी विज्ञापयति - चतुर्थदिवसे भाविवटसावित्रीमहोत्सवोपकरणानि केलिविमानप्रासादमारुह्य प्रेक्षितव्यानीति । 1 'णिवेदितुं' इति टीकाभिमतः पाठः । 2 देग् विमाणप्पासादमारुहिम' इति टीका पाठः । Page #128 -------------------------------------------------------------------------- ________________ चतुर्थं जवनिकान्तरम् राजा-जं देवी आदिसदि । (चेटी निष्क्रान्ता । उभौ प्रासादाधिरोहणं नाटयतः । ) (ततः प्रविशति चर्चरी । ) विदूषकः मुत्ताह लिल्लाहरणोच्चआओ लासावसाणे त्लिन्न्ण्सुआओ। सिंचंति अण्णोण्णमिमीउ पेच्छ जंतजलेणं मणिभाइणेहिं ॥ 9 ॥ इदो a,परिब्भमंतीउ विचित्तबंधं इमाउ दोसोलह न्न्च्न्नीओ। खेलंति तालाणुगदप्पआओ तुहंगणे दीसदि द्ण्द्द्रासो॥10॥ समंससीसा समबाहुहत्था रेहाविसुद्धा अवराउ देति। पंतीहिं दोहिं लातालबंधं परोप्परं साहिमुही हुवंति ॥ 11 ॥ मोत्तुण अण्णा मणिवारआई जंतेहि धरासलिलं खिवंति । पडंति ताओ सहिआणमंगे मणोभुवो बारुणबाणचंगा ॥ 12 ॥ राजायद्देव्याज्ञापयति । विदूषकः मुक्ताफलाभरणोच्चया लास्यावसाने clitaaNshukaaH। सिञ्चन्त्यन्योन्यमिमाः पश्य यन्त्रजलैर्मणिभाजनैः ॥ लास्यावसाने इमा अन्योन्यं सिञ्चन्तीति संबन्धः । इतश्च, परिभ्रमन्त्यो विचित्रबन्धं इमा द्विषोडश नर्तक्यः । खेलन्ति तालानुगतपदास्तवाङ्गणे दृश्यते दण्डरासः ॥ समांसशीर्षाः समबाहुहस्ता रेखाविशुद्धा अपराश्च ददति । पतिभ्यां द्वाभ्यां लयतालबन्धं परस्परं साभिमुखा भवन्ति । मुक्त्वा अन्या मणिवारणानि यन्त्रैर्धारासलिलं क्षिपन्ति । पतन्ति ताश्च प्रियाणामङ्गे मनोभुवो वारुणबाणकल्पाः ॥ 1 'जं देवी आणवेदि' इति त्तीकापात्थ्ः। 2 'ताअ पिआणमंगे' इति टीकापाठः । 8"बाणकप्पा' इति टीकानुगुणः पात्थ्ः। Page #129 -------------------------------------------------------------------------- ________________ 112 कर्पूरमञ्जरी इमा मसीकज्जलकालकाआ तिकंडचावाउ विलासिणीओ । पुलिंदरूवेण जणस्स हासं समोरपिच्छाहरणा कुणंति ॥ 13 ॥ हत्थे महामंसबलीधराओ हुंकारफेक्काररवा रौद्दा । णिसाअरीणं पडिसीसएहिं अण्णा मसाणाभिणां कुणति ॥ 14 ॥ का वि वामिदकरालहुडुक्का रम्ममद्दलरवेण माच्छी । 'दोलआहिं पडिवाडिचलाहिं चल्लिकम्मकरणम्मि पाड्डा ॥ 15 ॥ किंकिणीकझणझणसद्दा कंठगीदलाजंतिदताला । जोगिणीवलाणञ्चणकेलिं तालणेउररवं विरांति ॥ 16 ॥ कोदुहल्लवसजंगमवेसा वेणुवादणपरा अवराओ । कालवेसवसहासिअलोआ ओसरंति पणमंति हसंति ॥ 17 ॥ ( विहस्य 1 ) सारङ्गिका-- (पुरोऽवलोक्य 1 ) एसो महाराओ पुणो मैरगापुंजंजादो कालीघरं अणुप्पविट्टो । ता अग्गदो गदुअ देवीए विष्णविवि इमा मषीकज्जलश्यामकायास्त्रिकाण्डचापाश्च विलासिन्यः । पुलिन्दरूपेण जनस्य हासं समयूरपिच्छाभरणाः कुर्वन्ति ॥ हस्ते महामांसबलिधारिण्यो हुंकारफेत्काररखा रौद्राः । निशाचरीणां प्रतिशीर्षकैरन्याः श्मशानाभिनयं कुर्वन्ति ॥ कापि वादित करालहुडुका रम्यमर्दलरवेण मृगाक्षी । भ्रूलताभ्यां परिपाटीचलाभ्यां चेटीकर्मकरणे प्रवृत्ता ॥ किङ्किणीकृतरणज्झणशब्दाः कण्ठगीतलययन्त्रिततालाः । योगिनीवलय नर्तनकेलिं तालनूपुररवं विरचयन्ति ॥ कौतूहलवशचञ्चलवेषा वेणुवादनपरा अपराः । कालवेषवशहा सितलोका अपसरन्ति प्रणमन्ति हसन्ति ॥ सारङ्गिका-- एष महाराजः पुनर्मरकतपुञ्जमेव गतः । कदलीगृहं चानुप्रविष्टः । तदग्रतो 1 'भूलदाहिं' इति टीकापाठः । 2 " चंचलवेसा' इति टीकादृतपाठः । 3 'मरगापुंजं जेव गदो । कालीधरं a' इति टीकापाठः । Page #130 -------------------------------------------------------------------------- ________________ चतुर्थ जवनिकान्तरम् णवेमि । ( उपसृत्य । ) जादु जादु भट्टा । देवी विण्णवेदि जधा साअंसमए तुम्हे परिणाइदध त्ति। विदूषकः-भोदि! किं एदं अकंडकुम्हंडपडणं ? राजा-सारंगिए ! सर्व वित्थरेण कहेसु । सारङ्गिका-एदं विण्णवीअदि,-अणंतरादिकंतचउद्दसीदिअसे देवीए पोम्मराअमाणिक्कमां गोरिं कदुअ भैरवाणंदेण पडिठ्ठाविदा । सांच दिक्खा गहिदा । तदा ताए विण्णत्तो जोईसरो गुरुदक्खिणाणिमित्तं । भणिदं च तेण-जदि अवस्सं गुरुदक्षिणा दाअव्वा ता एसा दीअदु महाराअस्स । तदो देवीए विण्णत्तं जं आदिसदि भावं तं काअबं । पुणो वि उल्लविदं तेण । अस्थि एत्थ लाडदेसम्मि चंडसेणो णाम राआ । तस्स दुहिदा घणसारमंजरि ति। सा देवण्णएहिं आइट्ठात्ति-एसा चकवट्टियरिणी भविस्सदि त्ति । तदो सा महाराएण परिणेदव्वा जेण गुरुगत्वा देवीविज्ञापितं विज्ञापयामि । जयतु जयतु भर्ता । देवी विज्ञापयति यथा संध्यासमये यूयं मया परिणेतव्या इति । विदूषकःभवति ! किमेतदकालकूष्माण्डपतनम् ? राजासारङ्गिके ! सर्वं विस्तरेण कथय । सारङ्गिका इदं विज्ञाप्यते,-अनन्तरातिकान्तचतुर्दशीदिवसे देव्या पद्मरागमणिमयी गौरी कृत्वा भैरवानन्देन प्र्तिस्स्त्थापिता। खयं च दीक्षा गृहीता। ततस्तया विज्ञप्तो योगीश्वरो गुरुदक्षिणानिमित्तम् । भणितं च तेन यद्यवश्यं गुरुदक्षिणा दातव्या तदेषा दीयतां महाराजस्य । ततो देव्या विज्ञप्तं यदादिशति भगवान् [तत्कर्तव्यम् ] / पुनरप्युक्लपितं तेन । अस्त्यत्र लाटदेशे चण्डसेनो नाम राजा । तस्य दुहिता धनसारमञ्जरी इति । सा दैवज्ञैरादिष्टा एषा चक्रवर्तिगृहिणी भविष्यतीति । ततो महाराजेन 1 'जूअं मए' इति टीका भिमतः पात्थ्ः। 2 'भकालकोहंडपडणं' इति टीकानुसारी पात्थ्ः। 3 देगममणिई' इति त्तीकापात्थ्ः। ka0 ma08 Page #131 -------------------------------------------------------------------------- ________________ 114 - कर्पूरमञ्जरी दक्खिणा दिण्णा भविस्सदि, भट्टा वि चक्कवट्टी कदो होदि । तदो देवीए विहसिअ भणिदं जं आणवेदि भावं तं कीरदि । अहं च विण्णविद् पेसिदा । गुरुस्स गुरुदक्षिणा सा दिण्णा । विदूस्स्क्ः-(विह्स्य्|) ता उवक्खाणं । सीसे सप्पो देसंतरे वेजो । इह अज विवाहो, लाडदेसे घणसारमंजरी । राजा-किं ते भैरवाणंदस्स पहावो परोक्खो । (तां प्र्ति|) कहिं संपदं भहावाणंदो! सारङ्गिका-देवीए कारिदे पमदुजाणस्स मज्झट्ठिदे वडतरुमूले चामुंडाअदणे भैरवाणंदो देवीए समं आगमिस्सदि । ता अज दक्खिणाविहिदो कोऊहलपरो विवाहो । ता इह ज्जेव्व देवेण ठादछ । (इति परिक्रम्य निस्स्क्रान्ता|) राजा-वास्स ! सव्वं एदं भैरवाणदस्स विअंभिदं ति तक्केमि । परिणेतव्या, येन गुरुदक्षिणा दत्ता भविष्यति, भर्तापि चक्रवर्ती कृतो भवति । ततो देव्या विहस्य भणितं यदादिशति भगवान् । अहं च विज्ञापयितुं प्रेषिता गुरोर्गुरुदक्षिगानिमित्तम् । विदूषकः एतत्तत्संविधानकं शीर्षे सर्पो देशान्तरे वैद्यः । इहाद्य विवाहो लाटदेशे घ्न्सार्म्न्य्ज्री। राजाकिं ते भैरवानन्दस्य प्रभावो न प्रत्यक्षः ? कुत्र सांप्रतं भैरवानन्दः ? सारङ्गिका देव्या कारिते प्रमदोद्याने मध्यस्थिते वटतरुमूले चामुण्डायतने भैरवानन्दो देव्या सममागमिष्यति । तदद्य दक्षिणाविहितः कौतूहलपरो विवाहः । तदिहैव देवेन स्थातव्यम् । राजावयस्य । सर्वमेतद्धैरवानन्दस्य विजम्भितमिति तर्कयामि । 1 'गुरुदक्षिणाणिमित्तं' इति टीकानुगुणः पाठः । 2 एवं तं संविधाणभ' इति टीकाभिमतः पात्थ्ः। 3 'पहाओण पच्चक्खो' इति त्तीकापात्थ्ः। Page #132 -------------------------------------------------------------------------- ________________ चतुर्थ जवनिकान्तरम् विदूषकः-एवं णेदं । ण हु मालंछणमंतरेण अण्णो मिश्रकमणिपुत्तलिअं पज्झरावेदि । ण हु सरासमीरमंतरेण सेहालिआकुसुमुकरं विकासेदि। (ततः प्रविशति भैरवानन्दः । ) भैरवानन्दः-इअंसा वडतरुमूले णिभिण्णस्स सुरंगादुआरस्स पिधाणे चामुंडा । (हस्तेन प्रणम्य पठति । ) कप्पंतकेलिभवणे कालस्स पुरोऽसुराण रुहिर्सुर्ण्। जा पिअंती चंडी परमेट्ठीकवालचसएण ॥ 18 ॥ (प्रविश्योपविश्य । ) अज वि ण णिग्गच्छदि सुरंगादुवारेण क्प्पूर्म्ण्ज्री। (ततः प्रविशति सुरङ्गोद्घाटितकेन कर्पूरमञ्जरी । ) कर्पूरमञ्जरी-भावं ! पणमिज्जसि । भैरवानन्दः-उइदं वरं लहेसु । इह जेव उपविस । (कर्पूरमञ्जरी तथा करोति । ) विदूषकः एवमेतत् । न खलु मृगलाञ्छनमन्तरेणान्यो मृगाङ्कमणिपुत्तली प्रखेदयति । म खलु शरत्समीरमन्तरेण शेफालिकाकुसुमोत्करं विकासयति । भैरवानन्दः. इयं सा वटतरुमूले निर्भिन्नस्य सुरङ्गाद्वारस्य पिधाने चामुण्डा । कल्पान्तकेलिभवने कालस्य पुराणरुधिरसुराम् । जयति पिबन्ती चण्डी परमेष्ठिकपालचषकेण ॥ अद्यापि न निर्गच्छति सुरङ्गाद्वारेण कर्पूरमञ्जरी । कर्पूरमञ्जरीभगवन् ! प्रणम्यसे । भैरवानन्दःउचितं वरं लभख । इहैवोपविश । 1 पुराणरुहिरसुरं' इति टीकादृतः पात्थ्ः। Page #133 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरी भैरवानन्दा-(खमतम् । ) अज्ज वि ण एदि देवी । (प्रविस्य । ) राज्ञी-(परिक्रम्यावलोक्य च । ) अए, इअंभावदी चामुण्द्दा। ( प्रणवलोक्य च । ) अध इअण्क्प्पूर्म्ण्ज्री। ता किं णेदं । (भैरवानन्दं प्रति । ) इदं विण्णवीअदि, णिअभवणे विवाहसामग्गि कदुअ आअद म्हि । तदो गेण्हिअ आगमिस्सं । भैरवानन्दः-वच्छे ! एवं कीर्दु। (राज्ञी व्यावृत्य परिकामति । ) भैरवानन्दः-(विहस्य । स्वगतम् । ) इअं कप्पूरमंजरीघरं अण्णेसि, गदा (प्रकाशम् । ) पुत्ति कप्पूरमंजरि ! सुरंगाद्वारेण जेव तुरिदपदं गदुअ णिअभवणे चिट्ठ । देवीआगमणे पुणो आगंतव्वं । (कर्पूरमजरी तथा करोति । ) देवी-इदं रक्खाधर (प्रविश्यावलोक्य च) अए, इअंकप्पूरमंजरी । सा का वि सारक्खिआ मए दित्त्त्था। (प्रकाशम् । ) वच्छे कप्पूरमंजरि! कीदिसं भैरवानन्द:अद्यापि नागच्छति देवी। राज्ञी अये, इयं भगवती चामुण्डा । अथ इयं कर्पूरमञ्जरी । तत्किमिदम् ? इदं विज्ञाप्यते-निजभवने विवाहसामग्री कृत्वा आग्तास्मि। ततस्तां गृहीत्वाऽऽग्मिस्स्यामि। भैरवानन्दःवत्से ! एवं क्रियताम् । भैरवानन्द: इयं कर्पूरमञ्जरीस्थानमन्वेष्टुं ग्ता। पुत्रि कर्पूरमञ्जरि ! सुरङ्गाद्वारेणैव त्वरितपर्द गत्वा स्वस्थाने तिष्ठ । देव्यागमने पुनरागन्तव्यम् । देवी इदं रक्षागृहम् । अये, इयं कर्पूरमञ्जरी । सा कापि सदृशा मया दृष्टा । वत्से कर्पूरमञ्जरि । कीदृशं ते शरीरम् ? 1"मंजरीठाणं' इति टीकादतः पात्थ्ः। 'सहाणे' इति टीकानु गुणः पात्थ्ः। Page #134 -------------------------------------------------------------------------- ________________ चतुर्थं जवनिकान्तरम् 117 ते सरीरं ? (आकाशे । ) किं भणसि - मह सरीरे वेअणा समुप्पण्ण त्ति ? राज्ञी - (स्वगतम् । ) ता पुणो तहिं गमिस्सं । ( प्रविश्य पार्श्वतोऽवलोक्य च) हला सहीओ ! विवाहोब करणारं लहु गेव्हिअ आअच्छा । ( इति परिक्रामति । ) ( प्रविश्य कर्पूरमञ्जरी तथैवास्ते । ) राज्ञी - ( पुरोऽवलोक्य । ) इअं कप्पूरमंजरी । भैरवानन्दः--च्छे विब्भमलेहे ! आणीदाईं विवाहोवारणाई ! राज्ञी : - अध इं । किं पुण घणसारमंजरीसमुचिदाई आहरणाई विसरिआई । ता पुणो गमिस्सं । 1 भैरवानन्दः -- एवं भोदु । आकाश इति । 'किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुकमपि चेत्तत्स्यादाकाशभाषितम् ॥ ' इति भरतः । किं भणसि मम शरीरे वेदना [समुत्पन्नेति । ] ? / ( देवी नाटितकेन निष्क्रामति । ) राशी तत्पुनस्तत्र गमिष्यामि । हला सख्यः । विवाहोपकरणानि लघु गृहीत्वागच्छत । राशी इयं कर्पूरमञ्जरी । भैरवानन्दः वत्से विभ्रमलेखे ! आनीतानि विवाहोपकरणानि । देवी आनीतानि, किं पुनर्घनसारमञ्जरी समुचितान्याभरणानि विस्मृतानि । तत्पुन गमिष्यामि । भैरवानन्दः - एवं क्रियताम् । ---- --- Page #135 -------------------------------------------------------------------------- ________________ 118 कर्पूरमञ्जरी भैरवानन्द:--पुत्ति कप्पूरमंजरि ! तं जेव कीरदु । (कर्पूरमजरी निस्स्क्रान्ता|) -राज्ञी-(रक्षागृहं प्रविश्य कर्पूरमञ्जरीं दृष्ट्वा । ) अए, साक्खिदाए विडं bi mhi । (svgtm|) झाणविमाणेण णिव्विग्धपरिसप्पिणा तं आणेदि महाजोई (prkaashm|) सहीओ! जं जं णिवेदिदं तं तं लहुअंगेव्हिअ आसच्छध । (चामुण्डायतनप्रवेशनाटितकेन तामवलोक्य । ) अहो सारक्खिदा । भैरवानन्दा-देवि ! उवविस । महाराओ वि आअदो जेव व्दि। (ततः प्रविशति राजा विदूषकः कुरङ्गिका च । ) भैरवानन्दः-आसणं महाराअस्स । ( सर्वे यथोचितमुपविशन्ति । ) राजा-(नायिकां प्रति । ) एसा सा कप्पूरमंजरी । सरीरिणी मारद्धापारिद्धिओ देहतरसंठिदा सिंगारसवरचावलट्ठी दिवससंचारिणी पुण्णिमाचंदचंदिआ । अवि अ गुणगुणमाणिक्कमंजूसा भैरवानन्द:पुत्रि कर्पूरमजरि । तथैव क्रियताम् । राज्ञीअये, सादृश्येन विडम्बितास्मि । ध्यानविमानेन निर्विघ्नपरिसर्पिणा तामानयति म्हायोगी। स्ख्य्ः। यद्यन्निवेदितं तत्तद्गृहीत्वागच्छत । अहो सादृश्यम् । भैरवानन्दःदेवि ! उपविश । महाराजोऽप्यागत एव व्र्त्ते। . भैरवानन्दः-. आसन महाराजस्य । एषा शरीरिणी मकरध्वजपापर्धिका देहान्तरेण संस्थिता शृङ्गाररसलक्ष्मीव । 1 'देहतरेण संठिदा' त्तीकापात्थ्ः। Page #136 -------------------------------------------------------------------------- ________________ चतुर्थ जवनिकान्तरम् 119 राणमई अंजणसलाआ । जधा अ एसा आरण्णकुसुमणिप्फण्णा महुलच्छी । किं च, भुवणजापडाआ रूअरेहा इमीए जह तह णाणाणं गोअरं जस्स जादि। वसइ मारकेऊ तस्स चित्ते विचित्ते वलैअधणुदंडो पुंखिदेहिं सरेहिं ॥ 19 ॥ विदूषकः-(जनान्तिकम् । ) सञ्चं कदं तए आहाण । तडं गदाए वि णावाए ण विस्ससीअदि । ता तुण्हीओ चित्त्त्थ्। राज्ञी-(कुरङ्गिका प्रति । ) तुमं महाराअस्स विवाहणेवच्छं कुरु । सारंगिआ वि घणसारमंजरीए करेदु । (इत्युमे उभयोर्विवाहनेपथ्यकरणं नाटयतः । ) भैरवानन्दः-उवज्झाओ हक्कारीअदु । दिवससंचारिणी पूर्णिमाचन्द्रचन्द्रिका, अपि च प्रगुणगुणमाणिक्यमञ्जूषा । रत्न मय्यञ्जनशलाका तथा चैषा रत्नकुसुमनिष्पन्ना म्धुल्क्स्स्मीः। किं च, भुवनजयपताका रूपरेखाऽस्या यथा तथा नयनयोर्गोचरं यस्य याति । वसति मकरकेतुस्तस्य चित्ते विचित्रे वलयितधनुर्दण्डः पुङ्कितैः शरैः ॥ विदूषकः सत्यं कृतं त्वयाभाणकम् । तटं गताया अपि नौकाया न विश्वसितव्यम् । तत्तूष्णीं तिष्ठ । राज्ञीत्वं महाराजस्य नेपथ्यं कुरु । सारङ्गिका घनसारमञ्जर्याः करोतु । भैरवानन्दःउपाध्याय आकार्यताम् । 1 अस्याग्रे ऽभैरवानन्दः-वच्छे! पत्तं विवाहमंगळमुदुत्त । ता महाराजभस्सकिजदु तए जधोचिदप्पडिवणं' इति वाक्यमधिकं ल्भ्य्ते। Page #137 -------------------------------------------------------------------------- ________________ 120 - कर्पूरमञ्जरी राज्ञी-अजउत्त ! एसो उवज्झाओ अजकविजलओ चिट्ठदि । ता कीरदु अग्गिआरिअण्। विदूषकः-एस सज्जो म्हि । भो वास्स ! उत्तरीए गंठिं दाइस्सं दाव । हत्थेण हत्थं गेण्ह कप्पूरमंजरीए । राज्ञी-(सचमत्कारकम् । ) कुदो कप्पूरमंजरी ? भैरवानन्दः-(तं तस्या भावमुपलभ्य विदूषकं प्रति । ) तुमं सुट्टतरं भुल्लो सि । जदो कप्पूरमंजरीए घणसारमंजरि ति णामंतरं जाणासि । राजा-(करमादाय । ) जे कंटआ तिउसमुद्धफलेसु होंति जे केअईकुसुमगब्भदलावलीसु । फंसेण णूणमिह मज्झ 'सरीरदिण्णा ते सुंदरीअ बहला पुलांकुरिल्ला ॥ 20 ॥ राशी ---- आर्यपुत्र ! एष उपाध्याय आर्यकपिञ्जलस्तिष्ठति । तत्करोत्वम्याचार्यकम् । विदूषकःएष सजोऽस्मि । भो वयस्य ! उत्तरीये ग्रन्थि दास्यामि तावत् हस्तेन हस्तं गृहाण कर्पूरमजर्याः । राशीकुतः कर्पूरमञ्जरी? भैरवानन्दःत्वं सुष्टुतरं भ्रान्तोऽसि । यतः कर्पूरमजर्या घनसारमजरीति नामान्तरं जानासि । राजाये कण्टकास्त्रपुसमुग्धफलानां सन्ति ये केतकीकुसुमगर्भदलावलीषु । स्पर्शन नूनमिह मम शरीरस्य ते सुन्दर्या बहलाः पुलकाङ्कुराः ॥ 1 'सरीरास्स' इति त्तीकापात्थ्ः। 2 "कुराओ' इति टीकादतः पाठः । Page #138 -------------------------------------------------------------------------- ________________ चतुर्थ जवनिकान्तरम् 121 विदूषकः-भो वास्स ! भामरीओ दिजंतु । हुदवहे लाजंजलीओ खिप्पिज्ण्तु। (राजा भ्रमणं नाटयति । नायिका धूमेन व्यावृतमुखी तिष्ठति । राजा परिणयति । राज्ञी सपरिवारा निस्स्कान्ता|) भैरवानन्दः-विवाहे दक्खिणा दिजदु आचारिअस्स । राजा-दिजदु । वास्स ! गामस ते दिण्णं । विदूषकः-सोत्थि होदु । (इति नृत्यति । ) भैरवानन्दः-महाराअ ! किं ते पुणो अ पिसं कुणोमि ? राजा-जोईसर ! कमवरं पिअं vadi । jdo,kuNtlesrsuaakrphNspphaarsaukkhsiddhiliikidsggo| पालएमि वसुहातलरजं चक्कवट्टिपावीरमणिजं ॥ 21 ॥ तधा वि इदं होदु दाव । * विदूषकः भो वयस्य ! भ्रामर्यो दीयन्ताम् । हुतवहे लाजाजलयः क्षिप्यन्ताम् । भैरवानन्दःविवाहे दक्षिणा दीयते आचार्यस्य । राजादीयते । वयस्य ! ग्रामशतं ते दत्तम् । विदूषकःखस्ति भ्व्तु। भैरवानन्द:महाराज ! किं ते पुनरपि प्रियं करोमि ? राजायोगीश्वर ! किमपरं प्रियं वर्तते ? यतः, कुन्तलेश्वरसुताकरस्पर्शस्फारसौख्यशिथिलीकृतस्वर्गः । पालयामि वसुधातलराज्यं चक्रवर्तिपदवीरमणीयम् ॥ तथापीदं भवतु तावत् । 1 अस्याये वैतालिकः-सुहाअ भोदु विवाहमहूसवो देवस्स' इति पाठः । Page #139 -------------------------------------------------------------------------- ________________ 122 कर्पूरमञ्जरी सत्थो णंददु सजणाण सालो वग्गो खलाणं पुणो णिञ्चं खिजदु भोदु बंभणजणो सञ्चासिहो स्व्व्दा। . मेहो मुंचदु साचेदं पि सलिलं सस्सोचिअं भूअले लोओ लोहपरम्मुहो णुदिअहं धम्मे मदि भोदु a॥ 22 ॥ (इति निष्क्रान्ताः सर्वे । ) इति चतुर्थे जवनिकान्तरम् । सार्थो नन्दतु सजनानां सकलो वर्गः खलानां पुन नित्यं खिद्यतु भवतु ब्राह्मणजनः सत्याशीः सर्वदा । मेघो मुश्तु संचितमपि सलिलं सस्योचितं भूतले लोको लोभपराशुखोऽनुदिवसं धर्मे मतिर्भवतु च ॥ इति श्रीमद्विद्वन्दवन्दितारविन्दसुन्दर पदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी-प्रकाशे चतुर्थ जवनिकान्तरं समाप्तम् । समाप्तोऽयं ग्रन्थः । 1 'तणुदिअहं विप्फुरंतो म्न्नीसिज्ञ्न्लल्गुन्न्विन्नामरो। रित्तत्तणदावग्गी विरमौ कमलावडकखवरिसेण ॥ इति चात्र पाठो लभ्यते । एवमेव 'जं मुद्धं तिमिसं णवं च पणसं जे पारिभद्दमा जे दंडा कमलाण किं च कुसुमं जं keaiisNbhvN। संके तुज्झ कलेवरे गुणगणं लद्धं बला तारिसा रोमंचा फुडपुट्टकंटामिसा मेलति णिचुल्लसा ॥ भैरवानन्दःअण्णं किं दे पिअं करीअदु ? तधा वि इदं भोदु, अणुदिअहं विप्फुरंतो म्न्नीसिज्ञ्न्सल्गुन्न्विन्नासरो। रित्तत्तणावग्गी विरमौ विमलाकडक्ख व रिसेण राजाइदो वि परं किं पिअं जदो, देवी रोसकसाअमाणसवई णो होइ सावत्त ए लद्धापुण्णससंकमंडलमुही सिंगारसंजीविणी । संजामा अवि चक्कवटिपावी किं अण्णमब्भत्थणं सवं तुज्झ अणुग्गहेण भरिअं जं माणुसे लठभै ॥ ' इत्यधिकः पात्थ्ः। Page #140 -------------------------------------------------------------------------- ________________ महाकविश्रीराजशेखरविरचितं बाल भारतम् प्रथमोऽङ्कः नमः शिवाय संसारसरोजस्य रजस्विनः । विकासाश्चर्यसूर्याय संकोचसकलेन्दवे ॥ 1 ॥ अपि च,ये सीमन्तितगात्रभस्मरजसो ये कुम्भकद्वेषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यद्रुहः । ये कुप्यगिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः शंभोदक्षिणनासिकापुटभुवः श्वासानिलाःपान्तु वः ॥ 2 ॥ (नान्द्य्न्ते|) सूत्रधार-(परिक्रम्य विचिन्त्य च । ) अहो, किमपि कमनीया kveraatmnyaashiiH| आधः कन्दो वेदविद्यालतानां जैह्वयं चक्षुर्निर्निमेषं कवीनाम् । यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्यूर्तिमें देवता संनिधत्ताम् ॥ 3 ॥ . व्यासो वैखानसवृषा सत्यः स्त्य्व्तीसुत्ः। भारती भारतकवियाद्वैपायनो मम ॥ 4 ॥ (विमृश्य च । ) अहो मसृणोद्धता सरखती यायावरस्य । यदाह,ब्रह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं बमहे हे सन्तः ! शृणुतावधत्त च धृतो युष्मासु सेवान्य्ज्लिः। यद्वा किं विनयोक्तिभिर्मम गिरा यद्यस्ति सूक्तामृत माधन्ति स्वयमेव तत्सुमनसो यात्रा परं दैन्य्भूः॥5॥ 1. अस्य नाटकस्य प्रचण्डपाण्डवमित्यपि नामान्तरम्. अस्याङ्कद्धयमेव लब्धमस्माभिः Page #141 -------------------------------------------------------------------------- ________________ बालभारतम् (पुरोऽवलोक्य च । ) कथमेते महोदय महानगरलीलावतंसा विद्वांसः सामाजिकाः । तदेवं विज्ञापयामि । ( अञ्जलिं बङ्का । ) सा शुक्तिर्मधुपानकेलिचषकं वेणीविभूषामणिः सीतायाः स च कुम्भसंभवमुनेः प्राप्ता च सैकावली । पर्यङ्कः स च विद्रुमद्रुममयस्तद्रामसिंहासनं चिह्नं यस्य यशोनिधिर्विजयतां सोऽयं रघोरन्वयः ॥ 6 ॥ तत्र च - नमितर्मुरलमौलिः पाकलो मेकलानां रणकलितकलिङ्गः केलित केरलेन्दोः । अजनि जितकुलूतः कुन्तलानां कुठारो हठहृतरमठश्रीः श्रीमहीपालदेवः ॥ 7 ॥ तेन च रघुवंशमुक्तामणिना आर्यावर्तमहाराजाधिराजेन श्रीनिर्भय नरेन्द्रनन्दनेनाधिकृताः सभासदः ! सर्वानेष वो गुणाकरः सप्रश्रयं विज्ञापयति -- विदितमेतत्तु भवताम्, यदुत नाट्याचार्येण रङ्गविद्याधरेण प्रतिज्ञातम् - - राजशेखर कवेर्महात्मनो बालभारतमिदं हि नाटकम् । योऽभिनेष्यति रसैर्निरन्तरं मत्सुतां स परिणेष्यति क्षितौ ॥ 8 ॥ (आकाशे । ) तत्रभवन्तः ! किं बूथ -- इदं हि तद्बालभारतं यस्य हि प्रचण्डपाण्डवमिति नामान्तरम् ? ( अञ्जलिं बद्धा । ) यदादिशन्ति परि 1. महोदयमिति कान्यकुब्ज ( ' कनोज्ञ' ) नगरस्य नामान्तरम्. 2. मुरल-मेकल-कलिङ्गकेरलकुलूत कुन्तल-रमठाख्या देशविशेषाः 3. पाकलो हस्तिज्वरः 'गान्धारा घिगन्धभवभूतिः । कलः' इति हर्षचरितम्. 'कलभं कठ र इव कूटपाकलः' इति मालतीमाधवे द्विपपा पाकल एव कूटपाकलः. 4. आदिष्टोऽस्मि -- श्रीमही गलदेवेन, यस्येमां पुराविदः प्रशस्तिगाथामुदाहरन्ति - 'यः संसृत्य प्रकृतिगहनामार्यचाणक्यनीति जित्वा नन्दान्कुसुम नगरं चन्द्रगुप्तो जिगाय । कर्णाटत्वं ध्रुवमुपगतानथ तानेव हन्तुं दोर्दर्पाढ्य स पुनरभवच्छी महीपालदेवः ॥ ' इति चण्डकौशिके आर्यक्षेमीश्वरः स एवायमपि -महीपालदेव इति तु न निश्चयः Page #142 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः षदग्रेसराः । ( किंचित्सलज्जम् । ) भवदनुचराः पञ्च भ्रातरो वयम्, पश्चापि नाम समर्थास्तदभिनयने, किं पुनरस्माकं पितृव्यपुत्राः शतं सन्ति भरतपुत्राः । ते च तदभिनेतुमिच्छन्ति, न च ते शक्नुवन्ति । तन्निमित्र च महदस्माभिः सह वैरं वर्तते । (आकाशे । ) किं ब्रूथ-एकविषयाभिलाषो हि वैरकन्दं कन्दलयति । भवद्भिः कुलान्तकरं वैरं तेषाम् । यतो दुर्बुद्धयस्ते सुबुद्धयो भवन्तः । उक्तं हि तेनैव महासुमन्त्रिपुत्रेण,श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमार्टि । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुल्काम्धेनुः॥9॥ (अञ्जलिं बवा । ) सुगृहीतमार्यवचनम् । बद्धो वाससो ग्रन्थिः । यदित्थमामनन्ति, अनूचानो हि यते सा स्वयंभूः सरस्वती । तदा न मृषार्थ स्यात्सा दृष्टिर्विदुषां दृढा ॥ 10 ॥ अपि च, आपन्नार्तिहरः पराक्रमधनः सौजन्यवारांनिधि स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां mtH। वयं वा गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ ' देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः ॥ 11 ॥ तत्रैवंविधो दैवज्ञानां प्रवादः,बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तमेण्ठताम् । स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति राजशेखरः ॥ 12 ॥ (आकाशे । ) किं ब्रूथ-तत्प्रस्तूयतामिति ? यदादिशन्ति गुरवः । (नेपथ्ये गीयते । ) हरचूडामणिरिन्दुस्त्रिजगद्दीपश्च दिनकरो देव्ः। . मासान्तसंगताविह लोकस्य हिताय वर्तेते ॥ 13 ॥ Page #143 -------------------------------------------------------------------------- ________________ 4 बालभारतम् सूत्रधारः - ( आकर्ण्य । ) कथमुपक्रान्तमेव कुशीलवैः ? यद्वाल्मीकिव्यासयोः प्रावेशिकी ध्रुवा गीयते । ( विचिन्त्य । ) ध्रुवा हि नाट्यस्य प्रथमे प्राणाः । यतः, - Compute प्रथयति पात्रविशेषान् सामाजिक जनमनांसि रञ्जयति । अनुसंदधाति च रसान्नाट्य विधाने ध्रुवा गीतिः ॥ 14 ॥ तद्भवतु, अहमप्यनन्तरकरणीयाय सज्जो भवामि । ( इति निष्क्रान्तः । ) प्रस्तावना । (ततः प्रविशति वाल्मीकिर्व्यासश्च । ) व्यासः - ( सपादोपग्रहम् । ) भगवन् अद्भुत संभव ! एष व्यासः पाराशर्योऽभिवादयते । वाल्मीकिः ( पृष्ठे पाणि निधाय । ) वत्स सात्यवतेय ! खप्रबन्धपरिसमात्या वर्धस्व । व्यासः - परमनुगृहीतोऽस्मि । ( अञ्जलिं बद्ध्वा । ) I योगीन्द्रच्छन्दसां द्रष्टा रामायणमहाकविः । वाल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः ॥ 15 ॥ वाल्मीकिः अष्टादशपुराणसारसंग्रहकारिन् । कियान्वर्तते नवेतिहासो भारतम् ! व्यासः - पुनः पुनरविनयोद्धाटनेन मा लज्जयतु मामुपाध्यायः । के वयं नाम रामायण महाकवेः पुरतः ? ये विद्यापरमेश्वराः स्तुतधियो ये ब्रह्मपारायणे येषां वेदवदाता स्मृतिमयी वाग्लोकयात्राविधौ । स्नाताः स्वर्गतरङ्गिणीमपि सदा पूतां पुनन्त्यत्र ये व्युत्पत्त्या परया रसोपनिषदां रामायणस्यास्य ते ॥ 16 ॥ Page #144 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः किं च, भगवन्प्रथमकवे ! यदुक्तिमुद्रासुहृदर्थवीथी कथारसो यचुलुकैश्चुलुम्प्यः । तथाऽमृतस्यन्दि च यद्वचांसि रामायणं तत्कवितॄन्पुनाति ॥ 17 ॥ वाल्मीकिः - वत्स कृष्णद्वैपायन ! कस्य पुनः कवेर्वाचो भारतस्य षोडशीमपि कलां कलयन्ति ? यतः, - धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ! यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ 18 ॥ किं च, दन्तोलूखलिभिः शिलोञ्छिभिरिदं कन्दाशनैः फेनपैः पर्णप्राशनिभिर्मिताम्बुकवलैः काले च पक्काशिभिः । नीवार प्रसृतिपचैश्च मुनिभिर्यद्वा त्रयीध्यायिभिः सेव्यं भव्य मनोभिरर्थपतिभिस्तद्वै महाभारतम् ॥ 19 ॥ किंतु, श्रुतमस्माभिर्यदुतातिविरसे काव्यकष्ठे ऽभिनिविष्टोऽसि । व्यासः - इदमुपाध्यायपादेभ्यो विज्ञाप्यते-- विनायको यः शिवयोरपत्यम पुमानर्धमिभश्च देवः । स वर्तते भारतसंहितायां वृतस्तपोभिर्मम लेखकोऽत्र ॥ 20 ॥ तेन च च्छलयितुमहमुपक्रान्तः - यदुत बाढमहं ते लिपिकारः, किं पुनर्येन रंहसा लिखेयं तेन यदि [न] संहभसे तत्ते विघ्नः स्यात् । ततो मयापि प्रतिच्छलितः -- ओमित्यस्तु । किं पुनर्भवता भावयता लिखितव्यमिति । अतः काव्यकष्टेऽभिनिविष्टोऽस्मि । - वाल्मीकि :- कियान्वर्तते नवेतिहासः ? व्यासः - संपन्नः । किं तूपाध्यायपादैः खयंवराय पाण्डवप्रवेशं यावदाकर्णित एव । 1. अयं श्लोको महाभारते वर्तते. Page #145 -------------------------------------------------------------------------- ________________ बालभारतम् वाल्मीकिः-तदेहि । प्राप्तां सायंतनी संध्यामुपास्महे । ततः श्रावयि( श्रो)ष्यामि । संप्रति हि,अयमहिमरुचिर्भजन्प्रतीची कुपित्व्लीमुख्तुन्न्द्द्ताम्र्बिम्ब्ः। जलनिधिमकरैरुदीक्ष्यते द्राकवरुधिरारुणमांसपिण्डलोभात् ॥ 21 ॥ अपि च,निर्यद्वासरजीवपिण्डकरणिं कुर्वन् कवोष्णैः करैः . आञ्जिष्ठं रविबिम्बमम्बरतलादस्ताचलं चुम्बति । किं च स्तोकतमाकलापकलनाश्यामायमानं मनाग्धूमश्यामपुराणचित्ररचनारूपं जगजायते ॥ 22 ॥ (iti parikramya nisskraantau|) visskmbhkH| (ततः प्रविशति ब्राह्मणवेषो युधिष्ठिरो भीमसेनादयश्च) सहदेव:-इत इतः । ( सर्वे परिकामन्ति । ) युधिष्ठिरः-वत्स सोदर वृकोदर ! परपुरंजय धनंजय ! मण्डितपाण्डवकुल नकुल ! द्विषदुःसह सहदेव ! इह हि महाराजसमाजे न जाने कमवलम्बिष्यते राधावेधकीर्तिवैजयन्ती । भीमः-(विहस्य । ) आया वेत्ति निजां न विक्रमकलां त्वं विश्वरक्षामणिः किंबूमोऽस्य किरीटिनो न घटते द्रोणेन य्स्योप्मा। माद्रीनन्दनयोनरेन्द्र ! विनयच्छन्नं हि वीरव्रतं न भ्राता स तवास्ति यस्य पुरतो राधां परो विध्यति ॥ 23 ॥ अर्जुन:दुर्नमें यदि मुरारिकार्मुकं दुर्भिदं यदि शरव्यमुच्छ्रितम् । दुर्जया यदि च राजमण्डली तत्प्रभो द्रुपदजा न दुर्लभा ॥ 24 ॥ 1. राधा धन्विनां लक्ष्यविशेषः. Page #146 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः नकुलः - निखिलनरेन्द्रवृन्दाधिष्ठितान्मञ्चसंचयानपास्य मुनिप्रायविप्रजनपरिगृहीतं मञ्चमारोहामो वयमपि विप्रवेषधारिण एव । ( सर्वे समारुह्य यथोचितमुपविशन्ति । ) (नेपथ्ये । 1 ) दो कुमारधिजुणो भट्टिआरिआ अ । युधिष्ठिरः - प्राप्तैवैषा स्वयंवरयित्री । (ततः प्रविशति सधृष्टद्युम्ना द्रौपदी बन्दी सखी च । ) ( परिक्रामितकेन ) धृष्टद्युम्नः - (एकतोऽवलोक्य । ) कथं तातद्रुपदमनुग्रहीतुं महर्ष - योस्पि स्वयंवरयात्रामश्चंमध्यासते, तदेतानभ्यर्द्दयामि । ( सप्रश्रयमञ्जलिं बद्धा । ) स्वस्त्यापस्तम्ब ! तुभ्यं त्वमसि ननु मुने ! कस्य नो माननीयवन्दे याज्ञवल्क्य ! द्विजसदसि कवे ! त्वां स्तुवे भारतस्य । विश्वामित्रः पवित्रं जगति विजयते काममत्रे ! नमस्ते विश्वष्ठे वसिष्ठे कृतनतिरपरान्स्तौमि हर्षान्महर्षीन् ॥ 25 ॥ ( द्रौपदी प्रणमति । ) धृष्टद्युम्नः - ( अन्यतोऽवलोक्य । ) लक्ष्मी संवननैर्भुजैर्नृपतयः स्वस्त्यस्तु वः स्वागतं नवे गृहमेधिनां धुरि वयं यद्यूयमभ्यागताः । दृष्टः केन भवादृशां पुनरियान्पूज्यः समाजो जग त्युत्कण्ठा भवतां च संप्रति पुरः सेयं स्थिता द्रौपदी ॥ 26 ॥ सखी - ईदो इदो भट्टिदारिआ । जम्याहिवाहिणो, वासमाधिसेढुं । युधिष्ठिरः - ( सस्पृहमवलोक्य स्वगतम्) हंहो लोचनचकोरौ ! युवामप्यातृप्तेः पिबन्तं द्रौपदीवदनेन्दुचन्द्रिकाम् । 1. 'इत इतः कुमारधृष्टद्युम्नो भर्तृदारिका च' इति च्छाया. 2. 'इत इतो भर्तृदारिका । शिबिकावा हिनः, वासमादिशन्तु । ' (?) इति च्छाया. ka0 ma0 9 * Page #147 -------------------------------------------------------------------------- ________________ बालभारतम् कण्ठे मौक्तिकदाम गण्डतलयोः कार्पूरमच्छं रजः .. सान्द्रं चन्दनमङ्गके विचकिलस्रक्शेखरं मूर्धनि । तन्वी गाढमियं चकास्ति तनुनी चीनांशुके बिभ्रती शीतांशोरधिदेवतेव गलिता व्योनि द्रुतं गच्छतः ॥ 27 ॥ भीमः-(द्रौपदीसंभाषणमनुसंधाय । खगतम् । ) श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्र ___ त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ 28 ॥ अर्जुन:-(खगतम् । ) हृदय! कारय चक्षुषी पारणम् । पुरतो द्रौपदी । अस्याः खलु वयो विशेषोचितमधुना संभाव्यते,शारीद्यूतकलाकुतूहलि मनश्छेकोक्ति शिक्षारति नित्यं दर्पणपाणिना सहचरीवर्गेण चाचार्यकम् । प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येऽपि लज्जा मना क्स्तोकारोहिणि यौवने मृगदृशां कोऽप्येष रम्यः क्रमः ॥ 22 ॥ नकुल:-(स्वगतम् । ) नेत्रे ! यथाशक्ति विस्तारं भजेथाम् । स्मितपरिचयावृत्तिर्वाचामपाङ्गतरङ्गितं नयनरचितं पादन्यासो नित्म्ब्भ्राल्स्ः। अहह सुतनो लासूत्रैः कृतं पदमङ्गके वहतु मदनः शोभामात्रं धनुर्ननु संप्रति ॥ 30 ॥ shdevH-(ख्ग्त्म्|) क्षणं चक्षुषी ! निमेषदोषमपाकुरुतम् । 'इदमग्रे हृदयलेह्यममानुष्यं लावण्यम् । तरङ्गय दृशौ मनास्थगय दिङ्मुखान्युत्पलैः __करौ वलय जायतां सरसिजाकरो जङ्गमः । विहस्य पुनरुक्ततां सुतनु लम्भयैकावली मुदश्चय मुखं भवत्वयमकाण्डचन्द्रोदयः ॥ 31 ॥ 1. 'व्योमारोहतः' इति पाठान्तरम्. Page #148 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः बन्दी - ( तारखरमास्थाय । ) सकलभुवनरक्षास्त्रस्ततन्द्रा नरेन्द्राः ! शृणुत गिरमुदारामादराच्छ्रावयामि । इह हि सदसि राधां यः शरव्यीकरोति स्मरविजयपताका द्रौपदी तत्कलत्रम् ॥ 32 ॥ सखी - कथं विभ्रमताण्डवितभ्रूमञ्जरीभ्रमर पङ्किलाञ्छितेन नयनोस्पलखण्डेन घूर्णमानं पित्रदिव द्रौपदीवदन लावण्यामृतमितोऽभिमुखं वर्तते नरेन्द्रचक्रम् । बन्दी - अहह कुसुमायुधस्याप्रतिहतं भगवतः शासनम् । यतः, - न्यस्तं ताण्डवितभ्रु चक्षुरमुना कण्ठो लुठत्पश्चमः संवृत्तोऽस्य करोत्ययं च तरलं हारं करान्दोलनैः । मिथ्यासौ स्मयते स्थितो भणितिभिः किं चैष वैपश्चिको 8 यत्सत्यं मदिरां विनैव मदनो यूनां मनोन्मादभूः ॥ 33 ॥ कथमहंपूर्विकया सर्व एव धनुरारोपयितुं संरभन्ते ? धृष्टद्युम्नः - हो कंदर्पचण्ड ! निवार्यतामियमहमहमिका महीपाछानाम् । बन्दी - ( किंचिदुच्चैः । ) सर्वे कार्मुककर्मठाः क्षितिभुजः सर्वेऽपि शृङ्गारिणः सर्वे मानमदोद्धताः शृणुत मे वन्द्यं वचो बन्दिनः । दुर्धर्ष धनुरच्युतस्य पणितं तच्चाध्यवस्यत्व सौ यस्य स्थाम महर्द्धि तद्धिततमं व्रीडा यशः खण्डिनी ॥ 34 ॥ ( सर्वे परिक्रामितकेन । ) बन्दी - (द्रौपदीं प्रति । ) शंभोर्मूर्ध्नि गतागतानि कुरुते या चन्द्रलेखाङ्किते तस्याः शांतनवोऽयमुज्वलयशाः स्वर्गापगायाः सुतः । 1. इतः प्रभृत्यादर्श पुस्तके प्राकृतं त्यक्त्वा केवलं तच्छायैव लिखितास्ति * Page #149 -------------------------------------------------------------------------- ________________ बालभारतम् वन्दित्वैतमुदग्रभार्गवशरश्रेणीव्रणालंकृतं भीष्मं सुभ्र! ततः स्वयंवरनृपाः प्रत्येकमालोकय ॥ 35 ॥ सखी-द्रुपदनन्दिनि ! गङ्गातनयः शान्तनव एषः । तद्गुरुत्वेन प्र्न्न्म्तु। द्रौपदी-यः किल कुमारब्रह्मचारी । नमो नमः पाण्डवकौरवपितामहाय । (सर्वे परिक्रामितकेन । ) बन्दी-(खगतम् । ) अयं भगवतो भीष्मादननगरिमा द्रोन्नाचार्य्ः। (प्रकाशं द्रौपदी प्रति । ) सदाशिवप्रशिष्योऽयमवधिः सर्वधन्विनाम् । आकर्णपलितः सुभ्र! द्रोणाचार्यः प्रणम्यताम् ॥ 36 ॥ द्रौपदी-यः पाण्डवकौरवाणां धनुर्वेदविद्यागुरुः । बन्दी-निजदोःस्तम्भसंभावनागर्वखर्वितविवेकान्नृपतीनवलोक्य किमाह भारद्वाजः शिष्योऽस्मि भार्गवमुनेः कुरुपाण्डवानां कोदण्डकर्मणि गुरुस्तदिदं ब्रवीमि । . हे भूभुजो जयवपूंषि धनूंषि धत्त मुक्त्वाऽर्जुनं तु भुवि विध्यति कोऽत्र राधाम् ॥ 37 ॥ द्रौपदी-नमो नमस्ते द्रोणाय कलशोद्भवाय । (सर्वे परिका मितकेन । ) बन्दीदूरोदश्चिमरीचिरत्नरचनाचित्रं तनुत्रं तनो रुत्कृत्य त्रिदशेश्वराय ददतो यस्य सितं चक्षुषा । पाञ्चालीवदनेन्दुसुन्दरतया तेनैव पर्यश्रुणा सोऽयं पश्यति दुर्धरं धनुरिदं राधां च राधासुत्ः॥38॥ 1. राधाः धन्विना lkssyvishessH। Page #150 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः (विचिन्त्य । ) अहो महाप्रभावं भार्गवं धनुः । यदमुना मम चक्षुर्ज्ञानमुन्मीलितम् । येनास्य प्रभावं [च] भावं च भूपतीनां प्रत्यक्षमिव पश्यामि । सखी-सखि ! दानकीर्तिसंतर्पितभुवनकर्णः कर्ण एषः । द्रौपदी-यो दुर्योधनप्रसादलब्धचम्पाधिपत्यः । बन्दी-(विहस्य ख्ग्त्म्|) अहो महात्मनामपि कैतवानुगृहीता वृत्तयः । यदेषः, दुर्नमं दहनसंभवं धनुः संशये न च सतां प्र्वृत्त्य्ः। अङ्गराज इति चिन्तयन्निमां भाषते वज पुरः कुरूद्व्ह्ः॥39॥ (सर्वे प्रिक्रामित्केन्|) स एव-(प्रकाशम् । ) यौवराज्याभिषेका) वीरो दुर्योध्नानुज्ः। दुःशासनो महावेष एष मञ्चं विमुञ्चति ॥ 40 ॥ सखी-यो दुःशलप्रभृतीनामेकोनशतस्य ज्येष्ठः, कनिष्ठो दुर्योधननरेन्द्रस्य । धृष्टद्युम्न:--(खगतम् । ) यथार्थनामा दुःशासन एवायम् । चापं प्रति त्रिचतुराणि पदानि दत्त्वा कृष्णाहठग्रहनिमित्तविषण्णचेताः । दुःशासनो नृपतिचक्रविमुक्ततार हुंकारलजितमनाः शनकैः प्रयाति ॥ 41 ॥ द्रौपदी-अपि नाम चण्डचरित एषः । ब्न्दी-(निरूप्य्|) नमो नमो विष्णुकोदण्डपणबन्धाय । (खगतम् । ) द्रौपदी परिणयन्तमर्जुनं विद्धराधमवलोक्य माय्या। दोर्बलं विफलमात्मनो विदन्द्रीडयैष विनतो निवर्तते ॥ 42 ॥ (परिक्रामितकेन । ) Page #151 -------------------------------------------------------------------------- ________________ . 12 बालभारतम् बन्दी गान्धाराधिपतेः पुत्रः सुबलस्य ब्लीय्स्ः। मातुलः कुरुराजस्य राजते नृपतिर्गुणैः ॥ 43 ॥ द्रौपदी-यो द्यूतकैतवविचक्षणः श्रूयते । सखी-आम् । एतस्य किल हृदयचिन्तिता निवर्तन्ते भीमसेनस पुनः रक्षिता । (?) बन्दीयात्राकृतोऽस्य चतुरङ्गचमूसमुत्थे पांसूत्करे वियति सर्पति वीतरन्ध्रे । दिङ्नागनागपतिकेशवकच्छपाना मूर्ध्व क्षणाद्भवति भूवलयस्य भारः ॥ 44 ॥ (खगतम् । ) धारितं द्रुपदजास्वयंवरे कार्मुकं शकुनिना करेण यत् । तस्य सर्वजनहासहेतवे कंधरां समधिरुह्य तत्स्थितम् ॥ 45 ॥ (पुनरवलोक्य विहस्य च । ) कथं विमुक्तराधावेधाभिमानस्य खयंवरयदुतीर्ण स्क्न्धाद्ध्नुः। (सर्वे परिक्रामितकेन । ) बन्दी सिन्धुयन्त्रितयात्रोऽयं सिन्धुराजो ज्य्द्र्थ्ः। सिन्धुपारोसमहयः सिन्धुरप्रतिमो बले ॥ 46 ॥ अपि च, अस्याहवे दलितदाडिमबीजलौल्या____न्मुक्ताफलेषु करिणां रुधिरारुणेषु । व्योम्नः शुकानिपततस्तरसा निरीक्ष्य नाकस्त्रियो बहु हसन्ति सहस्ततालम् ॥ 47 ॥ द्रौपदी-यो दुर्योधनभगिनीपतिः । Page #152 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः . 13 धृष्टद्युम्नः कथं धनुरारोपणपणं प्रत्ययमुदास्ते ? . बन्दीदुःशलागुणगणेन रञ्जितो लज्जितश्च कुरुराज्स्ण्निधौ। कौतुकागमनमात्मनो वदन्वासनाञ्चलति नो जयद्रथः ॥ 48 ॥ (परिकामितकेन । ) बन्दीदुर्योधनो नृपकिरीटविटङ्करत्न rshmicchttaacchuritpaadyugaangguliikH| हेलाचलच्चमरनर्तितकर्णपूरः शूरः शरासनविदां प्रथमोऽयमास्ते ॥ 49 ॥ अस्य च,पादो वाससि सान्द्रकुङ्कुमरसन्यासप्रसक्ताकृति र्यातुर्दिग्विजये न यैः प्रणयितां नीतः प्र्न्नामाअले। ते प्रत्यप्रकपालपात्ररुचिभिस्तारास्थिहारार्थिभिः कङ्कालव्रतमीप्सुभिश्च मुदितैः कापालिकैर्वीक्स्सिताः॥50॥ द्रौपदी-यः खैण्डपरशुचूडामणेः कुलालंकरणम् । सखी-AM, सखि ! स एवैषः । द्रौपदी-अस्तीदम् । किं पुनः समुद्दीपितजतुभवनत्वेन विषाशनदातृत्वेन च च्छलप्रहारी एस्स्ः॥ बन्दी-किमाह महाराजदुर्योधनः । निर्दिशन्तु निजबाहुविक्रम शाङ्गनाम्नि धनुषीह पार्थिवाः। साभिमानहृदयस्तु मादृशः कः पणेन परिणेतुमिच्छति ॥ 51 ॥ (विचिन्त्य स्वगतम् । ) कथमभिमानाङ्गीकरणेन परिहार एषः । (परिकामितकैन prkaashm|) स एष भगवतो वासुदेवस्यापि वन्दनीयो blbhdrH। 1. candrasya. Page #153 -------------------------------------------------------------------------- ________________ बालभारतम् किं किं किं चु चु चुम्बनम म मुधा वक्त्राम्बुजस्याग्रतो दे दे देहि पि पि प्रिये सु सु सुरां पात्रे त्रिरे रेव्ति। मा मा मा वि विलम्बनं कु कु कुरु प्रेम्णा हली याचते . यस्येत्थं मदघूर्णितस्य तरसा वाचः स्खलन्त्याकुलाः ॥ 52 ॥ अपि च, नीलाम्बरं नलिनदाम च यस्य भूषा यत्प्रीतिकारि मधुरं मधु रेवती च । लीलार्धदृष्टधनुरत्र हली सहेलं शारैः स एष खलु खेलति खेलगामी ॥ 53 ॥ द्रौपदी-यः किलैरावणवारण इव सदा मदखच्छन्दः । बन्दी-किमाह कामपाल:रेवतीं त्रिभुवनैकसुन्दरी न प्रकोपयति रोहिणीसुतः । तेन नैष विदधाति कौतुकी दृक्त्रिभागमपि कृष्णकार्मुके ॥ 54 ॥ (पुन्ः|) बन्दी यः पीयूषभुजां पुरः प्रहरतां दम्भोलिपाणिं रणे । nirjityorjitshaanggnirgtshrshrenniibhiruddaambhiH| शच्या वाञ्छितमौलिवन्धरचनैः पुष्पैः सदा सुन्दरांश्चके नन्दनपारिजातकतरून्विश्वंभरासाक्षिणः ॥ 55 ॥ वृषतुरगकरीन्द्रस्यन्दनाद्याकृतीनां किमपरमसुराणां मन्थिता सोऽयमास्ते । कृतसुरपरितोषः षोडशस्त्रीसहस्त्र. प्रणिहितपरिरम्भस्यास्पदं पद्मनाभः ॥ 56 ॥ - द्रौपदी-यस्य किल कलकण्ठीमञ्जुलजल्पिनी रुक्मिणी प्रथमकलत्रम् । यस्य काञ्चनाभा सत्यभामा संवननं हृदयस्य । बन्दी-किमाह देवो वासुदेवः । Page #154 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः यस्मिन्मदस्य मदनस्य च भूर्ममार्यो यस्मिन्नमी च यदुवंशभुवः कुमाराः । नन्वत्र soshamamunA कमलावतारस्त्रीचक्र केलिचतुरश्चरितेन लज्जे ॥ 57 ॥ ( परिक्रामितकेन । ) बन्दी - वल्गच्चाणूरचूर्णीकरणसहभुवः पूतनाफूत्कृतानां कर्तारः कंसवंशप्रशमपरशवः केशिनः क्लेशकाराः । यस्यासन्दानदर्पप्रबलकुवलयापीडपीडाप्रगल्भाः क्रीडाडिम्भस्य लीलोद्धतधरणिधराः केलयः कालियारेः ॥ 58 ॥ तस्यैष शम्बरमहासुरसुन्दरीणां सिन्दूरमण्डनहरेण पराक्रमेण । शश्वत्प्रकामकमनीयजनोपमानं प्रत्यक्षपञ्चविशिखस्तनयः पुरस्तात् ॥ 59 ॥ 15 द्रौपदी - यः किल यादवकुमाराणां मध्ये निरुपमरूपरेखाजयपताकां निर्विलम्बमवलम्बते । बन्दी - धृष्टद्युम्न आर्य ! उद्यतः क्रतुकृशानुजन्मनः कर्तुमेष धनुषोऽधिरोहणम् । शार्ङ्गिणा भगवता ससंभ्रमं भ्रूविटङ्कघटनेन वार्यते ॥ 60 ॥ ( परिक्रामितकेन । ) बन्दी -- कथं सात्यकिः, अपि च धनुर्विद्यारहस्येषु शिष्योऽयं सव्यसाचिनः । प्रद्युम्नस्य सहाध्यायी सात्यकिः सत्यसंगरः ॥ 61 ॥ यः सत्यस्य निधिः श्रियां च सरणिः खाम्नां च धाम्नां चयो यो दाता च दयालुरेव च पदं कीर्तेश्च नीतेश्च यः । Page #155 -------------------------------------------------------------------------- ________________ 16 बालभारतम् तस्यैतस्य स एष दूषणकणः कारुण्यपुण्यात्मनः पात्रापात्र विवेचनं न यदभूत्सर्वस्वदानेष्वपि ॥ 62 ॥ द्रौपदी - यो यादवकुमारोऽपि भूत्वा अनाखादितकादम्बरीरसः स एतस्य गुणो दोषो वा क्रियताम् । बन्दी यागकुण्डशिखिगर्भसंभवं वन्द्यते न तु करेण लङ्घयते । इत्युदीर्य चतुरोक्ति सात्यकिः पूजया परिहरत्ययं धनुः ॥ 63 ॥ ( परिक्रामितकेन । ) शिशुपाल महीपालो मेकलानां कुलोद्भवः । अयं सजयनिर्घोषो दमघोषसुतः परः ॥ 64 ॥ पाणिप्रस्थैर्बकुलसुमनः सौरभं यो मिमीते दंपत्योर्यः सुरतसमरे सौख्यसंख्यां करोति । यश्च ज्योत्स्नां चुलकपटलैः काममाचामतीन्दोः शक्तः स्तोतुं यदि स निखिलान्यस्य कीर्त्यद्भुतानि ॥ 65 ॥ द्रौपदी -- यो निर्जितसुरासुरः । बन्दी - दक्षिणं करमुपैति वामतो वाममञ्चति च दक्षिणादिति । दूरतोऽस्य नृपतेर्गुणार्पणं धारणेऽपि धनुषो विडम्बना ॥ 66 ॥ ( परिक्रामितकेन । ) सत्यसंधो जरासंधः कान्तदिग्वलयो बलैः । अत्रैष राजते राजा मागधो मगधस्तुतः ॥ 67 ॥ अस्यासमं समरकर्म दिक्षमाणइ दषद्वयं फणिभिरापि चमूरजस्तः । यत्कूणितेक्षणतया न कबन्धनृत्तं दृष्टं श्रुतो न च महाभटसिंहनादः ॥ 68 ॥ द्रौपदी - यो जननीजनितदेहखण्डयुगलो जरया राक्षस्या संघित इति जरासंधो भूपतिः । Page #156 -------------------------------------------------------------------------- ________________ धृष्टद्युम्नः बन्दी - अस्य वैष्णवमिदं महाधनुः स्वप्रभावविभवेन भूपतेः । अम्बरे भुवि दिशां च संचये दर्शयत्यतनुकार्मुकावलीः ॥ 69 ॥ ( परिक्रामितकेन । ) बन्दी - कथमेते राजानो युगपदुत्थिताश्वापमारोपयितुं विडम्बि - ताश्च । तथा हि जातं कीकसभङ्गतः शकपतेर्दोर्दण्डयोः खण्डनं निष्ठयूता रमठेश्वरस्य वदनात्कीलालकल्लोलिनी । जानुभ्यां जगतीं गतश्च तरसा पाण्ड्यः प्रचण्डोऽप्ययं कोदण्डेन न खण्डिताः क्षितिभुजो दामोदरीयेण के ॥ 70 ॥ बन्दी ----- (सविषादम् । ) हा मन्त्रं शकुनेः कुलक्षयकरं दुर्योधनं हा नृपं हा भीष्मं च पितामहं गुरुमपि द्रोणं सपुत्रं व हा । दग्धा यज्जतुधाम्नि पाण्डुतनया जीवेत्स चेदर्जुनो राधायन्त्रमविद्धमत्र न भवेत्कन्या च न द्रौपदी ॥ 71 ॥ C प्रथमोऽङ्कः --- 17 वैकुण्ठकार्मुक हठाक्रमणैककुण्ठे दोर्दण्डखण्डनविखण्डितराजचक्रे । द्राग्द्रौपदी नमितकण्ठविलोठिहारविश्लिष्ट्रयष्टिगणना गुणनां करोति ॥ 72 ॥ सखी - किं पुनरेष भरितभुवनः कोलाहलो विपुल: ? बन्दी - ( अवलोक्य सहर्षम् । ) धृष्टद्युम्ने विषण्णे हसतिं मुरजिति द्रौपदीचित्तनिन्द्ये कोदण्डप्रौढिगाढग्लपितगुरुबले चात्र राज्ञां समाजे । प्रकृष्णाजिनानां करकरकजुषा वल्कलव्याकुलानां Marrias dhdavatarati युवा कार्मुके दत्तदृष्टिः ॥ 73 ॥ 1. करकः कमण्डलुः. Page #157 -------------------------------------------------------------------------- ________________ बालभारतम् अपि च, बीडानतेषु वदनेषु च भूपतीनां संचारयन्विकचपङ्कजचारु च्क्स्सुः। अभ्येति मत्तगजखेलगतिः स एष साभ्यर्थनं मुनिजनेन निषिध्यमानः ॥ 74 ॥ अर्जुनः--(कतिचित्पदानि दत्त्वा । चतुर्दिशमवलोक्य । ) एतत्कृष्णस्य शाङ्ग ननु धनुरतनुप्राणदोर्दण्डचण्डै र्दूराद्भूपप्रकाण्डैः सपदि परिहृतं शिजिनीसञ्जनेषु । मध्ये राज्ञां प्रतिज्ञा मम पुनरियती मद्भजायन्त्रयोगे प्रत्येकं पर्वमुद्रा त्रुटति तडिति वा जायते कर्मठं वा ॥ 75 ॥ (सरभस परिक्रम्य धनुरारोपणं नाटयन् । ) - मद्वाहुयन्त्रयुगयन्त्रितमाततज्यं . न स्याद्धनुः कथमिदं हि र्थान्ग्ग्पान्नेः। बुध्नाटनिर्यदि न याति च भूमिपृष्ठ___ मा शेषमा च कमठाधिपमभ्युपेयात् ॥ 76 ॥ भीमा-वत्स नकुल ! भिदुरा भूमिरिति मा कदाचन कदर्थितकोदण्डकोटिः स्याकिरीटी । तत्तस्याधस्ताद्धस्तं दाव्य निदधे । (इति तथा करोति । ) नकुल:धत्से जर्जरतां न मेदिनि ! मुधा मा शेष ! शङ्कां कृथा स्तुभ्यं कूर्मपते ! नमस्त्यज भयं दिक्कुञ्जराः! स्वस्ति वः । यजिष्णुर्भुजयोर्बलेन नयति ज्यां हेलयवाटनी धत्ते पाणितलं तलेऽस्य धनुषो वामं हिडिम्बापतिः ॥ 7 ॥ (अर्जुन आरोपयति । ) सखी-भगवति मिथुनसंघटनैकदेवते! कुण्ठितनिःशेषनरेन्द्रचक्रमेकविप्रवीरसमुद्यमशेषं वर्तते स्वयंवरडम्बरम् । (अर्जुनो बाणमोक्षं नाटयति । ) Page #158 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः बन्दीआकर्णाश्चितचापमण्डलमुचा बाणेन यत्रोदरच्छिद्रोत्सङ्गविनिर्गतेन तरसा विद्धा च राधामुना। (द्रौपदीमवलोक्य । ) तुल्यं मोहनशोषणप्रभृतयः प्रक्षेपकुण्ठक्रमाः कामेन द्रुपदात्मजाहृदि हठान्यस्ताश्च पञ्चेषवः ॥ 78 ॥ सखी-आश्चर्यमाश्चर्यम् । असलिलात्कुवलयोत्पत्तिरकुसुमं कुसुमकोदण्डकाण्डममन्त्रतन्त्रं मनोमोहनमिन्द्रजालमस्या दृष्टिविप्रवीरवदने निष्पतन्ती न विरमति । अर्जुन:-कथं राधावेधानन्तरमियमस्मासु स्निह्यति ? यतः, जैत्रं तन्त्रं कुसुमधनुषः प्रेमसर्वस्वदूताः __ सत्यंकाराः प्रणयक्तितेस्तुष्टये पुस्स्त्तियोगाः। विन्यस्यन्तः श्रवसि सुतनोर्मेचकाम्भोजभूषा मुत्कण्ठन्ते मयि निपतितुं नर्तिताक्षाः क्त्ताक्स्साः॥ 79 ॥ बन्दी-हा हा धिक्कष्टम् । ध्रुवमिदमुपदिष्टं कैश्चिदाचार्यपादै र्यदुत जनकशोकस्यैकहेतुः कुमारी । अकलितकुलशीलोऽप्येष यत्कोऽपि धन्वी द्रुपददुहितुरस्या वाञ्छति स्वामिभावम् ॥ 8 ॥ अर्जुनः हहो बन्दिवृन्दारक, किमत्र कुलान्वेषणेन । किं वा मे शीलपालोचनया । धनुरारोपणपणपरिणेया द्रौपदी । (नेपथ्ये । ) हहो ब्राह्मण, त्वामेवं समुदिता नृपतयो भाषन्ते सायकश्च त्वया मुक्तो यन्त्रं वा तेन चाहतम् । तन्मा वृथा विकत्थख न राधां विद्धवानसि ॥ 81 ॥ (पुनः साक्षेपम् । ) Page #159 -------------------------------------------------------------------------- ________________ बालभारतम् रे रे ब्राह्मण ! मुश्च विप्लवममुं श्रुत्यर्थवीथीं स्मर क्षत्रस्यात्र ननु स्वयंवरविधावेकाधिकारः स्थित्ः। तञ्चेन्नाद्रियसे स्मरार्द्रहृदयो दण्ड्यस्त्वमुर्वीभुजां तत्संकर्षणकार्मुके समुदिता नैते क्षमन्ते नृपाः ॥ 82 ॥ अर्जुनः-(तान्प्रति । ) कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवव्रताय ___त्यक्ताभ्यासः कुरुपतिरयं shriismutthairvilaasaiH| भोः कर्णाद्याः! शृणुत तदिमां ब्राह्मणस्यास्य वाणी राधायन्नं रचयत पुनर्विद्धमप्यस्त्वविद्धम् ॥ 83 ॥ सखी-सखि ! इतस्तरलितहारहारिवक्षः उन्मुक्तचक्रमुच्चण्डस्थितचित्रदण्डमाकर्णकृष्टकोदण्डमण्डलमधिष्ठितभिन्दिपालमाहितसंघट्टपट्टिशमसंख्यशङ्कुसंभूषणमलंकृतकनककवचं समन्ततः समुत्तरति वृन्दं नरेन्द्राणाम् । बन्दीसंघट्टोस्पिष्टचूडाच्युतमणिकणिकाकरैर्बाहुदण्डै स्तूणोत्कीर्णास्त्रदण्डाः क्षितिपतय इमे सर्वतः संरभन्ते । अग्रे कृत्वा विलोलां द्रुपददुहितरं विद्धराधाशरव्यं बाणं कोदण्डदण्डे विदधदयमितो वर्तते विप्रवीरः ॥ 84 ॥ (नेप्थ्ये|) देवस्य धुमणेः कुले नृपतयो ये चात्र चूडामणेः श्रीकण्ठस्य निवेदयामि तदिदं तेषां द्वयेषामपि । विप्रश्चीवरवान्लहायरहितः कोऽप्येष वः पश्यतां राधावेधकरो हठेन हरते कीयां समं द्रौपदीम् ॥ 85 ॥ भीमः-वत्स धनंजय ! त्वं कराकलितद्रौपदीक एव मामनुवर्तख अहं राजचक्रस्य पुरतो भवामि । (तथा करोति । ) 1. भीष्माय. Page #160 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः नकुल:- आर्य ! इमं तालतरुमायुषीकुरु । ( भीमस्तथा करोति । ) बन्दी उत्पाटितमहातालः कॢप्तत्चण्डगदाधरः । विप्रवीरो द्वितीयोऽपि पार्थिवानां पुरः स्थितः ॥ 86 ॥ अर्जुन : - ( राजकमवलोक्य । ) अयमहमिह विप्रः प्रोतराधारहस्यस्त्रिभुवनजयमुद्रा द्रौपदी चेयमत्र । कलयथ यदि दोष्णश्चापदण्डप्रचण्डस्त्यजत रथगजस्थास्तत्पुरस्योपकण्ठम् ॥ 87 ॥ बन्दी--(विचिन्त्य । ) वीर्य वचसि विप्राणां क्षत्रियाणां भुजद्वये । इदमत्यन्तमाश्चर्य भुजवीर्या हि यद्विजाः ॥ 88 ॥ ( अर्जुनस्तदेव पठति । ) ( नेपथ्ये । ) साधु ब्राह्मण ! साधु क्षत्रमार्गमनुवर्तसे । भीमः - यद्येवम्, - --- 21 प्रसर्पतु रणाङ्गणे रुधिरकेलिकल्लोलिनी भवन्तु फलिता इव द्विरदमुण्डखण्डैर्दिशः । नृमांसकवलान्तरेष्वपि च साग्निलेखैर्मुखैः कृतान्तजयमङ्गलं विदधतु ध्वनिं फेरवाः ॥ 89 ॥ ( इति निष्क्रान्ताः सर्वे । ) इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके राधावेधो नाम प्रथमोऽङ्कः । Page #161 -------------------------------------------------------------------------- ________________ बालभारतम् द्वितीयोऽङ्कः __(ततः प्रविशति विदुरः सशारोपकरणः पुरुषश्च । ) विदुरआ देवाहिव्यपकेरुहसदनजुषोऽस्मिन्महाराजवंशे विष्वक्सेनावताराद्विजयिनि जगतामत्र चित्र्प्र्सूतेः। हे विश्वे लोकपालास्त्वमपि वसुमति ब्रूहि वाचं पवित्रा मिन्दोरन्यस्य दृष्टो यदि किल कलयाप्यास्तृताङ्कः कलङ्कः ॥ 1 ॥ तत्रैव गोत्रे संप्रति तुवाच्यं यत्र दुरुक्तयः कुचरितं नानाविधा वर्णिका लोभः सान्द्रतमो रसः किमपरं भावश्च मोहो महान् । शैलूषैः कितवैरनेककपटश्रेणीमहानाटकं द्यूतं यत्किल तत्र कौरवपतिः प्रस्तावनायां स्थित्ः॥2॥ पुरुषः-आर्य धर्मावतार विदुर! किं पुनरेवं भण्यते? यतो दूतमहत्वरा एवं मन्त्रयन्ति रणन्मणिनूपुरा रणरणद्धारच्छटाः क्वणन्मणिकिङ्किणीमुखरमेखलामालिकाः । भवन्ति भवनाङ्गणेऽनघघनस्तन्यस्तेषां परं प्रसन्नदिनस्वामिन इह जयन्ति द्यूतेन ये ॥ 3 ॥ विदुर-तिमिगिलगिलन्यायोऽयं शृङ्गयति नात्र जीयते । (विचिन्त्य । ) श्रीनिर्वासनडिण्डिमो धनरव सद्मः स्थितं छद्मनां सत्योत्सारणघोषणा तत इतो लज्जा निवापाञ्जलिः । द्वारं दुर्यशसा पराभवपदं गोष्ठी गरिष्ठापदां ___द्यूतं दुर्नयवारिधिनिपततां कस्तत्र हस्तग्रहः ॥ 4 ॥ पुरुषः-आर्य धर्मावतार विदुर ! किं पुनरिदं सखेदं मन्यते ! विदुर-चण्डातक ! शृणु यन्मन्यते । (पुनस्तदेव पठति । ) 1. प्राकृतच्छायारूपोऽयं श्लोकः अत एव च्छन्दोभङ्गः. Page #162 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः 23 चण्डातकः -- अभिन्नो भ्रातृषु, स्वच्छ चित्तो मित्रेषु, स्निग्धो बन्धुषु, निसर्गरक्तः कलत्रेषु, विनयभङ्गुरो गुरुषु, प्रसादनिष्ठो भृत्येषु महाराज - युधिष्ठिरः । तत्किमिति तत्रैष कौरवेन्द्रस्य विशेषपरिस्पन्दः ? विदुरः - किमुच्यते-- युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ 5 ॥ ( विचिन्त्य । ) कौरवपतिस्तस्य प्रत्युदाहरणम् । दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रो मनीषी ॥ 6 ॥ यदयमाहूय वारणावतात्प्रेमप्रणयाभ्यां नाम शकुनि कर्णकुरुपतिप्रेरितेन धृतराष्ट्रेण युधिष्ठिरोऽभिहितः - ' यदुत वत्स युधिष्ठिर ! दुर्योधनकारिते सदसि भ्रातृद्यूतं प्रवर्तयितव्यम्' इति । चण्डातकः -- ततस्तेन किं प्रतिपन्नम् ? विदुरः - यत्पाशसंयतो वन्यः करी प्रतिपद्यते । तथा चाभिहितं तेन, राजसूयक्रतोर्यज्वा पाण्डुपुत्रो युधिष्ठिरः । आहूतो न निवर्तेय द्यूताय च रणाय च ॥ 7 ॥ पुरुषः- अत एवाहं शकुनिना प्रगुणीकृत्याक्षप्रसारं शारफलकं समर्प्य च संप्रेषितोऽस्मि सभामध्यम् । तदार्य ! कथयख किं कारणं दुर्योधनस्य दुर्जयत्वे । विदुरः - श्रुतो मया कुड्यान्तरितेन शकुनिना सह मन्त्रयमाणो दुर्योधनः 1. अयं श्लोकोऽग्रिमश्वोभौ महाभारतस्थौ. ka0 ma0 10 Page #163 -------------------------------------------------------------------------- ________________ 24 बालभारतम् तत्रोत्सर्पिणि राजसूयसमये राज्ञः पृथाजन्मनो द्वीपेशैविनयान्वितैरुपचितं चित्रैम्हाप्राभृतैः। प्रत्यक्षीकृतवान्यदस्मि विभवं कोषाधिकारे स्थित स्तेनाद्यापि निरौषधो मनसि मे दाहज्वरो वर्तते ॥ 8 ॥ अपि च, गान्धाराधिपते मातुल ! ___ मायामये मयसभाधितले महाम्बु त्यक्त्वा ततो व्रजति मय्यनमिक्षभावात् । . यत्कृष्णया विहसितं सह फाल्गुनेन तन्मे मनः कुसुमलावमिदं लुनाति ॥ 9 ॥ (नेप्थ्ये|) देवश्चन्द्रकुलप्रतापतिलकः षाडण्यवाचस्पति र्वीरो निर्मलकीर्तिनिर्जरगिरिभूखण्डविद्याधरः । कृत्स्नद्वीपजयैकलम्बितमहाश्वेतातपत्रोन्नतिः पाण्डोः पाण्डुयशस्करो विजयते पृथ्वी पृथानन्दनः ॥ 10 चण्डातकः-युधिष्ठिरबन्दी पठति किंनरकण्ठ एषः । (पुन्र्नेप्थ्ये|) नाले शौर्यमहोत्पलस्य विपुले सेतो समिद्वारिधेः शश्वत्खङ्गभुजंगचन्दनतरौ क्रीडोपधाने shriyH। आलाने जयकुञ्जरस्य सुदृशां कंदर्पद चिरं श्रीदुर्योधनदोष्णि विक्रमधने लीनं जगन्नन्दति ॥ 11 ॥ चण्डातक:-एष दुर्योधनमागधः कलकण्ठो नाम । विदुरः-संप्राप्तावेतौ युधिष्ठिरदुर्योधनौ सभाम् । एते च भीष्मद्रोणकृपहार्दिक्यकर्णसोमदत्ताश्वत्थामादयो भीमसेनः कौरवेश्वरभ्रातृशतं च प्रविशति, तदावामपि प्रविशावः । (इति निष्क्रान्तौ । ) विष्कम्भकः । 1. उदाहृतोऽयं श्लोकः क्षेमेन्द्रेणउचित्यविचारचर्चायाम् . Page #164 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः (ततः प्रविशति युधिष्ठिरो भीमसेनश्च, दुर्योधनः शकुनिश्च, तयोश्च ताम्बूलकर ___ वाहिन्यौ सुनन्दा सुरेखे च । ) युधिष्ठिरः विवर्तयाक्षाशकुने शारक्रीडां प्रवर्तय । धृतराष्ट्रस्य पाण्डोश्च ममाशामौलिमञ्चति ॥ 12 ॥ किं च, राजसूयक्रतोर्यज्वा पाण्डवोऽयं युधिस्स्त्थिर्ः। आहूतो न निवर्तेय द्यूताय च रणाय च ॥ 13 ॥ शकुनिः- (दक्षिणं बाहुमुद्यम्य । ) / हंहो हस्त कृतास्त्र! दानसलिलप्रक्षालित स्वस्ति ते लोकेष्वक्षविचक्षणश्च शकुनिः स्वाङ्गेऽपि भक्तस्त्वयि । वीरे माननिधौ पराक्रमधने तद्भागिनेये मम श्रीः पार्थप्रथमादपास्य भवता कार्या हि दुर्योधने ॥ 14 ॥ दुर्योधनः-तदार्य ! पणः क्रियताम् । युधिष्ठिरःहारोऽयं केरललीविहसितशुचिभिः पतिभिअउक्तिकानां शुक्रेणैकाकृतीनां kRtsklsbhaagrbhcndrodyshriiH| भ्रातृयूते पणो मे रजनिचरपतेरर्जितो राजसूये यस्यैतन्मध्यरत्नं छुरयति ककुभः कौङ्कुमीभिः प्रभाभिः ॥ 15 ॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः राजावलीक्रमायातो राजकोषः पणो मम । शकुन्तलाद्याभरणैर्यः पुनाति च पाति च ॥ 16 ॥ (उभौ क्रीद्द्त्ः|) शकुनि:-जितं जितं महाराजदुर्योधनेन । हहो युधिष्ठिर! हारितो हार्ः। 1आकाशस्थगृहविशेषेण; स च सर्वताराध्यः कान्तिवान्स्थूलश्च. Page #165 -------------------------------------------------------------------------- ________________ बालभारतम् (दुर्योधनः सुरेखायाः कण्ठे परिधत्ते । ) सुन्न्दा-(ह्स्न्ती। ) हंहो महाराज दुर्योधन ! युधिष्ठिरकण्ठनिवेशिनमीदृशं हारं समर्थासाहशजनयोग्यं यत्करोषि तन्न रोहिणीवल्लभकुलोचितमनुतिष्ठसि । भीमा-साधु सुनन्दे ! साधु । उचितमभिहितम् । सुरेखा-अयि उड्डामरशीले ! द्यूतजितेऽपि यन्त्रणा । शकुनि:-(स्वगतम् । ) प्रतिभावती सुरेखा । (युधिष्टिरं प्रति प्रकाशम् । ) अपरः पणः क्रियताम् । युधिष्ठिरः-संपादिता तातधृतराष्ट्रस्याज्ञा तदास्ताम् । शकुनिः-(विहस्य । ) दुर्योधने क्रीडति कथं धर्मराजो विरमति ! नन्वधुनैव प्रतिज्ञातम्-'आहूतो न निवर्तेय द्यूताय च रणाय च' / युधिष्ठिरः-(सुनन्दामालोक्य सस्मरणम् । ) यद्येवम्,कुर्वन्त्यो नयनरपाङ्गतरलैर्दीर्घायुषं मन्मथं तन्वन्त्यो हृदि रागिणां रतिमहावल्लीविलासाङ्करम् । न्यस्यन्यो मदिरामदस्य च हठात्कांचिन्मनोहारिता___ मङ्गैर्मुग्धमधूकपाण्डुभिरिमा वाराङ्गना मे पणः ॥ 17 ॥ भीम:-भवतस्तु कः पणः ? दुर्योधनः सुधावीचीमुचां वाग्भिर्विभ्रमावलिगकुण्डलः । __ ममापि वारनारीणां सरस्मेरो गणः पणः 18 ॥ (उभौ क्रीद्द्त्ः|) शकुनि:-जितं जितं महाराजदुर्योधनेन । दुर्योधनः-सुरेखे! त्वमेतासां सुनन्दाप्रभृतीनामधिष्ठात्री भव । सुरेखा-यत्कुरुपतिराज्ञापयति । (प्रणमति । ) Page #166 -------------------------------------------------------------------------- ________________ द्वितीयो' सुनन्दा-धर्मनन्दनो यदि पुनर्जयन्नस्ति सुरेखाप्रभृतीनां तदहमप्यधिष्ठात्री आसिष्ये । शकुनि:-अपरः पणः क्रियताम् । युधिष्ठिरःनिरर्गलविनिर्गलहुलगुलाकरालैर्गलै- रमी तडिति ताडितोडुमरडिण्डिमोड्डामराः । मदाचमनचञ्चरप्रचुरचञ्चरीकोच्चयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनः ॥ 19 ॥ भीमा-भवतस्तु कः पणः ? - (दुर्योधनस्तदेव पठति । उभौ क्रीडतः । ) शकुनि:-जिता दन्तिनः । दुर्योधनः-(नेपथ्यं प्रति ) दुःशासन ! द्यूतदन्तिनां प्रणेता त्वं भव । (नेप्थ्ये|) यदादिशत्यार्यदुर्योधनः । शकुनिः-अपरः पणः क्रियताम् । युधिष्ठिरःझणज्झणितकिङ्किणीमुखरकंधरासंधिभिः र्युतास्तरुणतित्तिरिच्छदमनोहरैर्वाजिभिः । द्रुणाङ्कघनपट्टिशत्रिशिखखगिनः स्तम्भिनो रथाः प्रचलकाञ्चनध्वजमहापताकाः पणः ॥ 20 ॥ . (उभौ क्रीडतः । ) शकुनिः-हारिता रथाः । दुर्योधनः-(नेपथ्यं प्रति । ) सखे अङ्गराज! त्वं रथानां नेता भव । Page #167 -------------------------------------------------------------------------- ________________ बालभारतम् -~-" (नेप्थ्ये|) यदादिशति kaurveshvrH। शकुनि:-अपरः पणः क्रियताम् । युधिष्ठिरः महीधरधरासु ये सनिनदं पतद्भिः खुरै लिखन्ति च पठन्ति च स्फुटतरं टकारानिव । विरोचनहयावलीकुलभुवां स तेषामयं । पणः पवनरंहसां मम तुरंगमाणां गणः ॥ 21 (उभौ क्रीद्द्त्ः|) शकुनि:-जितं जितं महाराजदुर्योधनेन । दुर्योधनः-मातुल! त्वमेषां तुरंगमाणां भर्ता भव । शकुनि:-यदाह महाराजः । (राजानमुद्दिश्य । ) किं वाजिभिः किमु गजैः किमथो रथैर्वा ___ सापत्नकं न धृतये धरणी पणोऽस्तु । एकातपत्रमिदमद्य चिराय राज्य धर्मात्मजो भजतु वा धृतराष्ट्रजो वा ॥ 22 ॥ युधिष्ठिरः-यद्येवम्,ऐलः प्राक्स पुरूरवाः प्रभुरभूद्यस्योर्वशी वल्लभा __ दुष्यन्तः स च योऽप्यसूत भरतं शाकुन्तलं शान्तये । श्रीमाशंतनुरग्रिमः स च सतां गङ्गाकलत्रेण ya___ स्तत्सिंहासनमम्बुराशिरशनां शासन्महीं मे प्न्न्ः॥23॥ भीमः-भवतस्तु कः पणः ? (दुर्योधनस्तदेव पठति । ) (नेप्थ्ये|) राजन्युधिष्ठिर! नराधिप कौरवेन्द्र! .... वंशे युवां भगवतो भवशेखरस्य । Page #168 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः द्यूतं न युष्मदुचितं ननु चिन्त्यतां च "कैः क्षत्रियैर्वसुमती पणिता पुराणैः 1 ॥ 24 ॥ युधिष्ठिरः - भोः सभासदः ! कथं किल राजसूययज्वा प्रतिज्ञातमर्थं कदर्थयति ? दुर्योधनः- हंहो सभ्याः ! अक्षधर्मा अपि न निषिध्यन्ते । - ( उभौ क्रीडतः । ) शकुनिः -- जितं जितं महाराजदुर्योधनेन । दुर्योधनः - स्वयमहमस्य राज्यार्धस्याधिष्ठाता । शकुनिः - अपरः पणः क्रियताम् । युधिष्ठिरः किं नामावशिष्टं यत्पणीक्रियते ? शकुनिः - किं नामापहारितं शरीरे तिष्ठति ? शरीरधना हि राजानः । युधिष्ठिरः - यद्येवम्, - निर्यान्ति यस्य वदनाद्वितथा न वाचो यो राजसूयविधि निर्धुतपापपङ्कः । सोढा न चानुजमहाविरहस्य योऽस्मि - न्सोऽयं स्वयं तव पणः प्रथमः पृथासूः ॥ 25 ॥ भीमः - (स्वगतम् । ) कथमात्मापि पणीकृतः ? अहो सत्यसंधता आर्ययुधिष्ठिरस्य । ( प्रकाशम्) भवतस्तु कः पणः ! दुर्योधनः हेलान मन्नृपकिरीट विटङ्ककोटिकारिरत्नचितकाञ्चनपादपीठः । वैतालिकैः स्तुतसमस्तजयोत्सव श्रीः सोऽयं स्वयं प्रतिपणस्तव कौरवेन्द्रः ॥ 26 ॥ 29 ( उभौ क्रीडतः । ) शकुनिः - जितं जितं महाराजदुर्योधनेन । Page #169 -------------------------------------------------------------------------- ________________ 30 बालभारतम् युधिष्ठिर:-जितोऽस्मि । तन्नियोजय कृत्ये । . शकुनिः-पुनरपरः पणः क्रियताम् । युधिष्ठिरः-कः पुनरपरः पणः? शकुनि:-श्रातरः । युधिष्ठिर:यो मन्थानकरः क्रतौ निजकुलप्राकारबन्धश्च यो ___दोभ्यां यः प्रसभं व्यधत्त च जरासंधस्य संधिच्छिदाम् । सोऽयं दृप्तहिडिम्बडिम्बविजयी वीरस्त्रिलोकाद्भुतं भीमो भीमपराक्रमः पृथुगदाव्यग्राग्रपाणिः पणः ॥ 27 ॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः संकर्षणान्निजतनूज्ज्वलकीर्तिराशेः __ सार्ध म्याधिग्त्दिव्य्म्हार्ह्स्य्ः। त्वत्सोदरस्य मम सोदर एष वीरो दुःशासनः प्रतिपणोऽस्य वृकोदरस्य ॥ 28 ॥ (उभौ क्रीद्द्त्ः|) शकुनिः-जितं जितं कौस्वराजेन । अपरः पणः क्रियताम् । युधिष्ठिर:कर्णप्रावरणैः सहैकचरणानश्वाननैः किंनरां रूयक्षस्तुल्यशिखान्वलीमुखमुखैर्यक्षांश्च रक्षांसि च । निर्जित्या कनकाद्रितो जनपदान्यो राजसूयक्रतो सम्राजं कृतवान्युधिष्ठिरमलं सोऽयं किरीटी पणः 29 ॥ भीमः-भवतस्तु कः पणः ? यो भार्गवाद्भगवतोऽर्जितचापवेदो द्रोणेन तुल्यगरिमा मम धर्ममित्रम् । स प्रीणितार्थिजनवाग्भिररिक्तकर्णः कर्णः स्वयं प्रतिपणोऽस्य धनंजयस्य ॥ 30 ॥ Page #170 -------------------------------------------------------------------------- ________________ द्वितीयोऽक: (उभौ क्रीद्द्त्ः|) शकुनि:-जितं जितं कौरवराजेन । तदपरः पणः क्रियताम् । युधिष्ठिरःसौहार्दात्प्रणयादथ प्रथिमतः स्नेहातिरेकाच्च वा यो देवेन रथाङ्गिनापि समरं हित्वा करं ल्म्भित्ः। पाश्चात्यक्षितिपालनिर्मलयशःप्रस्तारहारान्हर सोऽयं मे नकुलः कुलकतिलको युद्धप्रवीणः प्न्न्ः॥31॥ भीमः-भवतस्तु कः पणः ? दुर्योधनः नकुलस्यापि ते भ्रातुर्धाता प्रतिपणो मम । बिभ्रत्कीर्तिमहानावि विकर्णः कर्णधारताम् ॥ 32 ॥ (उभौ क्रीद्द्त्ः|) शकुनिः-जितं जितं महाराजदुर्योधनेन । तदपरः पणः क्रियताम् । युधिष्ठिरःहेलालोडितपाण्ड्यकेरलबलो यः सिंहलाल्लङ्घयन् प्राक्संक्षुभ्य विभीषणेन तरसा दूरात्कर ल्म्भित्ः। नित्यं रावणनिर्जितामरहृतैर्यः संभृतो भूषणैः सौम्यश्रीः सहदेव एष स पणः क्स्स्त्रैक्चूद्दाम्न्निः॥ 33 ॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः-अनिर्जितो भ्राता विकर्ण एष मम पणः । (उभौ क्रीद्द्त्ः|) शकुनि:-जितं जितं महाराजाधिराजेन । तदपरः पणः क्रियताम् । युधिष्ठिरः-किं नामा[प]हारितम् । कः पुनरपरः पणः क्रियताम् ? शकुनिः-धर्मदारा द्रौपदी । युधिष्ठिरः Page #171 -------------------------------------------------------------------------- ________________ 32 बालभारतम् संभूता द्रुपदाध्वरे हुतभुजः पाण्डोनूपस्य स्नुषा राधावेधमहापणेन विजिता राक्षां पुरः पश्यताम् । भूभृन्मोलिमणीन्द्रदीधितिजलैर्या स्नातपादाम्बुजा सा देवी विनयाभिमानवसतिः कृष्णा वितृष्णा प्न्न्ः॥ 34 ॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः ज्येष्ठत्वात्पाण्डुपूज्यस्य धृतराष्ट्रस्य या स्नुस्सा। सा देवी देवरवती मम भानुमती पणः ॥ 35 ॥ सुनन्दा-(खगतम् । ) एष स ज्येष्ठाभिः कनिष्ठानां विनिम्य्ः। (उभौ क्रीद्द्त्ः|).. शकुनि:-जितं जितं महाराजदुर्योधनेन । दुर्योधनः-दुःशासन ! आनीयतां द्यूतदासी द्रौपदी । . (नेप्थ्ये|) यदादिशति पाण्डवकौरवेश्वरः । दुर्योधनः-अपरः पणः क्रियताम् । युधिष्ठिरः-न मे पणान्तरमस्तीति प्रतिभाति । दुर्योधनः वर्षाणि द्वादशारण्ये सह तिष्ठन्तु निष्ठया । अशातचर्यया वर्षमावयोयुधि जीयते ॥ 36 ॥ (युधिष्ठिरस्तदेवानुवदति । उभौ क्रीडतः । ) शकुनि:-जितं जितं महाराजदुर्योधनेन । (नेपथ्ये । ) पश्चानां या कलत्रं द्रुपदमखविधावद्भुतं जन्म यस्याः पूता या राजसूयावभृथपरिगमे मन्त्रपूतैः पयोभिः । तामेतां द्यूतदासी कुरुपतिनियमं मूर्ध्नि कृत्वा मयान्तः केशेष्वाकृष्यमाणांशृणुत नृपतयो यस्य शक्तिः स पातु ॥ 37 ॥ Page #172 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः दुर्योधनः-कथमयं संपादितमदाज्ञः सद्रौपदीको वत्सो दुःशासनः प्राप्तः । (ततः प्रविशति यथानिर्दिष्टा द्रौपदी दुःशासनश्च । दुःशासनस्तदेव पठति । ) सुनन्दा-(सहसोपसृत्य हस्तामोटं नात्त्य्न्ती। ) दुःशासन! मुञ्च मुच्च पाञ्चालीकेशपाशम् । दुःशासन:-(तामपनुद्य समन्तादवलोक्य विहस्य च । ) यन्मुक्तः स्फारतारध्वनिभरितसभाकुञ्जगर्भः सरोष हुंकारः कातराणां तरलितहृदयः फाल्गुनस्याग्रजेन । कुर्वद्भिरिवल्लीनहननिबिडिताश्2अटकूटानृपैस्त न्यस्ताः खङ्गेषु रत्नत्सरुषु सरभसं संप्रहाराय हस्ताः ॥ 38 ॥ सुनन्दा-(पुनः पाणिमोटनं नाटयित्वा । ) अम्बाचुम्बितपल्लवानां बहुना स्नेहेन धृष्टद्युम्नो येषां पुष्कलवेणिबन्धनकरः स आस्ते रात्रिंदिनम् । चण्डं पाण्डवगेहिन्याश्चिकुरे रे कर्षता त्वया किं दुःशासन! दुःसहाः कवलिता हालाहलायाङ्कुराः ॥ 39 ॥ द्रौपदी-वत्स दुःशासन ! मुञ्च मुञ्च केशपाशम् । कथमेकवस्त्रा भूत्वा गुरुनरेन्द्रपुरतः संचरिष्ये ? दुःशासनः-(विहस्य । ) नन्वपनयाम्येकवस्त्रतां कोटवीकरणेन । (बहुवस्त्रतापनयनं नाटयन् । ) यावन्नैकं द्रुपददुहितुः कृष्यते वस्त्रमस्या स्तत्स्थानेऽन्यद्भवति पिदधत्तावदङ्गं ततश्च । खिन्नं चैतन्मम करतलं वाससां चष राशि स्तन्मन्येऽसौ त्रिभुवनमनोमोहिनी वेत्ति विद्याम् ॥ 40 ॥ द्रौपदी-भो दुःशासन ! मम किमपतिव्रताजनोचितं करोषि ? 1. प्राकृतच्छायेयम्. 2. कोटवी नग्ना स्त्री. Page #173 -------------------------------------------------------------------------- ________________ 34 बालभारतम् दुःशासन:- अये पाञ्चालि ! पञ्चानां कलत्रं भूत्वा किमपि व्रीडसे ? ( साक्षेपम् । ) हे द्रौपदि ! त्वमसि कात्र पतिव्रतानां किं 'दृष्टपञ्चपुरुषा वनिता कलत्रम् । दुर्योधनस्य तदिमं भज वाममूरु मास्फालितं मुकुलिताङ्गुलिना करेण ॥ 41 ॥ द्रौपदी - (तदनादृत्याञ्जलिं बद्ध्वा । ) हंहो सभासद्मस्थिता गुरवो नरेन्द्राश्च ! द्रौपदी निर्णयं पृच्छति । ( नेपथ्ये । ) द्रौपदि ! विकर्णस्त्वामाह - ' कीदृशो निर्णयः ?' द्रौपदी - किमहं प्रथमं हारिता द्यूते आत्मा वा धर्मनन्दनेन ? (नेपथ्ये । ) प्रजावति ! तवायमभिप्रायः यद्यहं हारिता पूर्व भवामि द्यूत किंकरी । आत्मा वा हारितः पूर्व तदा नास्मि च हारिता ॥ 42 ॥ दुःशासनः - अरे रे अकर्णविकर्ण ! सभामध्यमध्यासीने भुवनपतावार्यदुर्योधने किमित्थं प्रलपसि ? ( प्रविश्य । ) विकर्णः -- ( साक्षेपम् । ) द्यूतं क्षत्रकुलवतं न स भवेज्जेतुः पणः स्वामिनः संरम्भः किमकाण्ड एव भवता सद्वर्त्म यत्त्यज्यते । भो दुःशासन ! कः क्रमो द्रुपदजा केशाम्बराकर्षणे दुर्वृत्तं क्षमते न कस्यचिदयं भ्राता विकर्णस्तव ॥ 43 ॥ दुर्योधनः - (सत्रुकुटी बन्धम् । ) अरे रे धार्तराष्ट्रबटो ! वाचाटोऽसि । विकर्णः - तदद्यप्रभृति - Page #174 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः न्यायवादी विकर्णोऽत्र भवद्भयो यद्यहं भिः। तयूयं शतमेकोनं षट् च संप्रति पाण्डवाः ॥ 44 ॥ दुर्योधनः-तदतिमुह्यतस्तव कतरः पन्थाः ? विकर्ण: यां मे बलः स बलवान्दलितप्रलम्बां शिष्येषु सत्स्वपि महत्सु गदामदत्त । सा मे यदादिशति हस्ततलावतीर्णा दुर्वृत्तखण्डनविधौ मम सोऽत्र पन्थाः ॥ 45 ॥ (समन्तादवलोक्य । ) क्षत्रैकत्रासचिन्ताकुलमनसि नभःसिन्धुपुत्रे पवित्रे द्रोणे द्राक्श्मश्रु शुभ्रं वलयति शकुनौ शिक्षयत्यक्षशिक्षाम् । कर्णे कर्णान्तिकस्थे हसति कुरुपतौ दृष्टयः पाण्डवानां द्रष्टुं दुःशासनं च क्षितिपतितिलकं यान्ति धर्मात्मजं च ॥ 46 ॥ (दुःशासनः 'हे द्रौपदि' [ 2 / 41 ] इत्यादि पठति । ) विकर्णः-(विचिन्त्य । ) अहो उचितकारिता पाण्डवानाम् । आकर्ण्य कौरवकुमारबलं प्रचण्ड मत्युल्लसन्ति गुरुरोस्स्क्स्साय्ताराः। द्राग्दृष्टयो नृपतिसंसदि पाण्डवानां दृष्टा युधिष्ठिरमुखं पुनरापतन्ति ॥ 47 ॥ (पुनरवलोक्य । ) अहो किमपि महारम्भः सभासदां क्षोभः । च्योतचूडामणीनां चलनझणझणत्कारिहारच्छटानां प्रेडोलत्कङ्कणालीकल कलमुखरइओभिरुड्डामराणाम् । निःश्वासैः साट्टहासं किमिदमिदमितो वेल्लितभ्रूलतानां __ संक्षोभो भूपतीनां विततमपि सभागर्भरम्भं रुणद्धि ॥ 48 ॥ (पुरोऽवलोक्य । ) अहो कौरवपतेराज्ञा । अहो सत्यता महीपतीनाम् । Page #175 -------------------------------------------------------------------------- ________________ बालभारतम् अस्मिन्महासदसि कौरवपाण्डवीये क्षोभं गते द्रुप्द्जाचिकुरान्य्च्नाभिः। दुर्योधनेन भृकुटी कुटिलीकृता च जाताश्च भूमिपतयो लिखिता इवैते ॥ 49 ॥ (सरमसं युधिष्ठिरमुपसृत्य । ) आर्य युधिष्ठिर ! प्रतिष्ठख वनवासाय । द्यूतहारितमनुष्ठीयताम् । (सर्वे समुत्तिष्ठन्ति । ) द्रौपदी-रे रे दुर्योधन! एष मे कचकर्षणापरिभवः आमुक्तबन्धक्रम स्तत्सत्यमेव चश्चरीकरमणीयाकेशपाशच्छटा nkhaagraaddshkottipaattitmhaaduHshaasnorHsthlii-| रक्तोल्लेखिकरेण निश्चितमिदं भीमेन या बध्यते ॥ 50 ॥ भीमः-रे रे दुर्योधन ! भीमसेनस्य शृणु प्रतिज्ञाम्,येनेयं याज्ञसेनी नृपसदसि हठात्केशहस्ते गृहीता * यश्चास्याः कोटवीत्वं बत विदधदितो वाससां raashikaarH। सोऽहं तेनैव रोषारुणनयनपुटः पाणिनोत्पाटितेन त्वां हन्ता हन्त वक्षस्तटभुवि रटतो दुष्टदुःशासनस्य ॥ 51 ॥ अपि च रे रे दुर्योधन! नखक्रकचपाठनत्रुटितकीकसाद्वक्षसः शिरासरणिभिर्मेधे रुधिरमुत्फलत्फेनिलम् । महाञ्जलिमयं रुषा हृदि निवेश्य दौःशासने युधिष्ठिरसहोदरः शृणु वृकोदरः पास्यति ॥ 52 ॥ किं चैकस्मिन्नपराद्धेऽपि तत्सहचारिणोऽप्यपराद्धारः ? ततश्च, 1. इयमपि प्राकृतच्छाया. Page #176 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः द्रोणादुपार्जितधनुर्निगमप्रकर्षा त्सर्वानपि स्थितवतो वयसि prkaashe। भ्रातृशतं तव हनिष्यति भीमसेनः .. काले गदप्रहरणो rnnkrmshaunnddH|| 53 // ततध, दोर्दण्डमण्डलितचण्डगदाप्रहारै रामूलतस्तडदिति त्रुत्तितोरुस्ण्धेः। दुर्योधनस्य विकटां मुकुटाग्रपीठी द्राग्लोठयिष्यति रणे चरणेन भीमः ॥ 54 ॥ शकुनिः-निर्गच्छत वनवासाय । को हि द्यूतजितानामुद्विजते मौखर्येण ! (इति निष्क्रान्ताः सर्वे । ) इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनानि बालभारते नाटके द्वितीयोऽन्ग्क्ः। Page #177 -------------------------------------------------------------------------- ________________ परिशिष्टम् कर्पूरमञ्जरीगत - छन्दसां सूचिः [ अत्र ( ) एतचिह्नान्तर्वर्त्यङ्का जवनिकान्तर निर्देशकाः, अग्रेतनास्तच्छ्लोकाङ्काश्चेति पर्यवसेयम् । ] आर्या (1) 3, 5, 7, 8, 9, 10, | रथोद्धता (1) 11, (2) 7, (3) 21, (2) 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 33, 34, 35, 36, 37, 38, 39, 40, 42, 43, 48, 49, (3) 8, (4) 18. 23, 24, 31, 32, 33, 34. वंशस्थम् (3) 4. वसन्ततिलका (1) 14, 19, 21, 24 25, 27, (2) 4, 5, 6, 26, (3) 9, 10, 11, 12, 13, 14, 15, 16, 17, 22, (4) 4, 7,20. शशिवदना (3) 29. शार्दूलविक्रीडितम् (1) 1, 13, 16, इन्द्रवज्रा (1) 22, (3) (4) 9. उपगीतिः (2) 45. उपजातिः (1) 28, 31, (2) (4) 10, 11, 12, 14. उपेन्द्रवज्रा (4) 13. गीतिः (1) 6. पुष्पिताग्रा (1) 2, (4) 1. पृथ्वी (1) 34, (2) 32, 47, (3) 20, 26, (4) 2, 5. मन्दाक्रान्ता (1) 30, 33, (2) 2, 23, 30. (2) 10, 28, 31, 41, 50, (3) 19, 28, (4) 6. मात्रिकः (?) (3) 30. मालिनी (2) 9, 24, 44, (3) 2, स्वागता (1) 12, (4) 15, 16, 7, 18, (4) 19. 17, 21. dy Page #178 -------------------------------------------------------------------------- ________________ कर्पूरमञ्जरीस्थश्लोकानां सूची । जव0 zlo0 अ अंग चंगं णिअगुणगणालंकि 1 अंग लावण्णपुण्णं 3 3 अंतो णिविट्ठमण0 अकलिअ परिरंभविब्भमाईं 1 2 अकुंकुंममचंदणं अग्गम्मि भिंगसरणी अत्थविसेसा ते चिभ असोअतरुताडणं आत्थाणीजणलोअणाण इ इअ एआइ विलासुज्जलाइ~ 2 इभ देवीअ जहिच्छं इमा मसीकज्जलकालकाआ 4 इह कुसुमसरेक्कगोअराणं इह जह व कामिणीणं 13 4 1 2 48 ईसारोसप्पसाअप्पणइसु 1 आ उग्घाडिज्जति उच्चेहिं गौरेहिं उणि थणभारभंगुरं उवसु विसवणेसु उवरिट्ठिअथणप्प भार0 ka0 ma0 11 33 19 12 26 2 6 1 7 2 47 40 2 22 2 4 20 m m 36 ए एक्केण पाणिण लिणेण एदं वासरजीवपिंडसरिसं क कंठम्म ती ठविदो पंत के लिभवणे कावि वादिदकराल किं कज्जं कित्ति मेणं किंकिणीकदरणज्झणसद्दा किं अणविहिणा किं मेहलावला किं लोभणेहि किसलाकरचरणा वि कवि संघद कुंतलेसरसुआ कुडिलालआण माला कुरवातिलाअसोआ केदई कुसुमपत्तसंपुढं को उहलव सचंचलवेसा ग 1 2 31 गाअंतगोवावद्रूपक्षपेंखि 21 18 घणमुच्चसिंगं 33 घ घणसारतारण अणाइ java 0 1 1 2 4 20 20 4 2 4 3 3 amr 3 2 1 2 2 N lo0 3 4 2 2 43 2 7 4 17 27 35 17 18 15 28 16 14 13 16 42 9 M 21 20 21 12 21 Page #179 -------------------------------------------------------------------------- ________________ my java0 zlo. java0 zlo. णाणाइ~ पसैसरिसाइ~ 2 38 चंडवालधरणीहरिणको 1 21 चाहुआणकुलमोलिमालिआ 1 11 तदो चउस्सट्ठिसु सुत्तिसु 3 4 चित्ते वहुट्टदि ण खुट्टदि 2 4 तहा रमणवित्थरो जह ण 1 34 ताडंकजुअं गंडेसु छोल्लंति दंतराणाइ तारंदोलणहेलासरंत 2 35 तिक्खाणं तरलाण जं धोअंजणसोणलोअणजु 1 26 तिवलिवलिअणाही . 2 जं मुक्का सवणंतरेण सहसा 1 29 तिस्सा तावपरिक्खिणाअ 2 29 जच्चंजणजणिदपसाहणाइ~ 2 19 | तीए णिअंबफलए जस्सि विअप्पघडणाइ 3 10 | तेणं च मुत्ताहलमंडलेणं 3 5 जाअं कुंकुमपंकलीढमरठी 1 16 जा चक्कवघिरिणी 3 15 / थोराणं थण आण 2 27 जाणं सहाअपसरंत जाणे पंकरहाणणा । दंसेमि तं पि जिस्सा दिट्ठी सरलधवला 23 दज्झंतागुरुधूपवट्टिकलिआ 3 27 जिस्सा पुरो हरदि दट्टण थोरत्थणतुंगिमाणं 3 6 जे कंटआ दिण्णा वलावलीउ 2 16 जे णवस्स तिउसस्स 3 24 दिसवहुतंसो 3 29 जे तीअ तिक्खचलचक्खुति 2 5 दूरे किजदु चंपास्स 3 1 जे लंकागिरिमेहलाहि~ 1 20 | देंता कप्पूरपूरच्छुरणमिव 3 28 दोलाराविच्छेओ कहं 2 39 ण ट्राणाहिं तिलंतरं पि 2 1 णवकुरवारुक्खो 2 44 | पंडीणं गंडवालीपुलाणचव 1 15 णहबहलिदजोण्हाणिब्भरे पंडुच्छविच्छुरिद णिसग्गचंगस्स वि । पंडुरेण जै रजए 3 33 णिसा तलिनवित्थरा परं जोण्हा उण्हा गरलसरि 2 11 णीसासा हारजट्ठीसरिसप 2 10 पञ्चंगं णवरूअभंगिघडणा 48 णूणं दुवे इह परिब्भमंती पहाणावमुक्काहरणुच्चआए 1 28 / परसा सक्काबंधा s s s s s s sh Mrm 00MM Page #180 -------------------------------------------------------------------------- ________________ 3 java0 zlo0 / java0 zlo. pha h h h h फुल्लुक्करं कलमकूरसम. 1 19 रंडा चंडा दिक्खिदा रणतमणिणेउरं बालकई कैराओ रामसु अपिच्छणीलं बालाओ होंति रूवेण मुक्का वि विभूसांति 1 31 बालो वि कुरवातरू बिबोटे बहलं ण देंति 13 | लंकातोरणमालिआतरलिगो 1 17 लावण्णं णवजच्चकंचणणिहं 1 32 भई हौ सरस्सईअ लीलुत्तंसो सिरीसं भाव ! कहिजदु भुअणजावडा लोआणं लोअणेहिं भूगोले तिमिराणुबंधमलिणे 3 विच्छाअंतो म मंडले ससहरस्स विस व्व बिसकंदली मंतो ण ततो ण अ मंजिट्ठी ओट्ठमुद्दा संमुहपवणपणोल्लि. मज्झण्णसण्हघणचंदन0 4 7 सत्थो णंददु सजणाण मज्झण्णे सिरिखंडपंककल 4 3 समणिबलाकंचीणेउरा 3 18 मज्झ हत्थठिदपाणिपल्लवा 3 23 समांससीसा मण्णे मज्झं तिवलिवलिअं 1 30 ससहररइअमरहो मरगामंजीरजुअं चरणा 2 13 ससिहंडमंडणाणं मरगामणिगुच्छ सह दिवसणिसाहिं मा कहिं पि सुविणामेणमसचं माणं मुंचध देह वल्लहजणे सो अस्स कई मुक्कसंक हरिणक सो सट्टओ त्ति मुत्ति भणंति हरिबम्हमुहा 1 24 सपंचमतरंगिणो । मुद्धाण णाम हिअआइं 2 26 मूलाहिंतो परहुदवहूकंठमुई 2 2 हंसि कुंकुमकपिंजरतणुं 2 8 मोत्ताहलिल्लाहरणुच्चआओ. 4 9 हत्थे महामंसबलीधराओ 4 14 मोत्तूण अण्णा 4 12 | हिंदोलणलीलाललणलंपडं 2 34 h h 00 - 00 0w com Page #181 -------------------------------------------------------------------------- ________________ बालभारतस्थश्लोकानां सूची। a0 zlo0 ___ a0 zlo0 अनूचानो हि यते सा 1 10 क्षत्रैकत्रासचिन्ताकुलमनसि 2 46 अम्बाचुम्बितपल्लवानां ba0 2 39 गान्धाराधिपतेः पुत्रः सुब01 43 अयमहमिह विप्रः प्रोत 1 87 चापं प्रति त्रिचतुराणि pa0 1 41 अयमहिमरुचिर्भजन्प्रतीची 1 21 च्योतचडामणीनां चलन0 2 48 अस्मिन्महासदसि कौरव0 2 42 जातं कीकसभङ्गतः शक. 1 70 अस्य वैष्णवमिदं महाधनुः 1 69 जैत्र तत्रं कुसुमधनुषः.... 1 79 अस्यासमं समरकर्म दिदृ 1 68 ज्येष्ठत्वात्पाण्डुपूज्यस्य धृत0 2 35 अस्याहवे दलितदाडिम0 1 47 झणज्झणितकिङ्किणीमुखरकं 2 20 आकर्णाञ्चितचापमण्ढल. 1 78 तत्रोत्सर्पिणि राजसूयसमये 2 8 आकर्ण्य कोरवकुमारबलं 2 47 तरङ्गय दृशौ मनास्थगय 1 31 आ देवाद्दिव्यपङ्केरुहसदन0 2 1 तस्यैष शम्बरमहासुरसु... 1 59 आधः कन्दो वेदविद्याल0 1 3 | दक्षिणं करमुपैति वामतो 1 66 आपन्नार्तिहरः पराक्रमधनः 1 11 दन्तोलूखलिभिः शिलोन्छि0 1 19 आर्यो वेत्ति निजां न विक्र0 1 23 दुःशलागुणगणेन रञ्जितो... 1 . 48 उत्पाटितमहातालः क्लुप्त0 - 86 दुर्नमं यदि मुरारिकार्मुकं 1 24 उद्यतः ऋतुकृशानुजन्मनः 1 60 दुर्नमं दहनसंभवं धनुः ... 1 39 एतत्कृष्णस्य शाङ्ग ननु ... 1 75 दुर्योधनो नृपकिरीटवि0 ... 1 49 एष मे कचकर्षणापरिभवः 2 50 दुर्योधनो मन्युमयो महा0 2 6 ऐलः प्राक्स पुरूरवाः प्रभु0 2 23 दूरोदचिमरीचिरत्नरचनाचि 1 38 कण्ठे मौक्तिकदाम गण्डत0 1 27 देवश्चन्द्रकुलप्रतापतिलकः 2 10 कर्णप्रावरणः सहकचरणा0 . 2 29 देवस्य धुमणेः कुले नृप0 1 85 कस्य द्रोणो धनुषि न गुरुः 1 83 | दोर्दण्डमण्डलितचण्डगदा02 किं वाजिभिः किमु गजैः 2 22 द्यूतं क्षत्रकुलवतं न स ... 2 43 किं किं किं चु चु चुम्बनै0 1 52 द्रोणादुपार्जितधनुर्निगम0 2 53 कुर्वन्त्यो नयनरपाङ्गतरलै0 2 17 / द्रौपदीं परिणयन्तमर्जुनं ... 1 42 Page #182 -------------------------------------------------------------------------- ________________ a. zlo0 / a0 श्लो. धत्से जर्जरतां न मेदिनि 1 . 77 यः पीयूषभुजां पुरः प्रह0 1 55 धनुर्विद्यारहस्येषु शिष्योऽयं 1 61 | यः सत्यस्य निधिः श्रियां 1 62 धर्मे चार्थे च कामे च मोक्षे 1 18 यदुक्तिमुद्रासुहृदर्थवीथी 1 17 धारितं द्रुपदजास्वयंवरे 1 45 यग्रहं हारिता पूर्व भवामि 2 42 धृष्टद्युम्ने विषण्णे हसति mu01 73 यन्मुक्तः स्फारतारध्वनि0 2 38 ध्रुवमिदमुपदिष्टं कैश्चिदा0 1 80 | यस्मिन्मदस्य मदनस्य ... 1 नकुलस्यापि ते भ्रातुर्धाता 2 32 यागकुण्डशिखिगर्भसंभवं 1 63 यात्राकृतोऽस्य चतुरङ्गच0 1 44 नखक्रकचपाटनत्रुटितकीक0 2 52 यां मे बलः स बलवान्दलि 2 45 नमः शिवाय संसारसरो . 1 यावनैकं द्रुपददुहितुः kR0 2 40 नमितमुरलमौलिः पाकलो01 7 युधिष्ठिरो धर्ममयो महा0 2 5 नाले शौर्यमहोत्पलस्य vi0 2 11 येनेयं याज्ञसेनी नृपसदसि 2 निरर्गलविनिर्गलद्गुलगुलाक 2 19 | ये विद्यापरमेश्वराः स्तुत0 1 16 निर्दिशन्तु निजबाहुविक्रमं 1 51 ये सीमन्तितगात्रभस्मरज 1 2 निर्यद्वासरजीवपिण्डकरणिं 1 22 | योगीन्द्रश्छन्दसां द्रष्टा rA01 15 निर्यान्ति यस्य वदनाद्वि0 2 25 | यो भार्गवाजगवतोऽर्जित 2 30 नीलाम्बरं नलिनदाम च 1 53 | यो मन्थानकरः ऋतौ निज0 2 27 न्यस्तं ताण्डवितभु चक्षुर0 1 33 यौवराज्याभिषेका) वीरो 140 न्यायवादी विकर्णोऽत्र 2 44 | रणन्मणिनूपुरा रणरणद्धा0 2 -3 पञ्चानां या कलत्रं द्रुपदम0 2 37 | राजन्युधिष्ठिर नराधिप... 2 24 पाणिप्रस्थैर्बकुलसुमनःसौरभ 1 65 | राजशेखरकवेर्महात्मनो 1 8 पादो वाससि सान्द्रकुडुम01 50 राजसूयक्रतोर्यज्वा पाण्डवो 2 13 प्रथयति पात्रविशेषान्सामा01 14 | राजसूयक्रतोर्यज्वा पाण्डु 2 7 प्रसर्पतु रणाङ्गणे रुधिरकेलि 1 89 राजावलीक्रमायातो राज0 2 16 बभूव वल्मीकभवः पुरा 1 12 रे रे ब्राह्मण मुश्च विप्लवम 1 82 ब्रह्मभ्यः शिवमस्तु वस्तु 1 5 | रेवती त्रिभुवनैकसुन्दरी न 1 54 मराहुयन्त्रयुगयन्त्रितमातत 1 लक्ष्मी संवतन सद महीधरधरासु ये सनिनदं 2 21 वर्षोणि द्वादशाण्ये म 36 मायामये मयसभाधितले 2 न्हा वल्गचाणूरचूर्णीकरणसहभु 58 Dont orti Page #183 -------------------------------------------------------------------------- ________________ _ -- ma0 zlo0 / a. zlo0 वाच्यं यत्र दुरुक्तयः कुच0 2 2 सत्यसंधो जरासंधः कान्त0 1 67 विनायको यः शिवयोरप0 1 20 सदाशिवप्रशिष्योऽयमवधिः 1 36 विवर्तयाक्षाशकुने शार0 2 12 संभूता दुपदा वरे हुतभुजः 2 34 वीर्य वचसि विप्राणां क्ष. 1 88 | सर्वे कार्मुककर्मठाः क्षिति0 1 34 वृषतुरगकरीन्द्रस्यन्दनाद्या0 1 56 सायकश्च त्वया मुक्तो यनं 1 81 वैकुण्ठकार्मुकहठाक्रमणै0 1 72 सा शुक्तिर्मधुपानकेलिचष 1 6 व्यासो वैखानसवृषा सत्यः 1. 4 | सिन्धुयश्रितयात्रोऽयं सिं 1 46 बीडानतेषु वदनेषु च ... 1 74 | सुधावीचीमुचां वाग्भिर्वि0 2 14 शंभोर्मूर्ध्नि गतागतानि कुरुते 1 35 सौहार्दात्प्रणयादथ प्रथिमतः 2 31 शारीद्यूतकलाकुतूहलि मन0 1 29 स्मितपरिचयावृत्तिआचा 1 30 शिशुपालमहीपालो मेक. 1 64 | स्वस्त्यापस्तम्ब तुभ्यं त्वमसि 1 25 शिष्योऽस्मि भार्गवमुनेः 1 35 हहो हस्त कृतास्त्र दानस0 2 14 श्रियः प्रसूते विपदो रुणद्धि 1 9 हरचूडामणिरिन्दुस्त्रिजगद्दी05 13 श्रीनिर्वासनडिण्डिमो घन0 2 4 हा मत्रं शकुनेः कुलक्षयकरं 1 71 श्रोणीबन्धस्त्यजति तनुतां 1 28 हारोऽयं केलरस्त्रीविहसित0 2 15 सकलभुवनरक्षास्नस्ततन्द्रा. 1 32 | हे द्रौपदि त्वमसि कात्र 2 41 संकर्षणानिजतनूज्वलकी0 2 28 हेलानमनपकिरीटविटङ्क 2 26 संघट्टोस्पिष्टचूडाच्चुतमणि 1 84 | हेलालोडितपाण्ड्यकेरलव0 2 23 20 m Page #184 -------------------------------------------------------------------------- ________________ क्तिप्योप्योगिग्र्न्थाः। rU.A. मा.रू. A. अभिज्ञानशाकुन्तलम्-कालिदासकृतं, सर्वाङ्गसुन्दरमभिनवं संस्करणं राघवभट्टकृतयार्थद्योतनिकाटीकया, परिशिष्टपाठान्तरानेकसूच्यादिभिश्वालंकृतम् ... 38. स्वप्नवासवदत्तम्-महाकविभासप्रणीतं, पं. पुरुषोत्तम शास्त्री दत्तवाडकरविरचितव्याख्ययालङ्कृतम् कलिकाता-वाराणसी-संस्कृतपरीक्षार्थिनां तथा आंग्लमहाविद्यालये विशेषेण संस्कृताध्येतॄणां कृतेऽतीवोपयुक्तमिदम् । व्याख्या चैतस्यातीव सरला विस्तृता च । ध्वन्यलङ्कारवस्तुरसादीनां च विवेचनं तथा प्रत्यङ्कप्रारम्भ तस्य तस्याङ्कस्य विषयः स्थलकालयोर्निर्णयश्च नावीन्यं प्रकटीकरोति ... ... ...2804 अलङ्कारसर्वस्वम्-राजानकरुय्यककृतं, जयरथकृतटीका सहितम् । अस्मिन् शब्दार्थोभयविधालङ्काराणां मनोहरतया विवेचनं विद्यते, अत एवायं ग्रन्थः केवलं (रसादिज्ञानं विना) अलङ्कारजिज्ञासूनामतीवोपयोगीति प्रसिद्धिः सर्वत्र अभिधावृत्तिमातृका महामहोपाध्याय श्रीमन्मुकुलभट्टप्रणीता ... 20... 012 0 अलंकारकौस्तभः-पं. श्रीविश्वेश्वरविरचितः ... 4 . उज्वलनीलमणिः-श्रीमद्रूपगोस्वामिप्रणीतः, 1 श्रीमद्विश्व नाथविरचितव्याख्या 2 श्रीजीवगोखामिविरचितव्याख्या इति टीकाद्वययुतः अष्टाङ्गहृदयम् माद्रिविरचितया द्वयेन प्राच्यार्वाचीन ङ्गीणो ग्रन्थः प्रथमत 25 020 निर्णयस 12